Bauddhadharme tathā purāṇeṣu karuṇā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Milan Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

bauddhadharme tathā purāṇeṣu karuṇā

prathamo'dhyāyaḥ


bauddhadharmasya saṁkṣiptā rūparekhā


akṣarārthataḥ, buddhadarśanaṁ nāma buddhopadeśānāṁ saṁkalanam | buddhapadasyārthaḥ samyak jñānī | padamidaṁ taṁ janaṁ nirdiśati yenāviṣkṛtaṁ dharmavastu, yena pratiṣṭhitaṁ buddhadarśanam | ayaṁ bhāvaḥ- buddhasya śikṣaṇāni svabhāvasiddhāni satyānyantareṇa na kānicid vastūni yāni buddhena prakaṭīkṛtāni ca, na tu navarūpatayā sṛṣṭāni | tāni satyāni svata eva rājante, buddhasya janmābhūt na veti | athavā tena satyānā prakaṭanamabhūt na veti viṣaye teṣāṁ satyānāmapekṣā nāsti |


tāni satyāni yathārthata eva samabhāvāpannāni tatra na hitamasti, na vāhitam, tāni ubhayasāmānyāni | kasyāpyadhikāre na teṣāmavasthānam | tāni sarvadā prakṛtyaiva avatiṣṭhante | na buddhasya athavā kasyacidvā kalpanayā kṣamatayā vā tāni jāyante | asyāḥ śikṣaṇapaddhaterayameva viśeṣo yat paddhatiriyaṁ nāvegamūlā, api tu sarva- matītya varttate | paravarttini samaye buddhasaṁjñayābhihitaḥ asya dharmasya pravartaka ātyantikatayā jñānasāgaraṁ mamantha, tathā ca antardṛṣṭibalena samyak sampūrṇaṁ jñānaratnaṁ lebhe |


uparikathitaṁ dharmavastu tatrabhavatā buddhena mahatāyāsena prakaṭīkṛtaṁ tathā ca cetanavatāṁ jīvānāṁ kṛte karuṇayā jagati pracāritam; na tenaitat navatayā sṛṣṭam | api tu navatayā samakṣaṁ prakāśitamiti phalitārthaḥ | atra asyāpi ekādhikāro nāsti | idam udāraṁ sarveṣu jīveṣu sāmānyam ca |


anucintanasya ca upāsanasya ca kendrabindutvena anyeṣāṁ dharmāṇāmiva bauddhadharmasya ādhyātmikaṁ śaraṇaṁ vidyate | parantu bauddhānāṁ pakṣe taccharaṇasya kaścit viśeṣo vartate yo'nyeṣu dharmeṣu hi durāpaḥ | bauddhadharme taccharaṇaṁ ratnatrayamiti viditaṁ yatra buddha-dhamma-saṁghānāṁ samāveśaḥ parilakṣyate | yataḥ buddhaḥ kadāpi īśvarapreṣito dūto nāsīt athavā nāsīt parabrahmarūpaḥ, pratyuta sa tadīyaḥ śiṣyagaṇaṁ iva sāmānyo jīva āsīt | kevalaṁ pṛthaktayā nirdiśyante tasya caritrasya mālinyamuktatā, viśuddhacittatā, samyag jñānavattā, sarveṣāṁ kṛte karuṇā ca | ebhirguṇiḥ yuktā tadīyā svārthaśūnyā mānavasevā jagati dṛḍhaṁ pratiṣṭhitā idānīmapi rāñjīvanarasasamṛddhā saṁvṛttā ca |


vastutaḥ buddhena pracārito dharmaḥ tadīyaprakāśakarmaviśeṣaḥ, na tu sṛṣṭiviśeṣaḥ | atra mahattamasya satyasya prakāśo jātaḥ avidyayā yat satyaṁ mānaveṣu aśrūtapūrvamāsīt | tasya satyasya āviṣkaraṇādanantaraṁ tadbodhakṣameṣu janeṣu pracāramārebhe | asminnarthe vartamāno dharmo hi buddhadevasya upadeśaḥ | sa pālidhammavinaye ullekhitaḥ yasyākṣariko'rthaḥ ādarśaśca ācāraśca | budddhadevasya tirobhāvāt param samyag jñānāya dammānusāribhirbuddhabhaktaiḥ samaye samaye saṁgayānābhidheyā sabhā āhūtā | tathā ca paravartini kāle buddhasyopadeśāḥ piṭakākhyavibhāgatraye vibhaktā abhavan yathā vinayapiṭakaṁ sūttapiṭakamabhidhammapiṭakaṁ ceti yatra, manaḥ samīkṣaṇamityākhyā saṁgatā jāyate |


idamullekhanīya yat, buddhasya upadeśānāṁ dhammābhidheyaṁ saṁkalanaṁ kevalaṁ mahattvamasya satyasya upalabdhaye mūrtimat prakāśanaṁ nāma | idaṁ kasyāpi janasya saṁghaṁ nirmātumarhati, yatra buddhadhammayoḥ upādānaṁ yugapat lakṣyate | asmādidaṁ tattvaṁ samāyāti yat ratnatrayamiti padaṁ kasyāpi viṣayasya prasaṁgena dvistarīyamarthaṁ sūcayati- ekatra vigrahapustakaveṣabhūṣāṇāṁ darśanīyaṁ sparśanīyaṁ copasthāpanaṁ prasajyate | anyatra ca sūkṣmatarādhyātmikārthavahaṁ padamidaṁ guṇaṁ dharmaṁ sattvaṁ vā nirdiśati yatra tathākathitānāṁ trayāṇāṁ sammelanaṁ ghaṭate | yadyapi pūrvatane vyākhyāne nunatā āgatā tathā sthūlarūpatā dṛśyate, tathāpi vyākhyānamidaṁ sādhāraṇajanamānaseṣu aparihāryatāṁ vrajati yadeva adhikataramutkarṣamāpannān janān viśeṣeṇa smārayati |


yadā vayaṁ buddhavigrahe śraddhāṁ nivedayāmaḥ tadā vayaṁ paramaṁ jñānaṁ, śruddhatāṁ karuṇāṁ ca buddhaguṇān anusmarāmaḥ | punaśca, saṁghādeśasyāstitvaṁ sādhāraṇe śiṣyasamāje buddhapadāṁkānusāriṇaṁ sāhasikaṁ vyaktivṛndaṁ nirdiśati yatra ca dharmagrantharūpī dhammaḥ sādhāraṇānāṁ janānāṁ sukhabodhyatayā dharmamārge sopānatvena tān sarvān paricālayati |


evaṁ bauddhānāṁ paramāśrayabhūtasya ratnatrayasya ayam eva paramotkṛṣṭo guṇo yat ayaṁ paramārthataḥ veṣavratanāmānumānarūpaṁ vāhyikaṁ kṛcchratāsādhanaṁ bhedābhedajñānaṁ sīmāvaddhatvaṁ ca prathamata upekṣate, tataḥ paraṁ ca atikramate | yataḥ, yathārthataḥ hi anubuddhabodhakaḥ buddhasadṛśśca saṁgho nāma jīvatkāle samyag jñānalābhāya prayatnavatāṁ sarveṣāṁ kṛte eva unmuktaḥ yatra na janānāṁ samājasvīkṛtā vyavahārānumoditā ca sthitiḥ ca gaṇyate | evaṁ kaścid balakaḥ bālikā vā kaścit sādhāraṇo bhakto vā bhikṣurvā etadarthakaḥ saṁgho bhavitumarhati tathā ca sa janaḥ viśuddhidevarūpeṇa pratyavekṣyate |


buddhadevasya saṁkṣiptā jīvanakathā


saptanavatyadhikapañcāśatayuktadvisahasravarṣebhyaḥ prāk bhāratavarṣasya uttarasmin pradeśe samprati nepāladeśasya sīmāntabhāge śakyanābhidheyā kācijjātiḥ kapilavatthuṁ rājadhānīṁ vidhāya imaṁ pradeśaṁ śaśāsa | śāsanavidhau abhijātānāṁ prabhāvo dṛśyate yatra śakyanaiḥ pratiṣṭhitā kācit sabhā babhūva | asyāḥ sabhāyāḥ patirāsīt śuddhodanaḥ yaḥ rājeti saṁjñayā viditaḥ | tasya mahiṣī āsīt māyā sirimahāmāyā vā | etajjanayugalamekadā vesakhākhyacāndramāsasya pūrṇimāyāṁ tithau bhārate tathā jagati viśrutatamasya tanayasya janma dadau | tasyāvirbhāvo babhūva kasmiṁścit kuñjakānane-māyādevyā devadahābhidheyasya svanagarasya ca kapilavatthunagarasya madhyavarttini sthale | siddhārthatvāttasya nāma bhabhūva siddhārtha iti | sa rājatanayocitaiḥ sarvakalāvijñānarūpaiḥ mānasikaiḥ guṇaiḥ saha śārīrikaśaktisaundaryaguṇairapi upetaḥ san kṛti bhabhūva |


ṣoḍaśavarṣīye vayaḥkramakāle keṣāñcinmate vā ṣaḍviṁśativarṣīye vayaḥkramakāle vidvajjanasya yoddhṛjanasya ca pakṣe yat yat śikṣaṇīyaṁ yujyate, tat tat śikṣaṇīyaṁ sarvaṁ parisamāpya yaśodharābhidhānāṁ kāñcinmanoramāṁ kanyāmupayeme yā rāhulanāmakasya putrasya janma dadau | tadā siddhārtha āsīt ūnaviṁśativarṣīyo yuvā | ayameva tajjīvanasya parivarttanasya kālaḥ yadā tasya hṛdaye karuṇāyā āhvānamuttālataraṁ saṁjātam tathā ca tasya citte sarvātiśāyijñānajyotiḥ udbhāsitataraṁ saṁvṛttam | vaśuvadharūpayāgāt pāpasya vyaktyantaraprāptirūpabodhāt jātibhedaprathājātabhedābhedavicārāt ca manuṣyāṇāṁ yāni duḥkhāni kaṣṭāni ca jāyante taiḥ saha jarārogaśokamṛtyunirāśāsañjātāni kāyikāni mānasikāni ca duḥkhāni-yāni buddhicitte suptāni bhabhūvuḥ tāni prabuddhatāṁ jammuḥ | nirantarasatyajijñāsā siddhārthajīvanarahasyānusaṁdhānāyānuprerayāmāsa | yasyottaram indriyasukhamagnajīvanayātrayā na labhyate iti bodho babhūva siddhārthasya | so'damyamanorathena yenakenāpi mahatā mūlyena taduttaraṁ jñātuṁ pravṛttaḥ san taduttaraṁ prāpa, yat svasya pareṣāṁ ca kṛte mahat sahāyakaṁ jātam | pareṣāṁ sāhāyyaṁ cikīrṣuḥ siddhārthaḥ prathamataḥ kiñcit sādhayituṁ yatnavān bhaviṣyati iti tenāvagatam | tataḥ sa indriyasukhaiḥ vṛthā kālakṣepaṁ kṛtvā duḥsāhasikena siddhāntenānupreritaḥ san jīvanarahasyasandhānāya vratī babhūva |


tataḥ sugabhīreṇādhyayanena avidalayā niṣṭhayā ca dīrghaṁ duḥsādhyaṁ ca varṣaṣaṭkaṁ vyāpya svārthaśūnyāyāṁ jīvanajijñāsāyāmātmotsargaṁ cakāra | ayameva mahāsannyāsa ityatrātiśayoktirnāsti |


avaśeṣe pañcatriśaṁttamavayaḥkramakāle paramaśreyolābhāya upayoginoḥ nirantaraceṣṭābhramayoḥ kālacakramatikramya nirvāṇākhyāvasthāmupālabhya jīvanarahasyasya santoṣajanakamuttaraṁ prāpya siddhamanoratho babhūva | evaṁ sa samyak jñānī athavā buddha iti viśrutaḥ sañjātaḥ | buddhatvaprāptiriyaṁ tasya janmanaḥ pañcatriṁśattame varṣ cāndramāsasya vesakhasya pūrṇimāyāṁ tithau eva saṁvṛttā babhūva | tataḥ prabhṛti sa cirakāṁṅkṣitaparamasatyasya sukhaṁ vibhajya sādhāraṇebhyaḥ janebhyaḥ samarpayitumātmānamutsasarja | buddhatvalābhāt prāk tena yādṛśī kṛcchratā svīkṛtā tādṛśīṁ kṛcchratāmaṁgīkartuṁ dhammasya māhātmyampalabdhuṁ ca samartheṣu paricitajaneṣu svecchayā dhammaṁ pracārayituṁ bhāraṁ jagrāha |


iyameva viśiṣṭaviśuddhiphalā paramaprajñāsaṁjātā mahatī karuṇā yayā sa itareṣu kṣetreṣu āntarjātikakhyātimajjanādhiṣṭhitapadāpekṣayā uccataraṁ tathā cirantaraṁ pūjanīyaṁ padamuttarakāle'laṁcakāra | yataḥ, rājaputrā bhikṣopajīvinaśca, dhanino nirdhanāśca, svāsthyavantaḥ'laṁcakāra | yataḥ, rājaputrā bhikṣopajīvinaśca, dhanino nirdhanāśca, svāsthyavantaḥ svāsthyahīnāśca- iti sarvairjanaiḥ saha tasya sambandha āsīt ye tasya vāṇīṁ niścitaṁ śroṣyanti athavā upalabdhuṁ yatiṣyante | tannikaṭe vahiraṁgākāraviṣayakaṁ kṛtrimacintanasaṁkrāntaṁ kimapi pārthakyaṁ nāsīt | tataḥ, bodhilābhāt paraṁ vā pūrvaṁ vā buddhadevasya jīvanakathā tadīyakāryebhyaḥ pṛthakbhūteti na gaṇyate | niḥsvārthasevāprasaṁge sahanasaṁkalpavicāraprasaṁge ca dṛṣṭāntamūlakaguṇarājitvena ubhayameva sahāyakatāṁ vrajiṣyati |


buddhasya samaye yadi asmākaṁ janmābhaviṣyat tarhi vayamadrakṣyāma nṛpasacivasainikasārthavāhakalāvidbhiḥ ca vibhinnavṛttijīvibhiranirdiṣṭaiśca gṛhasthaiḥ sā jīvanasya samasyāmālocayanto buddhaśca tatśiṣyāśca bhāratavarṣasya grāmeṣu paribhramantīti | arthāt bhāratasya grāmād grāmāntare bhramaṇakāle buddhadevaḥ sarvadā sādhāraṇānāṁ kṛṣijīvināṁ saṁsparśe sthitvā, tasmai pradattaṁ kamapi prakāramāhāraṁ gṛhītvā vyaktigatālāpe niratastiṣṭhati tathā ca svīyavaktavyamupasthāpayati upadeśaṁ prayacchati ca | 


antarnihito'bhiprāyāyo hi samagramānavasamājasya sukhamūlakastathā ca sarvajīvakulasya saṁtoṣasampādakaḥ | atra vyaktigatacittaśānteḥ tātkṣaṇikaṁ lakṣyamapi nyūnatvena na vicāryam |


yātu, aṁguttaranikāyasya catukkanipāte kathitebhyo buddhavacanebhyo buddhasya śikṣaṇarītiravagamyate | tathā hi - 'tattvopalabdhyartha me dharmapracāra iṣyate | nāyaṁ kadāpi anupalabdhaye | yuktijyotiṣaiva me dharmapracāraḥ | na me tattvaṁ yuktihīnatāṁ vrajati | sacamatkāro me dharmopadeśaḥ, nāyaṁ tu camatkārarahitaḥ |'


samagramānavānāṁ kalyāṇāyaiva buddhasyopadeśaḥ kalpitaḥ na ca sa viśiṣṭasya kasyāpi dalasya sampradāyasya vā madhye sīmita āsīt | tataḥ vividhāsu avasthāsu vividhāāṁ narāṇāṁ prayojanasyānusāreṇa ācaraṇasya bahuvidhāṁ kramā vyavasthāpitāḥ | teṣāṁ mūlabhūtā nītiśca sannyāsiṣu ca sādhāraṇeṣu ca prayujyā | aśubhecchāvṛthāhaṁkārādīnapaguṇān prati pravaṇatāṁ jetuṁ kaścid bauddho dhyānayogena dayākaruṇāsnigdhasukhitāsamavṛttitānāṁ śaktimanubhūya vyavaharet |


saṁkṣepataḥ, buddhasyopadeśeṣu dvau vibhāgau tiṣṭhataḥ | prathamataḥ laukiko'parataścālaukikaṁ | pālibhāṣayā yathākramaṁ laukikaḥ 'laukuttaraṁ' iti kathyate | unnatataraṁ punarjanmāthavā jīvanaṁ kāmayamānānāṁ janānāṁ kṛte 'laukika' upadeśaḥ 'lokuttara'stu jāgatikaṁ sukhaṁ punarjanma vā atīva nagaṇyamiti manyamānānāṁ, nirvāṇaṁ lipsūnāṁ manuṣyāṇāṁ kṛte kalpitaḥ |


tathāpi antimaviśleṣaṇato'yameva bodho jāyate yat ubhau vibhāgau kevalaṁ bāhyataḥ pārthakyamāpannau, parantu yathārthataḥ prayojanīyābhiprāyasādhanāya ubhāveva kāñcit samatāṁ vahataḥ | duḥkhanivṛttireva ubhayatra lakṣyabhūtā | prathame kṣetre'śato dvitīyo ca kṣetre samagrata iti dvayo pārthakyam | arthāt prathame kṣetre duḥkhasya kiñjinmātramavaśiṣyate dvitīye tu duḥkhasya mūle dhvastataṁ gate paripūrṇā duḥkhanivṛttirjāyate | asya dṛṣṭānto dṛśyate aṁguttaranikāyasya catukkanipāte | tatra buddhenoktam he bhikṣava, idaṁ śuddhaṁ nīvanaṁ narāṇāṁ vañcanāya neṣyate na vā teṣāṁ śraddhāyā lābhāya, na tat dhanāya yaśase ca, navīnācāryarūpeṇa nūtanasaṁskārakarūpeṇa vā paricayaḥ asya nābhiprāyarūpeṇa iṣṭaḥ, lakṣyavijñāpanamapi nābhipretam | tatsthale, viśuddhaṁ jīvanamātmasaṁyamaṁ tyāgaṁ vairāgyaṁ nirvāṇaṁ ca lakṣyīkaroti iti | 


buddhadevaḥ pañcacatvāriṁśadvarṣaiḥ tadīyaṁ dharmamupadideśa | sa dharmaḥ sarveṣu mānaveṣu unmuktaḥ | tatra jātivarṇapadavayoliṁgarūpānumānānāṁ viśeṣo na gaṇyate-iti bhikṣavastathā sādhāraṇā janāḥ sarve buddhabhaktā suṣṭhu jānanti |


āpātadṛṣṭitaḥ, buddhasya upadeśā bahuvidhā vistīrṇāśca | tathāpi te bhāgatrayeṇa vibhājyate | tathā hi kalyāṇakaraṇāya, akalyāṇaharaṇāya, cittaśuddhisādhanāya ca | tatkālīnāvasthā jaṭilāsīt | lokāścāsan tathākathiteṣu viśvāseṣu ācaraṇeṣu ca nimagnāḥ | tadarthaṁ taiḥ saha vicakṣaṇamācaraṇaṁ prayojanīyamāsīt | agresarapracāraṇakarmagrahaṇakāle buddhasya pracāraṇarītiḥ evaṁ rūpāsīt |


1. parivartanam:- parivartanamukhīnatvaṁ buddhopadeśānāmanyatamaṁ lakṣaṇamāsīt | tatkāle sāmānyena yā dhāraṇā svīkṛtirvā pracalitā āsīt tasyāḥ sāmagrikaṁ cāmūlaṁ ca parivartanamasyābhiprāyatvena kīrttitam | tathā hi - 'attakilamathanuyogā'bhidhānamātmanigrahakarma buddhenāsvīkṛtam, tatra madhyamārgāvalambanasya upadeśo vihitaḥ | sāranāthe pradatto dhammacakkapavattanasuttādirdharmopadeśo'trānusaṁdheyaḥ |


2. saṁskāro vā punarvyākhyānam vāḥ- asthāyiyukternavena upāyena punarvyākhyānena vā āṁśikaṁ parivarttanamiṣyate | arthāt lakṣyopayogī nūtano'rthaḥ pradīyate | tathā hi, hindudharmānusārataḥ, ayameva niyamo yat kaścijjano gaṁgāsnānāt pāpamukto bhavitumarhati | buddhenātra nūtano'rthaḥ saṁyojitaḥ | idaṁ vacanaṁ rūpakārthena vyākhyāya buddho darśayamāsa tasya dharme kaścijjano nītinadīsnānāt pāpānmukto bhavituṁ śaknoti iti |


3. punarvidhānam:- dharmopadeśasya pūrvoktaprakāradvayena buddhadevaḥ tatkāle svāmivivekānandādibhāratīyavidvajjanagaṇa iva hindudharmasya viśrutasaṁskārarūpeṇa paricitto'bhaviṣyat | kintu kiñcinnūtanatvavat punarvidhānārthameva bauddhadharmo yathārthataḥ nūtanadharmarūpeṇa gauravasya yaśasaśca adhikārī babhūva | 'catvāri āryasatyāni' iti tattvamatrotkṛṣṭamudāharaṇam | idaṁ dhammacakkapavattanasuttasya prathamopadeśasya mukhyaṁ vastu |


mānavatā


bauddhadharmasyaikaṁ pradhānaṁ vyaiśiṣṭyamullekhārhatāṁ yāti | tathā hi, jīvanasyāsmin kāle mānavajīvanaṁ nirvāṇalābhāya prakṛṣṭaḥ samaya iti bauddhadharmo manyate | manuṣyaḥ yat sañcinoti tasyādhikārī | tataḥ sa ātmasañcitakarmaphalabhāgīti bauddhadharmasyābhimatam | parameśvānugrahalābhāya kalyāṇakarma kartavyamiti dhāraṇā kutrāpi nāsti | atraiva jātivarṇasampradāyanirviśeṣeṇa mānavādhikārāṇāṁ svādhīnatāyāśca pratiṣṭhā yuktidvārā samarthyate | yo jano hatyākarmāthavā cauryakarma vāparādhakarma sādhayati sa buddhena doṣīti gaṇyate | sa ātmānaṁ bauddhaṁ vadatu na veti viṣaye gaṇanā nāsti| tathā ca aparādhamūlakakarmakaraṇāt so'vaśyameva duḥkhabhāk bhaviṣyati | tatra dharmasvīkārasya āvaśyakatā nagaṇyā | tadvat, yo janaḥ śubhaṁ karma karoti so'vaśyameva śubhavikākaṁ bhuṅkte | sa bauddho bhavatu na veti viṣayo nagaṇya eva | na kāpi śaktiḥ sattā vā yā sañcitaśubhaphalaprāptau bādhāṁ janayati | ātmabhāgyanirmāṇe ātmanirdhāraṇasya ca mānavīyasāmyasya ca etādṛśī mattarā bhāvanā nānyaiḥ kaiścittatvairudghoṣitā |


bodhilābhāt param buddhadevena pañcacatvāriṁśadvarṣāṇi ativāhitāni | tadā sa bhārate sarvatra parivabhrāma, sarvajātidharmāvalambijanāṁśca upadideśa | tatra ghaṭikācatuṣṭayaṁ vyāpya kevalaṁ viśramamantareṇa avaśiṣṭaviṁśatighaṭikākālena tasya klāntivihinā niḥsvārthā ca mānavasevā abādhitā āsīt | asmāt kāraṇāt tasyopadeśāḥ etādṛśaṁ vividhatvaṁ viśālatvaṁ bhajante yena keṣāñcinmate, te upadeśā nāma caturaśītiviṣayā iti kathyate | te ca śīrṣatrayeṇa vibhājyante | tathā hi - 


1. vinayopadeśāḥ - vāksaṁyamāya kāyikakarmaniyantraṇāya ca ācaraṇasya niyamā nāma | ete bhikṣūṇāṁ sādhāraṇānāṁ śiṣyāṇāṁ kṛte upayuktāḥ |


2. suttasaṁjñakā upadeśāḥ - manaḥsaṁyamārtham ācārarītiṁ nirdiśanti | ete atyagravarttināṁ prārthamike krame upayujyante |


3. abhidhammābhidheyā upadeśāḥ - adhividyāmadhikṛtya vartante | tatra kasyāpi janasya, jīvasya, vastuno vā ullekho nāsti |


idaṁ vibhāgatrayaṁ viśeṣeṇa tripiṭakamiti paricīyate | idameva bauddhānāṁ pavitra dharmapustakaṁ nāma | ye samagraviṣayāṇāṁ pāraṁ gantuṁ na śaknuvanti teṣāṁ kṛte tu buddhopadeśānāṁ saṁkṣiptatamo niṣkarṣaḥ dṛśyate bhikṣūṇāṁ uddiśya ovadapātimokkhābhidhāne mādhīyasambodhane | tathā hi -


'ahitaṁ na kṛtvā hitaṁ kartuṁ yatasva, cittasya śuddhitāṁ ca sādhaya iti |'


mānavajīvanaṁ śarīraṁ cittaṁ ceti mukhyavastudvayena nirmitamiti sarveṣāṁ viditam | tatra śarīraṁ nāma dṛśyaṁ spṛśyaṁ vāhyataḥ bhautikaṁ tathā ca tulanāta āpātato vā sthāyitaraṁ vastu | cittaṁ tu abhautikaṁ sūkṣmaṁ vastu tathā cādṛśyamaspṛśyaṁ ca | idamadhikataraṁ dolāyamānam aniyantraṇayogyamiti pratīyate | kintu vinayena niyamena ca idaṁ manaḥ alpataraṁ dolāyamānaṁ tathā cādhikataraṁ dṛḍhaṁ jāyate | ata eva manaḥsaṁyamasya ātmaprabhutvasya carcāpaddhatau buddhānuśāsanānāṁ prathamaḥ kramo vidhīyate |


buddhānuśāsanāni bauddhadharmasya mūlabhūtāni eva śāntiṁ śṛṁkhalāṁ ca vidadhati | teṣāṁ bahuvidhatvaṁ bahukramatvaṁ ca dṛśyate | teṣu pañcakaṁ sādhāraṇānāṁ bauddhānāṁ niyatācaraṇāya sambhavaparatayā nirdiśyate | uposathasaṁjñakamaṣṭakam anuṣṭhānaviśeṣeṣu sādhāraṇānāṁ bauddhānāṁ pālanāya | nūtanebhyo'nuśāsanadaśakamullikhyate | kintu saptaviṁśatyadhikadviśatasaṁkhyakāni anuśāsanāni nītvā pātimokkhābhidhāno yo buṇastiṣṭhati sa bhikṣūṇāṁ tathā bauddhasannyāsināṁ kṛte vihitaḥ |


prabalo'parādhaḥ sāmānyena dvividhaḥ | yathā śārīrikaśca vācikaśca | vadhādayo vyaktigatāparādhāḥ, cauryyakarmādayo dhanāparādhāḥ, parastrīgamanādirūpāḥ strīpuruṣāparādhāḥ śārīrikeṣu aparādheṣu antarbhūtāḥ | mithyākathanaṁ mukhyataḥ vācikapāpamiti jāyate | etādṛśāni pāpāni mūlataḥ saṁmohājjāyante | madyādirūpāṇi madajanakabheṣajāni eva mohasya pradhānāni kāraṇāni | etāni ahitasādhakāni bheṣajāni cittaṁ jaḍayanti | tasmānmanuṣya ātmendriyaniyantraṇād bhraṣṭo bhavati | asya pratiṣedhāya mūlanītigatā kācit paddhatirmunibhirullikhitā | iyamiha niṣedhātmakakarmapañcake dṛśyate -


1. jīvajanānāmahitakaraṇād vadhācca nivṛttiḥ |

2. corakarmaṇo nivṛttiḥ |

3. nītigarhitastrīpuruṣasaṁsargānnivṛttiḥ |

4. mithyākathanād vā vañcanādvā nivṛttiḥ |

5. madyāhiphenādigrahaṇān nivṛttiḥ |


ukteṣu pañcasu pratyekaṁ śikkhyāpadamiti vinayanakrama iti vābhidhīyate | ete doṣāḥ sāmānyena sākalyena ca pañcānuśāsanānīti saṁjñayā paricitāḥ | sarveṣu janeṣu maṁgalasādhanāya nirāpattāvidhānāya ca etānyanuśāsanāni sūtrarūpeṇa viracitāni | teṣāṁ pālanaṁ ca na kevalaṁ bhaktipakṣe'pi tu tatsaparkitasarvajanapakṣe sukhaśāntividhāyakam |


kiñciccintanaṁ darśayati yat mūlabhūtā ete pañca upadeśāḥ sakalasabhyadeśānāṁ mūlabhūtā vyavahārā iva samamānasampannāḥ | keṣāñcinmate eteṣāṁ pālanena netivācakaṁ phalaṁ jāyate | tena ca deśasonnatiḥ bādhate | eteṣāṁ parityāgo'pi svataḥ siddhatattvarūpeṇa deśasya pragatiṁ sādhayati | tathā hi - hatyāpratihiṁsādiprakāravyavahāraśūnyatā prakārāntareṇa deśaṁ śāntisamṛddhimantaṁ karoti |


tathāpi bauddhadharmaḥ na kadāpi upadeśānāṁ netivācakācāraiḥ santoṣamāpnoti | sa dharma itivācakaṁ karmapañcakamapi ānuṣaṁgikatayā upadiśati, tathā ca sadācārāṇāṁ sampūrṇāṁ sūcīṁ sthāpayati | tathā hi -


1. premasahitā dayā karuṇā ca |

2. yathārthavṛttigrahaṇe dhīratā |

3. dāmpatyajīvane santoṣaḥ |

4. satyavāditā |

5. sāvadhānatā |


ebhiḥ prakāraiḥ samāje vā deśe nyāyaḥ eveyam śāntiśca sthāpyante |


pārthiveṣu kṣetreṣu bahuvidhaṁ praśāsanaṁ pracalitam asti | tathā hi - abhijātatantraṁ rājatantraṁ gaṇatantram ityādi | tathāpi bauddhadharme praśāsanasya prasaraḥ prāguktapraśāsanādyapekṣayā vyāpakataraṁ tātparyaṁ vahati, yataḥ sarvāḥ śāsanasya vyavasthā deśānāṁ svakīyaprayatnāya kalpante | kintu bauddhadharmasya parisaraḥ sāmagrikatayā mānavajātimāvṛṇoti | ayaṁ viṣayaḥ svapraśāsanasya saṁketaṁ karoti yacchāsanaṁ pāpajātā lajjā kukarmaphalāśaṅkā ceti dharmadvayenāvāpyate | pariṇāmata idaṁ jagat yathārthataḥ patanād rakṣitaṁ bhavati |


sāphalyaṁ khalu sarvasya janasya lakṣyam | kintu kevalaṁ kati narāḥ lakṣyaṁ prāpnuvanti anye tu neti yathārthaṁ tathyam | etaddoṣasya pratividhānārthaṁ buddhena nīticatuṣṭayaṁ vihitam | tathā hi- chandonītiḥ - karaṇīyaviṣayakaraṇasya sānandamautsukyam | viriyanītiḥ - dhīratā saṁkalpitakarmasādhanasya icchāśaktiḥ | cittanītiḥ yasyārtho'dhyavasāyaḥ, bhītipradāsu vipatsu samasyāsu satīṣu api karmasādhanāya bhayahīnaḥ sāhasaḥ | vimanasanītiḥ anudhyānaṁ vā | eṣā nītiḥ kasyāpi kāryasya hitāhitapakṣanirṇayasya tathā bhramāpacayadūrikaraṇasya kṣamatā | ete sarve guṇā manoyogasyāgrahasya codbodhanāya prasiddhāḥ | kintu ete prāyaśaḥ avahelitā vismṛtāśca jāyante | tadarthaṁ janā abhīṣṭaṁ lakṣyaṁ yātuṁ na śaknuvanti |


prayojanasamparkitāvasthāsu kāryasādhanārthī janaḥ kāryasya pakṣe vipakṣe vā ādeśaniṣedharūpeṇa kiñcit upadiśyate | tathā hi niṣedhapakṣe madyapānāsaktiḥ, ahitakarabheṣajasya nirmāṇe grahaṇe ca abhyāsaḥ, dyūtakrīḍā, asatstrīpuruṣācāre praśrayaḥ, asadbhiḥ janaiḥ saha mitratā, ālasyaparāyaṇatā, anupayuktasthānāgamanaṁ ca tiṣṭhanti | (aṭṭhakanipāta aṁguttaranikāya) | arthanītisammatanirāpattāyai etādṛśācareṇebhyaḥ nivṛttiḥ avaśyameva kāryā | anyathā sañcitadhanasya duḥsahā hānirbhavati | sambhāvanāmayasya kasyāpi janasya sambhāvanā ca bādhate |


prāguktācārānantareṇa adhovarṇitā itivācakā gatiśīlā ācārā api upadeśatvena pradīyante | tathā hi - ādhyayane śramaḥ, vyavasāyakṛṣividyādānādisadupāyaiḥ dhanārjanam | tataḥ arjitadhanasya rakṣāyai kauśalam, arthāt cauryakarmato hānito vā rakṣā vidhāya āpacchūnyasthāne dhanānāṁ sthāpanam | dhārmikairjanaiḥ saha saṁgatiḥ ye yathāyathaṁ sadācaraṇārthaṁ sāhāyyaṁ kariṣyanti | tathā ca dhanajīvanayoḥ samṛddhau niścitatvaṁ jāyate | āyānusārato vyavavyavasthā - yatra yathāyathaṁ dīrghakālīnā arthanītisammatā yojanā sūcyate | ebhiḥ saha vartante - bhaviṣyadarthaṁ vipatkālīnavyavahārārthaṁ vā āyāṁśaviśeṣasya sañcayaḥ, prayojanakāle sāhāyyaprārthine sāhāyyam, ārthanītinirāpattārthaṁ viniyogaḥ ca | 


eṣu ācaraṇeṣu samyak pāliteṣu manuṣyo niścitamanarthakārthakṛcchratāto mukto bhavitumarhati anyathā mūlagatābhyo nītibhyo vicyuto janaḥ pariṇāme dhvastatā yāsyati iti yathāyathaṁ tathyam | anyatrāpi arjitadhanarakṣaṇakauśalaṁ sagurutvamullikhyate, yatra buddhena sampannaparivāravināśakāraṇāni vivṛtāni | tathā hi - 


1. parivārasya pradhāno vināśaṁ gacchati - tasya kāraṇāni mattatājanakavastugrahaṇam, rātribhramaṇam, prāyaśa utsavādiṣu yogadānam, dutakrīḍāsaktiḥ, asaccaritraiḥ janaiḥ mitratā, karmaṇo'lasatā |


2. hṛtavastuni amanoyogitā |

3. jīrṇasya dhvaṁsaprāptasya vastunaḥ na punarnimāṇam |

4. jīvikāyāmarthavyaye ca parimitihīnatā tathā yatnaśūnyatā |

5. gṛhakarmasu asaccaritrasya janasya niyuktiḥ |


vaiparītyena, sampannaparivāre samṛddhilābhasya kāraṇānyadha ālocitāni | 


sadupāyairarjitasya dhanasya yathāyathaṁ prayogaḥ kartavyaḥ | anyathā taddhanaṁ hitāpekṣayā adhikataramahitaṁ sādhayati | dhanaprayogasya yathārthamupāyā buddhena saṁketitāḥ | tathā hi - 


1. dhanaṁ prayoktavyaṁ gṛhapradhānasya svasya ca pitṛmātṛsantānasvāmistrī bhṛtyamitrādīnāṁ sarveṣām ānandārtham | padārūpaṁ sāmarthyānurūpaṁ tatra dhanaṁ vibhajya dātavyam |


2. āpatkālīnaviṣayāya dhanasya sañcayaḥ kartavyaḥ |


3. vividhaṁ kramamanusṛtya dānaṁ saraṇīyam | yathā -


bandhujanāya, mṛtajanāya (puṇyārtham), rājñe, deśāya ca, (karārtham cikitsālayādyartham ca) devatābhyaḥ, (tīrthasthānādīnāmunnayanārtham) satāṁ sannyāsināṁ sāhāyyārtham ca |


arjitadhanasya vibhāge kauśalasyābhāvaḥ anarthakamapacayaṁ sṛjati vṛthā ca hānimānayanti | tadarthaṁ gārhasthyavyāpāre arthaviṣaye ca bahuvidhāḥ samasyāḥ punaḥ punaḥ vardhante  


dvitīyo'dhyāyaḥ

dharmatvena bauddhadharmaḥ

dharmatvena bauddhadharmamadhikṛtya vicārāt prāgasmābhiḥ saṁkṣepeṇa kaḥ dharmaḥ, kiṁca sa sādhayati, samājajīvane bhaktijīvane ca sa kiṁ lakṣyamabhiyāti ityādayaḥ praśnāḥ samādhānīyāḥ |
dharmo nāma manuṣyasya sākāṅkṣasaṁkalpasya pariṇāmaḥ | sa antarnihitakaṣṭajayāya, viśeṣataḥ mānasikasya ādhyātmikasya ca sukhasya lābhāya | kālakrameṇa vividhastarīyavikāśamatikramya yat kauśalaṁ jñānaṁ sañcite yaśca bhāvaḥ viśvāsaḥ ca sañcitau tāni sarvāṇi cintyante'tra dharme |

yadyapi nara ādimajanataḥ vahudūramatikramya āgataḥ, tathāpi manastattvasammatatvāt śārīratattasammatvācca narasya madhye ādimajanasya dhārā ekādikrameṇa vahati iti yathārthaṁ vacanam | ādimapravṛttiśīlatā sādhāraṇyena tasmin manusye na tiṣṭhati | manuṣye sabhye sati sā paścāt tyajyate |

api ca, manuṣyo yadābhimukhaṁ gacchati, tadā sa navamūlyaṁ prati dhāvati, navāyāṁ daśāyāmātmānamabhyastaṁ karoti, ādimāvegādīnāṁ saṁśodhanaṁ karoti | kintu śiśuryathā bālapariveṣṭanavasanasya madhye lālito bhavati, tathaiva manuṣyāḥ kadāpi na ādimapravṛttitaḥ muktobhavitumarhati | ata eva, viśeṣato dharmasya vyāpāre sarvaprakāraiḥ sañcitaiḥ guṇajñānabhāvapratyayādibhiḥ saha narasya madhye ādimo naraḥ adhunāpi prativasati | evaṁ sati prācīno dharmo yādṛśa āvegamūla āsīt na tādṛśo yuktinirbharaḥ | tathāpi, kālāvasāne sati adhikatarābhijñatāsañcayane kṛte ca prāguktabhāvapratyayāḥ kramaśaḥ paroktādibhiḥ parivartitā bhavanti, yāvanna samaya āyāti yadā evaṁ prakāreṇāgataṁ jñānaṁ pravṛttyādikaṁ pariśudhya saṁpūrṇīkṛtya ca vikāśasya caramatāṁ prāpnoti | 

ādime yuge śāsanavyavasthā kulapatiśāsitāsīt | vahnīśvarīyaprāṇavāde sārvajanīno viśvāso jātaḥ | ayaṁ viśvāso bhūtānāṁ tathā prākṛtikānāṁ viṣayāṇāṁ mānavīkaraṇena ajñatātmakabhayādeva sañjātaḥ | tathā hi - ādyo naraḥ sārvavidhabhautabalānāṁ kṛpāyā madhye ātmānaṁ paśyati sma | bhautabalāni tasya bodhagamyāni nāsan | api ca, vajravidyudbhūkampajalapralayāḥ tanniyantrādhīnā na sthitāḥ | teṣāṁ viṣayāṇāṁ paścāt avaśyameva kācicchaktiḥ kaścicchaktimān vā vartate iti tasya dhāraṇā ajāyata | bhayaṁkareṣu vastuṣu varttamānasya kasyacijjanasya bhāvanā paravartikāle īśvarasya dhārāṇāyāṁ rūpaṁ jagrāha | kintu pratyekaṁ vyāpāre kārakatvena kevalamekamīśvaramādimo naraḥ nācintayat, parantu vahūn īśvarān so'cintayat ye pṛthivyā ekaikaṁ vibhāgamadhikurvanti paravartikāle etaddhāraṇāta ekeśvaratattvaṁ vahvīśvaratattvaṁ ceti matadvayaṁ sṛṣṭhamabhavat |

kālakrameṇa mānavasamājo viśālataraḥ sañjātaḥ | kulapatitantreṇa tacchāsanamasambhavatāṁ gatam | tadā sāmagrikaśaktimatā kenacit niyantrakeṇa janena prayojanamanubhūtam | śāsanavyavasthāyāṁ kramaśaḥ sampūrṇarājatantramukhi paripartanaṁ dṛṣṭam - yatra rājā vā samrāṭ vā śāsakatvena pratiṣṭho'bhavat | tacchāsanabhūbhāgaḥ rāṣṭranāmnā paricitaḥ | nāgarikāśca sammilitabhāvena jātirityabhidhānena viditāḥ | anena saha dharmīyo vyāpāro'pi anusṛtaḥ | vahvīśvarāṇāṁ dhāraṇā saṁkhyayā nyūnatāṁ prāptā | phalataḥ samagraśaktimataḥ kasyacit divyasya rūpasyāvirbhāvo'bhūt | ayaṁ rūpavān vyaktiveśeṣaḥ svargabhūmau viśvasya piteti abhihitaḥ | saḥ advitīyaparamaśaktidhararūpeṇa parameśvaraḥ san sarveṣāṁ pūjitaḥ |

tataḥ paramapi, mānavīyajñānamadhikataraṁ prasāryya vyaktigatātmapratyayamūlamabhūt - tatra parameśvarasya dhāraṇa tādṛśaṁ gurutvaṁ na prāpa | mānavabhāgyamasahāyatvāt parameśvarādhīnaṁ vā tadicchāvaśam iti ekacchatrabhāvanā nūtanaṁ tātparyyaṁ jagrāha | tatra puruṣasya bhāgyaṁ divyādhīnaṁ na sthitvā mānavecchādhīnaṁ jātam | evaṁprakāreṇa dharmaḥ sthūlataḥ dvividhaḥ gaṇyate | tathā hi -

1. āstikyavādaḥ - tatrāntarbhāvitau īśvaravādo vahvīśvaravādaśca | arthāt hindudharmaḥ, khṛṣṭānadharmaḥ, musalimadharmaḥ ityādayaḥ |

2. nāstikyavādaḥ - kasyāpi parameśvarasaṁjñakasya pūjātra na vihitā | bauddhadharmo yathārthato nāstikyavādasamṛddho dharmaḥ | 

dharmo bāhyataḥ dharmasāpekṣaviśvāsācāraiḥ saṁśliṣyate kintu pradhānataḥ sa dharmaḥ sāmājikaḥ - evaṁvidyo dharmaḥ pratyekaṁ mānavasamāje sāmānyato dṛśyate |

idānīṁ kāle pratiṣṭhiteṣu samājeṣu rājanīti-śikṣānīti-dhananītyādisammatāḥ vividhā vyavasthā antareṇāpi dharmo samagrasamājavyavasthāyāṁ gurutvavahasaṁsthārūpeṇa svīkṛtaḥ | tathāpi dharmo na praśāsanasadṛśaḥ vyavahāraparyāyo vā | tatra kṣamatāsvatantrīkaraṇaṁ kṣamatāniyantraṇaṁ ca saṁśliṣṭavastutvena nirdiṣṭe | ayaṁ nāpi ārthanītikapratiṣṭhānena tulyaḥ yatra utpādanabhogasambhārākāṅkṣādayaḥ saṁśliṣyante | api cāyaṁ na parivāreṇa samānaḥ saṁbandhaḥ sthāpyate niyamyate ca | 

paścimadeśīyaiḥ vidvadbhiḥ ‘dharmo kenacit ati’ - ityanena saṁśliṣyate iti lakṣyate | ta‘dati’nā saha mānavasya sambandhaṁ racayati dharmaḥ | saḥ ‘ati’saṁjñakasattāyāḥ vastugataṁ tātaparyaṁ dharmeṇa sādhyate | ayaṁ dharmastenaiva saṁvadhyate, yo mānavānāṁ sīmitattvamatikramya vartate | 

saṁkṣepeṇa, dharmaḥ mānavākāṅkṣāṇām utkṛṣṭatamapratimūrttitvena, nītibodhasyāśrayatvena, janaśṛṁkhalāyāḥ vyaktigataśānteśca mukhatvena sāmājikaniyantraṇasya upāyatvena, mahattyāḥ sabhyatāyāḥ phalatvena ca viśiṣṭatām adhikaroti |

adhunā samayo'yamuttarāya - kiṁ nāma dharmaḥ sādhayati ? mānavajīvane tathā samājajīvane samagrataḥ sa kiṁ lakṣyaṁ paripūrayati ? 

samagrasamājavyavasthānirmāṇakṣetreṣu dharmaḥ khalu gurutvavahasāmājikeṣu saṁsthāneṣu anyatama iti kathyate | samājo nāma sāmājikānāṁ saṁsthānānāṁ gatiśīlaḥ samatāvidhāyakaḥ | tāni saṁsthānāni vyavahārasammatatvena vādhyatāmūlakatvena ca ādarśabhūtāni kānicit kāryāṇi sthāpayanti | saṁsthānānāmetanmiśraṇaṁ samagrataḥ samājavyavasthāṁ racayati - yatra pratyekaṁ bhāgaḥ anyeṣāmupari nirbharaśīlaḥ, tatra yadi parivarttanaṁ bhavati, tarhi tat parivartanaṁ samagrasamājavyavasthāyāṁ prabhāvaṁ vitanoti |

evaṁbhūtāsu sthitiṣu, dharmaḥ saṁsthānatvena pariṇataṁ mānavānāṁ vyavahāramantareṇa na kaścid bhinno viṣayaḥ | samagrasamājavyavasthāyā aṁgarūpeṇa kasyacit sāmājikasaṁsthānasya kānīdvyaktāni tathā suptāni kāryāṇi santi | tataḥ, samagrataḥ samājavyavasthāyāṁ sāmyavidhāyakatvena kasyacid dharmīyasaṁsthānasya kāni kāni spṛṣṭāni suptāni a karyāṇi santi ? sāmānyata ucyate yat, dharmaḥ manuṣyasya naitikatāyai kalpate | sa sakalamūlyavanmānasikavṛttiṁ pravardhayati | tathā hi - aitihyāya śraddhā, pariveśena ekatā, samasyāsaṁkulasaṁgrāme tathā mṛtyusambhāvanāyāṁ sāhaso viśvāsaśca, dharmo narebhyaḥ tat sāmarthyaṁ dadāti yena narā duradṛṣṭamabhimukhīkartuṁ samādhātuṁ ca śaknuvanti | api ca, dharmo'smākaṁ jñānamatikramya nirdiṣṭatāṁ samarpayati, mānavīyasaṁbandhātiriktatāṁ nirāpattāṁ vidadhāti |

kintu viśeṣata ucyate yat dharmaḥ karyakṣetre sampradāyena saha vyaktiṁ samīkaroti, aniścaye tāṁ dhārayati, aśāśūnyatāyāṁ sāntvanā dadāti, sāmājikalakṣyasādhane yuktastiṣṭhati, naitikatāṁ vardhayati, api ca, dharmo vyaktijanāya paricayasya upakaraṇāni dadāti | ayaṁ dharmaḥ sāmājikaniyantraṇavidhānena, pratiṣṭhitamūlalakṣyavardhanena, doṣarāgavijayopāyapradānena samājasya aikyaṁ sthāyitvaṁ ca vidhātuṁ yatate | ayaṁ siddhādeśabhūmaikāmapi sampādayitumarhati, tathā ca, samājaviśeṣe'yaṁ dharmaḥ vyavasthārahitātmakaṁ dhvaṁsamūlakaṁ ca prabhāvaṁ vistārayati | 

vyaktipakṣe samājapakṣe ca dharmasya avadānamitivācakaṁ netivācakaṁ vā bhavati | tadavadānaṁ niravacchinnamastitvaṁ rakṣati athavā avāñcchitaviṣayadūrīkaraṇāya bhūmikāṁ gṛhṇāti, tathā hi - yadā dharma indriyanigrahāya uddhatakarmapaddhatisaṁyamanāya ca upāyatvena kāryaṁ karoti, tadā sa dharmaḥ dhvaṁsātmakaṁ karma sādhayatītyucyate | idaṁ netivācakaṁ karma | pratyuta, dharmo yadā sāmājikaniyantraṇāṁ sādhayan pratiṣṭhitamūlyalakṣyāṇi paripoṣayan samājasya aikyavidhānāya sthāyitvasthāpanāya ca sahāyatāṁ vidadhāti tadā sa dharmo niravacchinnamastitvaṁ rakṣituṁ satyarthakaṁ karma sampādayati |

abhyāsavaśāt manuṣyaḥ svārthakendrikaḥ | sa śikṣitaḥ saṁskṛtimān sāmājikapadadhārī ca sannapi prāyeṇa kāmadveṣādibhirabhibhūto bhavati | api ca, tattvataḥ buddhijīvi sannapi manuṣyaḥ prakṛtyānubhavaśīlo jīvaḥ | sacetanamanaso rūpadvayamidaṁ manuṣyasya niyamane aṁśaṁ gṛhṇāti yadaiva duṣṭā pravṛttiḥ niyantraṇam labhate, tadaiva prāyeṇa dṛśyate manuṣya ātmanā bādhito'pi duṣkarmakaraṇāya cālito bhavati | idaṁ tathyaṁ adhaḥ prakṛtau khalīnarūpeṇa kenacid vastunā prayojanaṁ prasūte | idaṁ nibhṛte sthāne'pi manuṣyaṁ duṣṭhapathānnivārayati | yatredaṁ manuṣyamatikramya yāti tatra niyamā viracyante |

atrollekhanīyaṁ yat, śikṣā sarvadā sadācārasya dayāluhṛdayasya vā pratyayaṁ na nirdiśati | śikṣā kadāpi vā pravañcakena janenāpavyavahriyate | sa dharmanirapekṣaśikṣayā śikṣitaḥ san aparān janān kauśalena abhibhūtān karoti | idameva manuṣyasṛṣṭānāṁ duḥkhakasṭānāṁ pradhānaṁ kāraṇam | anena saha prākṛtikaṁ duḥkhamastyeva | ata eva, yadevāsya bhavatu nāma, dharmasya upadeśānāṁ nirmalaviśvāsena hārdikavyavahāreṇa ca vyaktau tathā samāje sthāyi sukhaṁ sthāyinī ca śāntiḥ sambhavataḥ | sīmitārthena samajātīyamānaseṣu, vyāpakārthena ca samagramānavajātiṣu idaṁ prayujyate | asmādeva kāraṇāt yathārthānāmā ko'pi dharmaḥ sarvadā tadanugāmināṁ mūlatvena tathā pūrvakāṁṅkṣitatvena naitikaṁ jīvanaṁ paricālayati |

atrāparastarkaḥ samudeti yat, dharmamanapekṣyāpi naitikaṁ jīvanaṁ sambhavati, yata idaṁ parimitasusthitadaśāyā jāyate iti dṛśyate | yatra dharmopadeśānāṁ kāryakāritā na tiṣṭhati | samagravyāpārabodhāya viṣayo'yaṁ vivecanārhatāṁ vajrati |

vastutaḥ naitikaṁ jīvanaṁ na kiñcit, kintu dharmaniyamānāṁ phalam | te niyamā mānavamanaḥprakṛtiṁ gabhīrataraṁ praviśya sarveṣāṁ mānavānām upakārāya dharmamupadiśanti | kintu prakṛtaprabhavopekṣaṇe'smākaṁ pravaṇatāsti | tathā ca siddhāntaḥ kriyate yat dharmaḥ kevalam aihikaśikṣāyāḥ pariṇāma |

sampūrṇaṁ naitikaṁ jīvanaṁ yuktinirbharadharmāt sañjātam, yatra rāṣṭrīyavyavahārāropitapuruṣāpekṣayā anyaḥ kaścit puruṣaḥ śraddhāyā mahattarabodhena udbuddhaḥ bhavitumarhati | atra kevalo dharmaḥ naitikajīvanasya mānamunnamayitumalam | śikṣāvidaḥ arthanītividaśca tat svapne'pi na paśyanti | 

asmin vyāpāre dharmaḥ praśāntā śaktiḥ yā āñānuvartanamādiśati, anyeṣu sadicchāmanuprerayati, dṛḍhīkṛtāṁ svārthaparatāṁ ca dūrīkaroti | eṣa dharmo mānavacaritrasya etāvat gabhīram praviṣṭo yat na ko'pi manuṣyasṛṣṭavyavahāravidhiḥ tadvatsamunnatiśikharaṁ gantuṁ kāmayate |

evaṁ dharmasya sāhāyyenaiva vyavahārasūtraṁ sthāpayituṁ śakyate | api ca, saṁghavaddhajīvarūpeṇa manuṣyaḥ svata evāpi dharmapravaṇo jīvaḥ, anyathā ca yathārthato manuṣyābhidhayābhihito nābhaviṣyat |

bauddhadharmasya mūlabhūtā nītiḥ sambhavata āryasatyacatuṣṭaye lakṣyate | etāni satyāni viśvaprakṛteḥ mānavaprakṛtervā kenacinnirdiṣṭena bodhena saha yujyante | āryasatyatrayaṁ sattāyāḥ tathyatvena duḥkhaṁ, kāraṇatvena tattvam, saṁyamatvena paddhatiṁ ca atinirbandhena kathayati | iyaṁ paddhatiḥ caturthe āryasatye aṣṭāṁgikamārgeṣu vardhate | ayameva duḥkhānmukteḥ upāyaḥ, yo nirvāṇasya cirasthitiśīladaśālābhena sambhavati | ayaṁ kenacana nareṇānusṛtasya naitikasya tathādhyātmikasyānuśīlanasya mārgatvena dharmarūpaṁ bauddhatattvamupasthāpayati | 

sarve bhāratīyā dharmāḥ prāgbhāratīyakālīnasya bodhaviśeṣasya prabhutvaṁ svīkurvanti | vaidike vā prācīnapārasike vā vāṅmaye vidhyarthakena śabdenāyaṁ prakāśitaḥ |

idameva mataṁ yat, sarvāṇi vastūni sattvāni ca teṣāṁ kṛte upadiṣṭaṁ kaṁcana mārgamanusaranti anusareyurvā | ayaṁ mārgaḥ sattāvato viśvasya yathāyathasvabhāvanirmāṇayoḥ upari pratiṣṭhito vartate, yena sūryo yathāsamayamudeti, ṛtava āvartante, pratyekaṁ pṛthagaṁśaḥ svīyakartavyaṁ sampādayati | samājeṣu vyaktisaṁghasya nirmāṇe vikāśe ca etādṛśasya bodhasya sambhāvyatā atiprācīnakāle avaśyameva samuditā | kasyāścidupajāteḥ sadasyaḥ svasya vā pareṣāṁ vā kṛte hitakarāṇi kāryāṇi nirdiṣṭairupāyaiḥ sādhayet | kati anyāni karyāṇi ca niṣiddhāni | paravarttivaidikakālāt dharmarūpeṇa prakāśitāmimāṁ dhāraṇāṁ paśyāmaḥ yatra manuṣyakṛtakarmaṇāṁ pratyekaṁ rūpaṁ saṁśliṣṭamāsīt | atra nītiḥ antarbhāvitā vyāpakatarabhāveṇa |

ayaṁ śāstrokto viṣayaḥ buddhakālasya prāg buddhakālasya vā brāhmaṇayāgīyasāhityeṣu dṛśyate | yatra atisūkṣmavyāpāro'pi upadiṣṭaḥ yajñavediṣu vyavahṛtānām iṣṭakānāmākṛtiṁ saṁkhyāṁ cāpi aparityājyaḥ | ādisūtrasya sakhaṇḍajñānena yat jñāyate, tatra ayaṁ vyāparaḥ sarvāṇi anyakarmāṇi samāvṛtya iva yajñīyānāṁ tathā śāstroktānāmanuṣṭhānānāṁ vidhānaṁ dadāti | ayameva purohitānāṁ dharmaḥ yaiḥ yāgā niyantritā yoddhṛṇāṁ gṛhasthānāṁ śūdrāṇāṁ ca svasvadharmaḥ vyākhyātaḥ |

kintu khṛṣṭapūrvaṣṭhaśatake prativādāḥ samutthitā abhavan, na dharmasya vipakṣe, api tu brāhmaṇavarṇena gṛhītasya karttavyaviṣayakasyābhimatasya vipakṣe | tadabhimatavema samājasya apareṣu vibhāgeṣu dharmatvena ghoṣitam brāhmaṇyadharmastadāpi bhāratavarṣasya sampūrṇapūrvaprāntam nopagataḥ, buddhatattvasya svālaye'pi sambhavataḥ nūtana eva virodhasya tathā pratyabhiyogasya sambhukhīno'bhavat | tatra kṣatriyavarṇāvalambnināṁ śākyānāmabhiyoga eva suviditaḥ | yadyapi ca brāhmaṇaiḥ saha saṁlāpesu ācaraṇeṣu ca aśraddhā na dṛśyate, tathāpi teṣāmabhimatāni samālocyante pratyākhyāyante ca | bauddhadharme ayaṁ na ko'pi viśeṣaḥ, na hi ko'pi sandehāvasaraḥ yat apare ye abrāhāṇāṁ ācāryāḥ sannyāsinaśca pṛthivīṁ parityajya gatāḥ tān adhikṛtya racitāni upākhyānāni yathārthavasthāmupanyasyanti | ete ācāryāḥ pratiṣṭhitadharmamatasya virodhitāṁ cakruḥ, nūtanaṁ ca darśanaṁ sasṛjuḥ | tatra sattāviṣayakāni tattvāni, muktilābhasya upāyāśca santi | śuddhasukhavādāt vastuvādāt cārabhya ātmanigrahasya caramaṁ rūpamapi tatra vaiśadyena varṇitam | tatkālīne boddhadharme apare dve dhāraṇe āstām - prathamataḥ karmavādaḥ, dvitīyataśca saṁsāratattvaṁ punarjanmavādo vā | duḥkhapāpayoḥ cirantanavivāde ete dve eva bhāratīye prativacane | kaścit janaḥ pāpaṁ karoti, āpātadṛṣṭyā tasya phalaṁ na prāpnoti, tarhi tat pāpāya sa parajanmani daṇḍaṁ lapsyate | kati tattvāni pāpaṁ doṣaṁ ca iti vācakaṁ satyamiti gṛhṇāti | idaṁ mataṁ bauddhārhatāṁ kathābhiḥ ātmapakṣaṁ samarthayati - ye mṛtajānānāṁ bhāgyāni draṣṭuṁ śaknuvanti | tathā ca, ye janāsteṣāṁ bhāgyaṁ vaktum aparajagataḥ pratyāgatāḥ teṣāṁ bhāgyāni api pratyakṣīkartuṁ samarthāḥ | evamidaṁ jagat tadeva sthānaṁ yatra hitārthaṁ karmamārgānusaraṇaṁ prayojanīyam | atra kaścijjano niścitaṁ jānīyāt yat, sa ekadā tatkṛtapāpāya daṇḍiyo bhaviṣyati |

etadarthaṁ sa jānīyāt - ko dharmo'nusaraṇīyaḥ, kā vā viśvasya yathārthaṁ prakṛtiḥ, iti, yat tasya karmapathaṁ prabhāvitaṁ karoti | pratidvandvisiddhācāryaiḥ prakṛtaḥ panthā āviṣkṛta iti pratyayaḥ pratiṣṭhitaḥ |

nītigatayā diśā bauddhadarśanaṁ pāścātyadeśeṣu suviśrutam | anayaiva ca diśā asya darśanasya sthāpayituḥ mahattvaṁ tathā mūlatvaṁ parilakṣyate | idaṁ vivecitaṁ pracalitamatānāṁ parityāgāya saṁśodhanāya vā aitihāsike vikāśe, athavā aparaiḥ darśanaiḥ saha samparke, yāni mānavatādharminaitikādarśānāṁ nirdiṣṭāṁ pragatiṁ sūcayanti | atra na kevalaṁ sannyāsijīvanavidhirasti, api tu sādhāraṇānāṁ janānām yo vidhiḥ prātyahikajīvane sarveṣu karttavyeṣu prayujyate | sannyāsikṣetre yo jano vartamāne jīvane nirvāṇarūpaṁ paramaṁ puruṣārthaṁ labdhumicchati tasya pakṣe naitikā niyamāḥ tasya dharmānuśīlanasya avaśyakartavyāṅgaviśeṣāḥ | praśnātītamevedaṁ tathyaṁ yat, buddhaḥ svapratyakṣīkṛtāṁ sarvottamāṁ nītiśikṣāṁ jagrāha | pratyekaṁ darśanaṁ tasya pūrvādhikāribhyaḥ prakāśate, buddhaśca svayaṁ pūrvatananītimārgacyutān brāhmaṇān nindan varṇitaḥ | upadeśadānakāle buddha uvāca - pṛthivyāṁ bahavo brahmarūpā janāstiṣṭhanti ye nūtanopadeśaṁ grahītumunmukhā āsan | teṣāṁ samīpe sapramāṇa aiśonmeṣaḥ sādhitaḥ yasmai teṣāṁ naitikā svabhāvā abhilaṣanti | api ca, cirantaradhammatvena aiśonmeṣo vastusvabhāvapakṣe sahajātaḥ | buddhena tadvastu punarāviṣkṛtaṁ yat prāyeṇa viluptamāsīt |

viśiṣṭalakṣaṇadvayaṁ bauddhanītivijñānāya pṛthak maryādāṁ dadau | prathamataḥ sādhāraṇānāṁ janānāṁ kṛte vyāvahārikaṁ tathā kāryakaraṁ darśanam | dvitīyataḥ, pracalitena viśvāsena vidhinā vā sampāditāni nipuṇāni kāryāṇi ādhyātmikatayā navāṁ mātrāṁ labhante sma | api ca, eṣu kāryeṣu naitikaṁ tātparyaṁ pratiphalitam | kūṭadantena vipreṇālocanāyāṁ buddha uvāca - kaścit prācīnaḥ rājā mahāyajñaṁ karttumiyeṣa | pariśeṣe sa taṁ yajñaṁ kartuṁ tasya gṛhapurohitena utsāhito babhūva - yatra ṣaṇḍa-chāga-kukkuṭa-śūkarādi-prāṇivadho nābhūt, ko'pi vṛkṣo na chinnaḥ yajñīyastambhāya | ācchādanāya tṛṇāni na chinnāni, dāsā bhṛtyāśca na tāḍitāḥ, kintu te rodanaṁ tathā daṇḍabhayaṁ na kṛtvā teṣāṁ karmāṇi cakruḥ |

kūṭadantaḥ papraccha - ko yāgaḥ asmāt yajñāt prasiddhataraḥ, athavā mahattaraṁ phalaṁ dadāti iti | buddha uvāca - dhārmikāya sannyāsine bhikṣāyā dānaṁ khalu mahān yajñaḥ | tasmānmahattaro yāgaścaturguṇaṁ dānam, tasmāt mahattaraṁ buddhaśaraṇam, tasmādapi mahattaraṁ viduṣāṁ vākyeṣu pratyayaparāyaṇatvam iti | 

tatra pañca naitikā vidhayaḥ santi, sādharaṇajanairapi pālanīyāḥ | tathā hi - hatyāparihāraḥ, adattasyāgrahaṇam, kāmādivyasanatyāgaḥ, mithyābhāṣaṇaparihāraḥ, mattatājanakāt dravyāt viratiśca |

siṅgālakopadeśe buddhastathā varṇito yathā sa digbhāgaṣaṭkapūjanarataṁ kañcit gṛhasthaṁ dadarśa (pradhānā diśaḥ, adhaśca ūrddhvaṁ ca) | sa vadati tasya pitā taṁ tatkaraṇāya ādideśa | buddhastametatkaraṇāya na nininda | kintu sa kevalamuvāca - tena prakāreṇa diśaḥ na pūjayitavyā iti | sa nirdiśati pāpakarmacatuṣṭayam | tathā hi vadhaḥ, curakarma, kāmādiṣu praśrayaḥ, mithyākathanaṁ ceti | sa nirdiśati doṣakaraṇasya catvāri kṣetrāṇi | tathāhipakṣapātitvam, ghṛṇā, mūrkhatā, bhītiśceti | api ca, dhanalābhasya ṣaṭ upāyāsteṣu ca ṣaṭ vipadaḥ, bandhuvacchatrucatuṣṭayam, catvāri yathārthamitrāṇi ca |

yathārthaśiṣyaḥ pūrvāṁ diśaṁ pitarāviti manyamānaḥ pūjayati | sa vadati - ‘ahaṁ tābhyāṁ pālitaḥ, ahaṁ tau pālayiṣyāmi, ahaṁ tau seviṣye, ahaṁ saṁsāraṁ poṣayiṣyāmi, ahaṁ ca gatebhyaḥ ātmabhyaśca haviḥ dāsyāmi’ iti, pitarau ca pañcaprakāraiḥ tasmai pratidāsyataḥ evam anyāsu dikṣu draṣṭavyam | ācāryeṣu kartavyaṁ sādhayitvā sa dakṣiṇāṁ diśaṁ pūjayati | sa patnyāṁ viśvastaḥ san tasyāśca bhavaṇena paścimāṁ diśaṁ pūjayati | sa mitrapremṇā uttarāṁ diśaṁ pūjayati | tathā ca, adhaḥdeśaṁ dāsebhyaḥ bhṛtyebhyaśca, ūrdhvadeśaṁ ca sannyāsināṁ viprāṇāṁ ca yatnena | idaṁ sādhāraṇabauddhasya samagraṁ karttavyamiti kathitam | kintu idaṁ sādhāraṇebhyaḥ janebhyo'pi samagrakarttavyād atidūre vartate | nītisammataṁ karma aihike tathā pāralaukike jīvane sukharūpāya puraskārāya kalpate | idaṁ sudṛḍhaṁ śikṣyate | kintu idaṁ na muktaye, ātyantikanivṛttaye yatrākhilaṁ vastu kṣaṇikam | ataśca duḥkhapūrṇam | sāmānyo jano'pi catustarīyamārgamanusarati | ayaṁ mārgo'nuśīlanasya, ayaṁ tatkṣaṇāt sukarmaṇāṁ puraskāre antimasukhānveṣaṇalakṣyādupari tamunnamayati | catustarīyamārgavyavasthā paravarttiṣu kṛtiṣu darīdṛśyate | yadyapi iyaṁ mūlānuśāsane'sti, tathāpi atra kila prācīnopadeśasya punarvargīkaraṇaṁ lakṣyate | sādhāraṇā janāḥ prāyeṇa prathamastaratrayalābhāya dṛśyante | 

prathame sthare satāpannaṁ nāmakaṁ pravāhaṁ praviṣṭaḥ naraḥ bandhanatrayaṁ naśyati | tathā hi - sthāyini ātmani viśvāsaḥ, saṁśayaḥ pratyayaśca sukarmānuṣṭhāneṣu | evaṁ ca sa duḥkhātmakapunarjanmapātratāto mukto bhavati | tataḥ sa samyak jñānāya kalpate |

dvitīye stare bandhanatrayaṁ vinaśya, indiyavṛttiṁ saṁyamya, vidveṣaṁ, mānasikaṁ mohaṁ ca praśamya, sa ekadāpratyāvarttanakārī bhavati (ekadāgāmī), tadavasthāyāṁ ca uparate tasmin sa sakṛt duḥkhasamutsādanāt pūrvam idaṁ jagat pratyāvartate |

tṛtīyataḥ, nimnastarīyabandhanapañcakaṁ vinaśya (viṣayāsattyā droheṇa ca saha prāguktatrayam), sa uccatare jagati punarjāyate - yasmāt punarāgamanasya sambhāvyatā nāsti | tatra sa nirvāṇaṁ labhate |

eṣu triṣu stareṣu sukarmasañcayasya abhiprāyo na tiṣṭhati | nītiśikṣaṇamatra prayojanīyamaṅgam | yatra nītininditakarmasādhanāya prakṛtā pravaṇatā tirohitā bhavati | viśeṣataḥ, jagati kasmaicit sthitiśīlāya rūpāya tṛṣṇā (tanhā), tāṁ prati pravaṇatāyā ucchedanam adhikaṁ gurutvapūrṇaṁ lakṣaṇam | bandhanādikrameṇa vargīkṛtā vibhinnarūpā tṛṣṇā duḥkhodbhavasya duḥkhanirodhasya ca jñānena vinaṣṭiṁ yāti | tataḥ caturthaḥ staraḥ - arhatāṁ staraḥ - upasthito bhavati | asyāṁ daśāyāṁ daścit jano yadi itomadhye idaṁ jagat na tyajati, tarhi sa svata eva asāmānyaḥ jāyate | sa tṛṣṇāyā mukto bhavati - yayā sādhāraṇaḥ naraḥ kamanīyaṁ pārthivaṁ jīvanaṁ vahati | tataḥ tṛṣṇāmukto janaḥ hṛdayena antarjñānena ca mokṣasya bodhe vasati | asya paramānubhavasya mārgo'ṣṭāṅgikaḥ eva | tathā hi - samyag dṛṣṭiḥ, samyak saṁkalpaḥ, samyag vāk, samyak karmāntaḥ, samyagājīvaḥ, samyag vyāyāmaḥ, samyak smṛtiḥ, samyak samādhiśceti | 

asya viṣayasya itihāsasammate vicāre ayameva svābhāvikaḥ praśnaḥ yat vayam vikāsaprāpte darśane kiṁ paśyāmaḥ, yāthātathyena buddhopadiṣṭe darśane vā kiṁ tiṣṭhati | bhedo na spaṣṭaḥ | tathā hi - dīghasya ādyeṣu trayodaśasutteṣu śīlākhyā nītimālā vartate | iyaṁ niḥsaṁśayaṁ sampādakena saṁyujyate - yena ālocaneṣu gṛhītā | tathāpi iyaṁ ca tadālocanebhyaḥ prācīnatarā | iyaṁ niḥsandehena sāmpratikasampāditāṁśebhyaḥ prācīnatarā | kintu ālocanānāṁ anye'śāḥ satyameva purātanāḥ | bahavaḥ kila ādimeṣu śikṣaṇeṣu antarbhūtāḥ | ati bhāgāḥ santi ye ayatra prāyaśaḥ dṛśyante | te iva sarve punaruktimūlakā anucchedā saṁyojanakavalitā iti matam | tāntareṇa prācīnatamā anucchedā mūlaṁ tatvaṁ nirdidhanti - yat śiṣyaiḥ budhyate | ālocaneṣu saṁvādeṣu vā anyatamasya grahaṇena idaṁ dṛśyate yat nirdiṣṭaparyāye sā śikṣā kīdṛśī āsīt, tataśca prācīnopadeśasya uddhṛteḥ tathā punarnimiteḥ praceṣṭhā vicāryate | vastutaḥ saṁyojanamūlakā aṁśā mūlaṁ tattvaṁ saṁśodhayituṁ na yatante | athavā te na nūtanaṁ kiñcidupadiśānti, na vā kasyāpi virodhitāṁ kurvanti |

eṣu saṁvādeṣu sannyāsigrahaṇaphalasutte bauddhadharmopadeśasya pūrṇatamaṁ tātparyaṁ lakṣyate | ayaṁ saṁvādaḥ nṛpasya ajātasattoḥ ākhyāne praveśaṁ labhate - yaḥ virodhisampradāyaṣaṭkasya pradhānānāmanusandhānāt paraṁ buddhasyaṁ samīpamupagata iti kathyate | tatra buddhasyottaraṁ bauddhasannyāsina unnatiṁ varṇayati - yatra samyag jñānalābhena saha nītibodhasya antardṛṣṭau samādheśa vibhinnāḥ paryāyā varṇitāḥ |

rājā buddhaṁ pṛcchati - ‘bhavān kimiha jagati sannyāsijīvanasya phalaṁ vyākhyātuṁ śaknoti ?’ kaściddāso gṛhastho vā kevalaṁ jagattyāgena jayati iti suphalaṁ nirdiśan buddhaḥ kasyacid buddhasya samudayaṁ vṛttāntaṁ gṛhṇāti | kaścit janaḥ tattvaṁ śrutvā buddhe viśvāsaṁ labhate | sa paśyati yat sa gṛhe yathāyathaṁ dhārmikaṁ jīvanaṁ voḍhuṁ na śaknoti | sa ca jagat tyajati | sa naitikān niyamān pālayati, indriyapravṛttidvāraṁ rakṣati, manasvitāṁ tathā jāgarūkatāṁ labdhvā santuṣṭaḥ tiṣṭhati | eṣu vibhāgeṣu ādyasya vistṛtā vyākhyā śīlanāmake'śe labdhvā santuṣṭaḥ tiṣṭhati | eṣu vibhāgeṣu ādyasya vistṛtā vyākhyā śīlanāmake'śe dīyate, yo'śaḥ kṣudra-madhya-mahatkrameṇa vibhajyate, yatra ca viṣayāḥ saṁkṣepeṇa ullikhitāḥ | 

prāthamikanaitikavidhīnāṁ prathame bhāge yatiḥ prāṇināṁ vadhaṁ tyajati yaṣṭiprayogaṁ churikāprayogaṁ vā na karoti, dayāvaśāt sarvebhyaḥ prāṇibhyo hitāya karuṇaya vasati |

adattavastugrahaṇaṁ parityajya sa kevalaṁ dattaṁ vastu gṛhṇāti icchati ca, caurakarma na kṛtvā vasati |

vyabhicāraṁ parihāya sa sampūrṇaśuddhatāyāṁ vasati 

mithyātvaṁ parityajya sa satyaṁ vadati | sa satyavādī, viśvāsī, viśvastaḥ san janeṣu vāgbhraṣṭho na bhavati |

apavādaṁ vihāya sa tanna vadati yad ekatra tena śrutaṁ kintu anyatra kalahakāraṇam | sa vibhāgaṁ śamayati, mitratām anuprerayati, aikye hṛṣyati, vadati tadeva yena aikyaṁ jāyate |

karkaśabhāṣāparityāgāt tasya vāk doṣaśūnyā, manohāriṇī marmasparśinī, mārjitāṁ janacittākarṣikā saṁvṛttā |

anarthakavākyaprayogaṁ na kṛtvā sa yathāyathaṁ vadati, tattvaṁ niyamaṁ ca anusṛtya vadati | tasya vākyaṁ smṛtiyogyamudāttaṁ spaṣṭaṁ prasaṅgocitaṁ ca |

tataḥ sa sannyāsijīvanopayoginaḥ paravarttino bahūn niyamān anusarati | sa yathākālaṁ khādati, sa nṛtyagītādiṁ na paśyati, mālāṁ, gandhadravyaṁ, bhūṣaṇāniṁ, uccāṁ śayyāṁ na vyavaharati | sa svarṇaṁ raupyaṁ ca na gṛhṇāti, na ca nirdiṣṭaprakāraṁ bhojanam, dāsajīvabhūmirūpāṁ sampattimapi na gṛhṇāti | sa madhyastharūpeṇa karma na karoti, kraye vikraye ca aṁśaṁ na gṛhṇāti, tatra ca saṁśliṣṭaṁ kimapi duṣṭācāraṁ nāvalambate |

madhyanītimālāyāṁ santi bījāṁkurāhatiparihāraḥ, bhojyādivastusañcayatyāgaḥ, kautikadṛśyāvalokanād viratiḥ api ca, prāṇiyuddham, pratiyogitā, krīḍā ityādīnāṁ pradarśanāt virāmaḥ, dyūtādibhāgyakrīḍātyāgaḥ, dehasevārthavilāsadravyavyavahāraparihāraśca | sa grāmyabhāṣaṇe grāmyakathāyāṁ ca praśrayaṁ na darśayati, tattvaṁ gṛhītvā na kalahāyate, nṛpādīnāṁ dūtatvaṁ na karoti, athavā na jihvānāṁ vañcanāmayadhāraṇāmayaṁ abhyāsaṁ sādhayati |

mahānītimālāyāṁ bahuvidhakalācārasaṁskārāṇāṁ parityāgo'ntabhūtaḥ, yeṣāmācaraṇāt viprā viśeṣeṇa abhiyuktā āsan | tyaktavyā viṣayā hi evam daihikalakṣaṇavyākhyā, aśubhalakṣaṇānāṁ, svapnāṁ mūṣikakṛtacihnāṁ viśleṣaṇam, vividhajñānuṣṭhānam, indrajālapradarśanam, vastuṣu vyaktiṣu jīveṣu ca śubhalakṣaṇānāṁ vyākhyā, yuddhajayaviṣaye siddhādeśaḥ, jyotirvijñānaviṣayaṁ, durbhikṣaṁ, mahāmāraṁ, śubhadinaṁ, mantraprayogaṁ cādhikṛtya bhāvikathanam |

bauddhasannyāsinā sarvaprakārendriyasukhaṁ tyaktavyamiti kāraṇāt bauddhanītiśāstraṁ sanyāsadharmīti kathyate | tathāpi idamullekhanīyaṁ yat, āsu nītiṣu kevalaṁ sukhaviratau atinyūnaṁ gurutvamarpyate | anyataśca, yathādyopadeśe ātmanigrahaḥ sudṛḍhaṁ nindyate | atra kilāparādhaḥ syāditi bodhilābhāt prāk buddhasya bhrāntatapasyāyāḥ varṇanāyāṁ dyotitam | nagnasannyāsināṁ sanyāsācaraṇānāṁ pratyāvarttinī sūcī api asti | yathā, dīghanikāyo, 1.166, tulanīyam - asmin sutte rāisa ḍebhiḍs kṛtā bhūmikā, 1.106.

atha buddhena samādhiphalaṁ varṇitam | samādhipadena gūḍhadhyānāpekṣayā atiriktaṁ kiñcit budhyate | tadevādhyātmikamanuśīlanam tathā mānasikavinayanaṁ yat samyag jñānāya kalpate  eṣu anyatamaṁ khalu viṣayaiśeṣe manaḥsaṁyogasyānuśīlanam yenedamekaniṣṭhatayādhikataraṁ samāhitaṁ bhavati | tathā ca śārīrikadaśāṁ yāti yadā cetanakṣetraṁ saṁkīrṇaṁ tīvraṁ ca jāyate | tasmin kṣaṇe ca tat vāhyikaprabhāvebhyo vyākṛttaṁ bhavati | anena saha pāścātyagūḍhatattvasya tulanā paścāt vakṣyate |

bauddhasannyāsī yatra indriyapañcakādāśaṅkāmanubhavati tatraiva sa saṁyataḥ san ghaniṣṭhaṁ śarīravyāpāraṁ na lakṣayitvā ṣaṣṭhena indriyadvārā manasā indriyavrittidvāraṁ rakṣatiṁ | evaṁ sa lobhāt āśāhīnatvācca rakṣito bhavati | mandacintā tasyopari prabhutvaṁ na karoti | tathā ca so'nalpaṁ sukhamanubhavati |

tataḥ sannyāsī smṛtiṁ labhate | tathā ca sa kiṁ karoti, yāti, āyāti, paśyati, ātmānaṁ tanoti, tasya vasanaṁ paridhatte, pātraṁ gṛhṇāti, evaṁ prātyahikajīvanasya pratyekaṁ karmaṇi sa pūrṇacaitanyavān tiṣṭhati, yathā sa yatnahīnatvāt anucitopāyena karma na karoti | tadā sa santuṣṭaḥ san tena saha tasya vasanaṁ bhikṣāpātraṁ ca gṛhṇāti yathā pakṣī gṛhṇāti pakṣayugalam |

naitikatā, jitendriyatā, ācaraṇeṣu ekaniṣṭhatā, santuṣṭacittatā cetiguṇacatuṣṭayena sannyāsī nirjane sthāne, vane, vṛkṣasyādhaḥ, parvate, pārvattyaguhāyāṁ samādhikṣetre vā vasati, tataḥ bhojanāt paraṁ vyatyastapādo'tha ca daṇḍavat ekacittatayā upaviśati | sa lobhaṁ tyajati, lobhaśūnyahṛdayaḥ san vasati | sa tasya cittaṁ lobhāt vidveṣāt ca muñcati, prāṇināṁ maṅgalāya karuṇayā uṣitvā sa ālasyāt, mohāt, sandehāt ca mukto jāyate | yadā sa ātmani pratibandhakapañcakasyābhāvaṁ paśyati, tadā ullāso jāyate, ullāsājjāyate harṣaḥ | yadā manaḥ harṣam anubhavati, tadā śarīraṁ sat sukhāyate, sukhāyamānaṁ manaśca samāhitaṁ jāyate |

tatastiṣṭhati samādheḥ caturṇāṁ paryāyāṇāṁ varṇanā | te vividheṣu viṣayeṣu dhyānasya paddhativaividhyāt jāyante | atra asmākaṁ kevalaṁ cetanāpariṇāmavarṇanāsti |

(1) indriyaparāyaṇatā ca mandā cintā cetyābhyāṁ muktaḥ san sannyāsī saharṣasukhasya prathame paryāye vartate | yat satarkaṁ sānusandhānaṁ ca tiṣṭhati | yacca rahasyam | tadā rahasyaharṣasukhābhyāṁ sannyāsī āpluto bhavati, tasya śarīraṁ romāñcitaṁ bhavati | tasya śarīrasya na ko'pyaṁśaḥ rahasyaharṣasukhābhyāmaspṛṣṭaḥ tiṣṭhati |

(2) punaśca, tarkānusandhānaviratau satyāṁ nirdiṣṭe lakṣye samāhitamanasā āntarikapraśāntadaśāyāṁ sa samādhijaharṣasukhayoḥ dvitīyaṁ paryāyaṁ yāti | tadā tarkānusandhānayoranupasthitiḥ dṛśyate | asyāmavasthāyām, rahasyaharṣasukhābhyāṁ sa āpluto bhavati, tasya śarīraṁ romāñcitaṁ bhavati | tasya śarīrasya na ko'pyaṁśaḥ anenāspṛṣṭaḥ tiṣṭhati |  

(3) punaśca, harṣe dveṣe ca samavṛttitvāt sa manasvī tathā caitanyavān san sukhānubhavaṁ karoti - eṣāvasthā samavṛttitayā manasvitayā sukhena cāvasthitiriti buddhaiḥ kathyate | asmin kṣaṇe sa harṣahīnasukhena āpluto bhavati | tasya śarīraṁ romāñcitaṁ bhavati | tatra na kiñcit sthānamaspṛṣṭaṁ tiṣṭhati |

(4) punaśca, sukhaṁ ca duḥkhaṁ ca vihāya harṣaviṣādayoḥ tirobhāvāt prāk sa duḥkhasukhaśūnyaṁ samādheḥ caturtha paryāyaṁ prāpnoti | tatra ekacittāgatā viśuddhiḥ samavṛttitā ca tiṣṭhataḥ | tadā sa śarīraṁ romāñcitaṁ kurvannāste | manaḥ tiṣṭhati viśuddhaṁ svacchaṁ ca | tasya śarīre na kiñcittiṣṭhati tenāspṛṣtamiti |

sannyāsī etadavadhi tasya cittaṁ hṛdayaṁ ca paripunīte | tathā ca, prakṛtasatyānubhavaṁ prati cālitaḥ san yatnena vinayanaṁ nirvahati | ebhiranuśīlanaiḥ so'laukikīṁ śaktim arjayati |

sa tasya manoyogaṁ jñānaṁ tathā antardṛṣṭiṁ prati samāhitena, pravitrīkṛtena, śuddhīkṛtena, kalaṅkamuktena, dūṣaṇaśūnyena, mṛdunā, karmodyatena, dṛḍhena, alaṅghyena manasā prerayati, tasya bodho jāyate - idaṁ sākāraṁ me śarīraṁ, idaṁ bhūtacatuṣṭayena nirmitam, pitrā, mātrā ca utpannam, dugdhayavāgūsamavāyam, gharṣaṇa-peṣaṇa-khaṇḍana-vilayanānāmadhīnam, atra caityanyaṁ me vartate, anena idaṁ sīmitam iti | 

tataḥ sa mānasaṁ śarīraṁ sraṣṭuṁ tasya manoyogaṁ prerayati | asya śarīrāt sa mānasaṁ śarīraṁ sṛjati yasya ākāro'sti, avayavāḥ santi, vṛttayo'pi santi |

sa vividhaindrajālikaśaktīḥ (iddhi) prati svīyamanaḥsaṁyogaṁ karoti | eka eva san bahudhā bhavati | bahudhā san punaḥ eko jāyate | sa nirbādhaṁ pracāraparvatādīnatikramya gacchati | pṛthivyā madhyaṁ tasyāśca vahiḥ praviśati | śuṣke sthale iva jale vrajati | vyatyastapādaḥ san vāyumadhyataḥ gacchati | sa svahastābhyāṁ śaktimantaṁ candraṁ sūryaṁ ca spṛśati | brahmaṇaḥ maṇdalam upagacchati ca |

śucīkṛtadivyakarṇena sa dūre nikaṭe vā sarvatra divyaṁ mānuṣaṁ ca śabdaṁ śṛṇoti |

sa anyeṣāṁ jīvānāṁ mānasikīṁ daśāṁ boddhu śaknoti |

prāptāntyaparyāyatrayaṁ vidyeti (vijjā) abhidhīyate 

(1) sannyāsī tasya pūrvāstitvasmaraṇāya manaḥsaṁyogaṁ karoti | sa janmanāṁ sahasrāṇi smarati, astitvamūlakāni bahūni cakrāṇi smarati ca | sa jānāti yat asmin sthāne sa etannāmaka etajjātikaścāsīt | pratyekaṁ janami tasya etā abhijñatā abhavan, jīvanakāla etādṛśa āsīditi ca sa jānāti |

(2) sa satvānāṁ mṛtyostathā punarjanmanaḥ jñāne'pi manaḥsaṁyogaṁ sādhayati, divyayā śucīkṛtayā ca dṛṣṭyā sa narakasthān pāpinaḥ svargasthān dhārmikān ca paśyati, yathā prāsādasthaḥ janaḥ tān janān paśyati ye nimnasthaṁ gṛhaṁ praviśanti, tasmācca vahiḥ gacchanti |

(3) tataḥ sa ‘idaṁ duḥkham’ ‘idaṁ duḥkhakāraṇam’ ‘idaṁ duḥkhanirodhaḥ’ ‘idaṁ ca duḥkhanirodhamārgaḥ’ iti | sa yathāyathaṁ jānāti ‘ete āsavasaḥ’ ‘ayamevāsavanirodhamārgaḥ’ | yadā sa evaṁ jānāti evaṁ ca paśyati, tadā tasya manaḥ tṛṣṇāsavāt, ākāṅkṣāsavāt, avidyāsavācca muktaṁ bhavati | mukteṣu muktasya jñānaṁ bhavati | saḥ avagacchati yat punarjanma vinaṣṭam, dharmasammataṁ jīvanamārabdham | kartavyaṁ kṛtam atikrāntaṁ viśvātiriktaṁ kiñcit nāsti |

idaṁ sāmānyataḥ svīkriyate yat adhunā yā parikalpanā dṛśyate, sā vistāraṁ prāpnoti naitikadoṣāṇāṁ tathā vividhasamādhibhedānāṁ sūcyāṁ kila saṁyojanaṁ sādhitam | tathāpi ya parikalpanādhunā vartate sā prācīneva dṛśyate tatra kati vikāśā na santi, ye paravartinīṣu kṛtiṣu santi yathā buddhaghoṣasya visuddhamagge | tatra dhyānasya catvāriṁśat paddhatayaḥ (kammaṭṭhān) tiṣṭhanti yaiḥ samādhiprabhṛtiparyāyāḥ jāyante | eṣu catvāraḥ pañca vā lābhāḥ (samāpatti), te'tra viśeṣeṇa ullekhanīyāḥ | yataḥ te buddhena antime nirvāṇe'rjitā iti kathyate | yataḥ vinayanāṅgatvena te prācīnatareṣu vivaraṇeṣu na dṛśyante, te kila mūlataḥ svādhīnāstathā samādheḥ sadṛśāḥ kecit niyamā āsan | kintu te samādheranukramatvena vyavahriyante | ebhiḥ saha aṣṭau athavā nava lābhā api puṣṭiṁ yanti | samādhicatuṣṭayena śiṣyaḥ karmalokāduttiṣṭhati, lābhaḥ ca rūpalokādatikramya gacchati |

(1) sampūrṇataḥ śārīrarūpapratyakṣam atikramya bādhapratyakṣātirobhāvāt, vicitraṁ pratyakṣaṁ nānubhūya saḥ ‘asīmaṁ caitya’miti pratyakṣīkaroti | tathā ca sa caitanyasyāsīmaṁ paryāyaṁ labdhvā tatra vasati |

(2) sampūrṇataḥ deśasyāsīmaṁ paryāyamatikramya saḥ ‘asīmaṁ caitanya’miti pratyakṣīkaroti | tathā ca sa caitanyasyāsīmaṁ paryāyaṁ labdhvā tatra vasati |

(3) sampūrṇataḥ caitanyasyāsīmaṁ paryāyamatikramya sa ‘sarvaṁ śūnya’miti pratyakṣīkaroti | tathā ca sa śūnyatvasya paryāya labdhvā tatra vasati |

(4) sampūrṇataḥ śūnyatvasya paryāyamatikramya sa na caitanyaṁ labhate na vā labhate'caitanyam | tathā ca sa tatra vasati |

idameva sāmānyaṁ mataṁ yat samādheranuśīlanaṁ yogadarśanādādīyate | idaṁ sambhavati | kintu pratyakṣaṁ sākṣyaṁ svalpameva labhyate | ākhyāneṣu kathyate yat buddha ālārakālāmaḥ ca rāmaputraḥ uddakaśceti ācāryayugalāt adhīte sa | kintu asmābhiravagataṁ yat prathama ācāryaḥ samādhilābhāya śūnyatvasya paryāyaṁ yāvat upagataḥ dvitīya ācāryaḥ na caitanyasya na vā'caitanyasya paryāyamupagataḥ | etāveva lābhadvayāya bauddhaśabdau | atrānumānāya na kāpi yuktistiṣṭhati yat tat ākhyānaṁ śikṣakayugalaviṣayakaṁ yathārthaṁ tathyam ullikhati | tau buddhena dharmapracārāt prāk divaṁ gatau | saṁkalayitrā kevalaṁ śabdadvayaṁ gṛhītam, buddhapūrvavarttinām asampūrṇodyamasya prakāśa evātra hetuḥ |

yogadarśanaviṣayakamasmākaṁ sarvaṁ jñānaṁ bauddhadarśanāt paravartti | dvayorudbhavasya prasaṅge kācit sākṣāttulanā na iṣyate | kintu bauddhasāhityapāṭhāt lakṣyate yat samādheranuśīlanaṁ mūlataḥ na bauddhadarśanagatam | tathāpi yathārthapaddhatisammatasamādhirevāsya mūlamiti svīkriyate | bauddhānuśīlanasya yogasya madhye sādṛśyasyādhikaro gurutvapūrṇo heturevaṁ yat dvividhe darśane pārśvāpārśvi vikaśite'bhavatām | na kevalaṁ tulanā cānukṛtiśca kintu kasyāpi sampradāyasya sadasyaḥ anyaṁ sampradāyaṁ gantuṁ tathā tasya paddhatiṁ grahītuṁ samartho'bhavat sambhavataḥ pratipakṣadarśanaprabhāvāt bauddhapaddhatau asāmānyādhyātmikaśaktigrahaṇasya antarbhuktiṁ paśyāmaḥ | bhāratīyamate tāḥ śaktayo'sādhāraṇyaḥ, naikāntataḥ asvābhāvikyaḥ na vā atisvābhāvikyaḥ | kintu tāḥ śaktayo vidyanurūpānuśīlanasya svābhāvikyaḥ pariṇatayaḥ eva | paravartibauddharacanāsu ete viṣayāḥ suspaṣṭā abhavan tatra tat saṁkrāntau dvau suvyaktau upāyau dṛśyate | ekataḥ, aviśvāsināṁ dharmāntarīkaraṇāya sākṣyatvena alaukikakarmādipradarśanasya pravaṇatā jāyate | yathā lakṣyate kassapatrayasya dharmāntarīkaraṇākhyāne tathā kapilāvatyunagare buddhakṛtālaukikakarmamūlakākhyāne | sa prāyeṇa kasyacit śiṣyasya sāhāyyārthaṁ vāvadhānārthaṁ vātmanaḥ mānasīṁ mūrtiṁ preṣayituṁ varṇayati | athavā saḥ anyeṣāṁ manogataṁ vacanaṁ paṭhati iti dṛśyate |

aparataśca, āsāṁ śaktīnāmarjanaṁ na paramapurṣārthamukhi iti anyatrāvamatam | yadyapi nānāvidhā arhataḥ puruṣāḥ vibhinnamātrākrameṇa alaukikaśaktimarjayanti, tathāpi buddhaḥ svayaṁ tāsāṁ śatīnāṁ prayogāya tasya śiṣyān niṣiṣedha iti kathyate | kaścid abauddho'pi tasya pūrvajanmanaḥ jñānaṁ labdhuṁ śaknoti, kintu upalabdheḥ jāḍyatvāt sa kevalaṁ catvāriṁśaccakrāṇi smartumarhati iti buddhaghoṣeṇoktam | mahālisaṁvāde buddhaḥ divyarūpadarśanasya divyadhvaniśravaṇasya ca śaktiṁ varṇayāmāsa, kintu ‘samādhyabhyāsopalabdhaye sannyāsinaḥ mahā saha dhārmikaṁ jīvanaṁ nānusaranti |’

dīghanikāye ca majjhimanikāye ca samādhyabhyāsasya pradhānaṁ sthānaṁ tiṣṭhati | kintu uccatamagūḍhadaśāpakṣatā kevalaṁ paddhatiḥ iti nanumīyate | sā daśā kenāpi prakāreṇa na lakṣyībhūtā, kintu sā daśā jñānalābhāya anyatamopāyarūpaiva | asmin jīvane eva hṛdayasya antardṛṣṭeśca muktaye sahāyikāpi | ‘vipassin’ - buddhasya prathamajīvanasyākhyāne - yatra mukhyā ghaṭanāḥ gotamasya ghaṭanānāṁ samānāḥ - tasya janmani siddhādeśa dvātriṁśaccihnaiḥ tribhiḥ prasādaiḥ, sannyāsasya bodhijñānasya ca caturbhirlakṣaṇairupeta āsīt | kintu vipasminaḥ bodhilābhe kutrāpi viśiṣṭā gūḍhā paddhatirnāsti | tena daśavidhakāryakāraṇaśṛṁkhalā cintitā | tathā ca, pratyekasambandhāvasānajñānena dṛṣṭiśca jñānaṁ ca jāyete sma |

bauddhagūḍhatattvānuśīlane tatprakāreṇa adhikataraṁ sādṛśyaṁ vartate yatra bhagavatā saha milanasya lakṣyaṁ varṇyate | paravartī prakāraḥ vremaṇḍamahābhāgena vyākhyātaḥ - yatra sampūrṇataḥ kyātholikadṛṣṭibhaṅgījātāni sāmānyāni vaiśiṣṭyāni pratiphalitāni | sa taṁ vyāpāraṁ svabhāvajabhāvatvena varṇayati yaḥ pratyakṣataḥ pratipūrvam akasmāt cetanamanaso nimne'vasthitena ādhyātmikasāmagrīgrāheṇa nirdiṣṭān prāṇān cālayati tadadhyātmaṁ vastu bahuṣu ekam, viśṛṁkhalāsu śṛṁkhalāṁ, kṣaṇikeṣu cirantanam, sraṣṭari ca divyam |

ayaṁ vyāpāraḥ prāyeṇa bauddhagūḍhattvena saha prayojyaḥ | yo na kevalaṁ manmayacintanasya prakāśaḥ, api tu nyūnatamābhiprāyeṇa prakṛtatattvānusandhātmaka eva, yathārthapratītavastusatyalābhātmakaśca |

ḍaḥ ema. va-hana mahābhāgenocyate yat ekaśca sarvaśca sākṣāt tatkṣaṇāt ca paramatattvopalabdhaye sarvagrāsinyākāṅkṣayā gṛhyete | (yā hi tīvrā dhārmikī anubhūtiḥ) teṣāṁ lakṣyamupagantuṁ te niyataṁ sahajadivyasambhāvanāsamūhaṁ jāgarayanti yadā bahyikasatyāt sampūrṇaviviktatayā yathārthaviśrāmadaśāyāṁ manaḥ niviśyate | 

saṁśliṣṭapaddhatayaḥ saṁśliṣṭādhyātmarītayaśca api samānā lakṣyante | ubhayatra dhyānena samādhinā cānusṛtaḥ pūrvavarttinaitikavinayanaviṣayoavaśyameva varttate | yatra manoyogaḥ kasmiṁścidvastuni āvaddhastiṣṭhati tatra ca āvegīyaparivarttanena saha caitanyasya saṁkīrṇatā atha ca sutīvratā sahagāminī tiṣṭhati | akasmāt kācinnavābhijñatā jāyate | khṛṣṭīyagūḍhatatve sābhijñatā vyakticeṣṭayā na ghaṭate, kintu yat kiṁcit pradattam - ‘anubhūteśvaropasthitiḥ |’ atra prakṛtasamaparyāyāṅkanamasambhavameva | bauddhaḥ na kimapi vāhyikaṁ sāhāyyaṁ svīkaroti | sa īśvara iti yadvastu jānāti tadapekṣayā uccataraṁ sthānaṁ sa upagata iti sa svayaṁ viśvasiti |

kintu so'cintitapūrvopalabdhiviśeṣasyābhijñatāṁ labhate (saccikiriyā), yadā paripūrṇasatyajñānaṁ taṁ pratyātmaprakāśaṁ karoti, tathā ca saḥ arhataḥ daśāṁ prāpnoti |

sannyāsinādhunā yā daśā prāptā saiva aparā taṭī, mṛtyuvihīnā arthāt sthāyinī dhruvā vā sthitiḥ nirvāṇābhidheyā | nirvāṇaśabdaḥ (pāli-nibbāna) nirvāpaṇaṁ na viśeṣeṇa bauddhaḥ asya prayogaśca tathā dhāraṇayā parivartate yāṁ pratyekaṁ dharmasampradāyaḥ manuṣyasya paramapuruṣārthatvena paripoṣayati | uktānucchedādidaṁ spaṣṭam, yat bauddhānāṁ samīpe ‘nirvāṇaṁ’ tṛṣṇāyā nirvāpaṇam, sarvavidharūpakāmanāyā nirvāpaṇam, tathā ca ānuṣaṁgikī duḥkhanivṛttiriti | tṛṣṇāyā ākāṅkṣāyā muktaḥ vānāsaktaḥ san sannyāsī atrādhunā cātardṛṣṭyā mṛtyuvihīnāṁ śāntiṁ yāti - yaiva parivarttanarahitā nirvāṇadaśā | 

nirvāṇaṁ vyaktiviluptiriti matasya vicāreṇa prayojanaṁ nāsti | mūlagrantheṣu asya matasya samarthanaṁ na prāpyate | tathāpi prakṛtārthasya pracuraṁ sākṣyaṁ vartate - iha jīvane ākāṅkṣānivṛttiḥ | - yathā śrīmatī rāīsa debhiḍṣmahodayā manyate | ākāṅkṣā agninā upamīyate | tasyā anubandhaśca indhanaprayogena upamīyate | evaṁ saṁvāde indhanasyopari - tasyākāṅkṣā vardhate ya indhanopayogivastuṣu bhogasyānveṣaṇaṁ karoti | ākāṅkṣāyai indhanam, indhanāya jīvitecchā, jīvitecchāyai janma, janmane vārdhakyaṁ mṛtyuśca | tataḥ jāyante kṣobhaḥ śokaḥ, vyathā, duḥkhaṁ hatāśā ca | evaṁ duḥkhasamūhaḥ eva sarveṣāṁ mūlam | 

yathā vṛhadagnipuñjaḥ kāṣṭhānāṁ daśa, viṁśatiḥ, triṁśat, catvāriṁśat vā bhārān jvālayati, kaścana naraśca tatra kāle kāle śuṣkāṇi tṛṇāni gomayāni kāṣṭhāni ca nikṣipati, tathā ca sa vṛhadagnipuñjaḥ dīrghaṁ kālaṁ tadindhanaiḥ jvalayanneva tiṣṭhati |

yo jana indhanopayogivastuṣu duḥkhaṁ paśyaṁstiṣṭhati tasyākāṅkṣā viramati | ākāṅkṣāyāṁ viratāyāṁ indhanaṁ viramati | indhane virate jīvitecchā viramati | tasyāṁ viluptāyāṁ janma na bhavati | janmanā ca saha jarā ca mṛtyuśca na jāyate | tasmāt kṣobhaḥ śokaḥ, vyathā, duḥkhaṁ hatāśā ca viramanti, evaṁ sarveṣāṁ viratau duḥkhasamūhaḥ tirobhavati |

yathā vṛhadagnipuñjaḥ kāṣṭhānāṁ daśa, viṁśatiḥ, triṁśat, catvāriṁśat vā bhārān jvālayati, kintu kaścana janastatra śuṣkāṇi tṛṇāni, gomayāni kāṣṭhāni vā na nikṣipati, tathā ca so'gnipuñjaḥ sarvendhanānāṁ dahanāt paraṁ tadabhāvāt punaḥ na jvalati, arthāt nirvāpanatvaṁ vrajati |

evameva yo jana indhanatulyavastuṣu durdaśaṁ cintayannāste tasyākāṅkṣāyā nivṛttirjāyate, tannivṛttau indhanasya nivṛttirbhavati | evameva sarveṣāṁ nivṛttau satyāṁ duḥkhasyāpi nivṛttiḥ sādhitā |

atra sūkṣmataraḥ kaścit praśno jāyate iha jīvane nirvāṇalābhāt paraṁ mṛtyau sati kiṁ bhavatīti | dharmagrantheṣu vacaneṣu ca niścayenāsyottarasya sandhānam asambhavam | atra buddhasya svakīyavacanāni santi | kintu tatra tatpaddhatiṁ paśyāmaḥ yayā rītyā tadīyāḥ śiṣyāḥ tasyopadeśārthaṁ gṛhītavantaḥ | olḍenavārgamahodayena saṁgṛhīteṣu anucchedeṣu ullekhārhaṁ tadeva vaiśiṣṭyam yat dharmagrantheṣu api atigurutvavahāni vacanāni buddhasya svakīyavacanatvena na gṛhyante, kintu śiṣyāṇāṁ vyākhyātvenaiva, tatra te svīyānumānānāṁ vaśyatāṁ gatā iti dṛśyate |

sannyāsī māluṅkyaputtaḥ buddhaṁ kati praśnān papraccheti ucyate | tatra anyatamaḥ praśnaḥ maraṇāt paraṁ kaścit tathātastiṣṭhati na veti | buddhaḥ taduttaraṁ na svīcakāra arthāt mṛtyoḥ paraṁ sa tiṣṭhati, sa na tiṣṭhati, sa tiṣṭhati na tiṣṭhati, so'stitvavān na veti viṣaye sa nīrava āsīt |

kimarthaṁ ca, māluṅkyaputta, mayedaṁ na vyākyātam ? yata idaṁ dharmīyajīvanasya suphaleṣu pravaṇatāṁ na darśayati | tathā hi virāge, āvegarāhitye, nivṛttau, praśāntau, antardṛṣṭau, samyag jñāne, nirvāṇe ca | tadarthaṁ mayā nedaṁ vyākhyātam |

bhagavatā idaṁ na vyākhyātamiti dṛṣṭibhaṅgī sarveṣu anucchedeṣu tadviṣayamadhikṛtya vartate | tatupari bhinnā vyākhyā yuktayaśca yuktāḥ | etādṛgekaḥ saṁvādaḥ sannyāsinīṁ khemāṁ rājānaṁ pasenadimavalambya tiṣṭhati | sā tasya sarveṣāṁ praśnānāṁ pratyuttaraṁ dadāti ‘bhagavatā na vyākhyātamiti |’

‘bhagavatā kimarthaṁ na vyākhyātam ?’ ‘bho rājan ! apyahaṁ praśnamekaṁ pṛcchāmi ?’ yaḥ tavopayogī eva | bho rājan ! tvaṁ kiṁ cintayasi ? api te ko'pi gaṇakaḥ yo gaṅgāyā sikatāḥ gaṇayitumarhati ? athavā sa kiṁ vaktumarhati ? etāvantaḥ kaṇāḥ ? etāvatsaṁkhyākāni śatāni sahasrāṇi vā iti ?’ ‘neti, śrīmān ekaḥ |’

‘api te gaṇayitāsti yaḥ samudrasya jalaṁ parimātuṁ samarthaḥ ? sa iyatparimāṇaṁ samudrajalamityevaṁ kiṁ vā vaktuṁ śaknoti ?’ ‘neti, śrīmān ekaḥ’ ‘kutaśca’? ‘bhagavān ekaḥ, samudro gabhīraḥ aparimeyo'tanaśca |’ ‘evameva, bho nṛpa, taccharīraṁ yena tathāgata lakṣitaḥ, - parityajyate, mūla eva chidyate, tālatarutulyatayā unmūlitam, śūnye vilīnam, yacca bhaviṣyati na samudeti | śarīrabhūtopādheḥ muktaḥ tathāgataḥ samudra iva gabhīraḥ aparimeyo'talaśca |’

idaṁ vyaktijanasya apareṣu caturṣu upādāneṣu punarāvṛttaṁ bhavati | atra tathāgatasya prasaṁge praśno'sau varṇitaḥ kintu paravartī dṛṣṭāntaḥ darśayati yat idaṁ nirvāṇaprāptasya yasya kasyāpi janasya kṣetre prayujyate |

ekaḥ śiṣyaḥ yamakaḥ nāstikamakaṁ racayati sma yat sa bhagavadupadiṣṭatattvam upalabdhavān | tatra sannyāsī taccharīranāśāt param ‘āsavas’-muktaḥ san nāśaṁ gacchati, mṛtyoḥ paraṁ na vartate | asya pratyākhyānamapi kenacicchiṣyeṇa āropitam | sāriputtaḥ taṁ pṛcchati - kiṁ tathāgataḥ śarīram ? sa kiṁ śarīre tiṣṭhati ? athavā śarīrād bhinnaḥ ? athavā tadvat anyopādānebhyaḥ pṛthak ? athavā sa kiṁ pañcopādānānāṁ samāhāraḥ ? athavā kiṁ sa tebhyaḥ upādānebhyaḥ vahiḥ kaścit viṣayaḥ ? sarvatra sa sannyāsī asvīkaroti | sāriputtaścāha - iha jīvane kaścit tathāgataḥ satyena tattvena ca na budhyate | ata eva tasya ko'pyadhikāro nāsti tat vaktuṁ, yat sannyāsī taccharīranāśena saha āsavasmuktaḥ san ucchidyate, vināśaṁ prāpnoti, mṛtyoḥ paraṁ na vartate iti |

ucchedavirodhi suspaṣṭaṁ vacanaṁ niścayena udānagranthasya sāmpratikaṁ saṅkalanam | (aṣṭama-1-4)

kiñcanāyatanamasti - yatra kṣitiḥ nāsti, āpo na santi, vahnirnāsti, pavanonāsti | yanna deśasyāsīmatāṁ, cetanasyāsīmatāṁ sūcayati | tanna śūnyatvasyāyatanam, na cetanasya na vā aetanasya | tatra ihaloko nāsti, paraloko nāsti, sūryo nāsti, na ca candraḥ | he sannyāsinaḥ, tannāhaṁ vravīmi āgamanaṁ gamanaṁ vā, avasthānaṁ maraṇaṁ vā, na vā utthānam iti | tadavalambanaśūnyaṁ, gatihīnaṁ bhittirahitaṁ vā | eṣaiva duḥkhasamāptiriti | 

yadi jātabhūtanirmitāmiśritarūpānmuktirna jāyeta, tarhi kaścidajātaḥ, abhūtaḥ, anirmitaḥ, amiśritaścāsti | kintu idaṁ na kaṁcana itivācakaṁ bodhaṁ sūcayati | vayañca paravarttiṣu milindapraśneṣu netivācakavyākhyānasya prāvaṇyaṁ paśyāmaḥ | - khandhānāṁ sampūrṇāyāṁ nivṛttau varttamānasya mūlasya nirvāpaṇena bhagavān nirvāṇaṁ prāpnoti | bhagavān vināśaṁ gataḥ | tasya ca nirdeśaḥ asambhavaḥ itthambhūtena vacanena | yathā - atraiva so'sti, tatraiva so'sti iti | kintu sa tasya tattvasya śarīre lakṣyate, tattattvaṁ hi bhagavatopadiṣṭam |

atra nirvāṇasya yaḥ prakāro varṇitaḥ sa ṭīkākāraiḥ sṛṣṭasya nirvāṇayugalasya pārthakyaṁ sūcayati, bodhivṛkṣasyādhaḥ mṛtyāvapi ca buddhaḥ nirvāṇaṁ prāptavānitirtaivyākhyātam | idaṁ kevalaṁ pūrvatanaṁ vyākhyānaṁ yat prācīnatameṣu grantheṣu nirdeśitaṁ yasmin samaye na kimapi pārthakyaṁ sūcitam | vayam dhammapade (89) paṭhāmaḥ -

bodhilābhasya mārgeṣu ye teṣāṁ manāṁsi sampūrṇataḥ yathāyathaṁ vinayanena siddhāni kurvanti, harṣalagnā na santaḥ te kiñcidapi na gṛhṇanti, te āsavas-muktāḥ bhānti, te asmin jagati nirvāṇaṁ prāptavantaḥ | atra ‘prāptanirvāṇa’-syopari ṭīkākāreṇa dviprakāratvaṁ vyākhyātam | prathamaḥ prakāraḥ-yathātra varṇitaḥ, arhatvalābhe mālinyacakraparityāge ca kintu upādyavaśeṣeṇa saha varṇitaḥ (arthāt khandhasamūhaḥ-yaḥ vyaktitvena taṁ nirmāti) | dvitīyataśca antimacintānirasanena, khandhacakraparityāgena, upādyavaśeṣaṁ vinaiva varṇitaḥ | pārthakyamidaṁ prācīnamiti nocyate, bauddhamanastattvāvaśeṣeṇa saha aikye samādhānaṁ vartate |

yadi kutrāpi itivācakaṁ vacanaṁ lakṣyate tarhi buddhānāṁ śiṣyāṇāṁ harṣonmattavacaneṣu tadvayamāśaṁsema | kiṇtu ayaṁ hi sannyāsinīviṣayaka padyānāmatīva samānubhūtiśīlena vyākhyākāreṇa kṛtaḥ siddhāntaḥ |-

sā(sannyāsinī) itivācakaṁ vā netivācakaṁ vā kālocitaṁ paramānandaṁ pratīkṣituṁ kadāpi preritā na bhavati | idaṁ bhavitumarhati yat kathaṁ te'mṛtamayaṁ mārgam - amataṁ padaṁ - nivvānaṁ jayanti, spṛśanti ca iti paramānandaṁ prapañcayantaste kati daśā ullikhanti sma - yā daśā acintanīyā anirvacanīyāśca | - yadā ekaḥa apare ca jīvanasya prasaṁge dhāraṇāyāṁ ca sīmitāḥ | tathāpi ca, na kālavarttī, na vā deśavarttī daśāviśeṣo jāyate yo'vaśyameva gauravamayasya paramānandamayasya ca aihikajīvanasya pariṇatiṁ viracayati | 

tṛtīyo'dhyāyaḥ
bauddhasaṁskṛteḥ vyākhyānam 

asyādhyāyasyābhiprāyadvayaṁ varttate | prathamataḥ, buddhakṛtamānavacaritraviśleṣaṇe yo'śo'saṁśayitaḥ tasya sāmājikaguṇadoṣavivecanam | dvitīyataśca tadbhūmikānirmāṇaṁ yatrocitamanoyogo na pradattaḥ | manuṣyāṇāṁ sāmājikamācaraṇaṁ tathā pratiṣṭhānamavaśyakaraṇīyatvena kiñcit prakāśayati yatra buddhakṛtaduḥkhaviśleṣaṇasya kendrīyo bhāvo vidyate | naraḥ sāpekṣo jīvaḥ | sa tādṛśairbalairjīvati yeṣāṁ paricayastaṁ nikaṣā tamasāvṛtaḥ | tasya nigaḍā yāvanna bhagnā bhavanti, vyaktitvena yāvanna sa svādhīnaṁ yatnaśīlo bhavati tāvat sāmājikācaraṇād vahiḥ sa jīvati, ata eva saṁskṛteḥ sthapatitvena nirmātṛtvena ca sa kevalaṁ svīyanigaḍasambandhisāmājikaprakṣepaṇaṁ parikalpituṁ sraṣṭhuṁ cārhati |

yasmai jīvāya buddhena samyag jñānamupahṛtaṁ tamāvegatāḍitaṁ jīvamadhikṛtyāsmākaṁ bhūmikā viracyate - yāparisīmaṁ gabhīraṁ gatā tathā ca anayā sāmājikyā mātrayā sākaṁ vistṛtiṁ prāptā | buddhasya mate, narasya jīvanamādimasāṁskṛtikaśiśupāṭhaśālāviśeṣasya madhye'vaśyamevātivāhayati | sācetanā tanhānāmadheyā kaṭhorā praṇodanā samājāya tajjīvanaśaīlīṁ dadāti | sarvatra manuṣyaḥ tasya sāṁskṛtimādarśaṁ sṛjati avadhānahīnatayeva vaṁśānukrameṇa preṣayati ca | yadutpattau bālāt kṛtā pravarttanā mukhyato vartate yayā naraḥ sacetanamānasasyātinimnadeśe'vasthitebhyaḥ paryāyebhyaḥ uapahārībhūto jāyate |

buddhasyopadeśeṣu samājasthamanuṣyasya sampūrṇapraśnabahulacaritrasya viśleṣaṇena saha sāmājikaguṇadoṣavivecanasya viṣayā lakṣyante | atra vayametaiḥ viṣayaiḥ saha sambandhitā bhavāmaḥ | vayaṁ saṁskṛteḥ sraṣṭrā manuṣyeṇa saha sambandhitāḥ so'paraiḥ naraiḥ saha ādarśān sṛjati tathā ca sāmājikādānapradānasūtreṇa vaṁśaparamparayā tān preṣayati | vayaṁ manuṣyasyāsyaitādṛśyā sthityā saha yuktāḥ manuṣyaḥ preṣitajīvarūpeṇa yugaśakteracetanapreṣaṇabalena vasan avaśyameva samāje tasya praśnātmakaviṣayān gṛhṇāti | tān viṣayānavalambya prakṛtaśaktīnāṁ mātrāṁ na jñātvaiva vibhinnaṁ karma sādhayati tathā ca tābhiḥ śaktibhiḥ saṁgrāmaṁ karoti |

manuṣyasya saṁskṛteśca madhye vicchinnatādharmitāmadhikṛtya buddhasyopadeśeṣu yattiṣṭhati tadapekṣayā adhikataraniścitadoṣanirṇayo bhūmaṇḍalasya kutrāpi na sādhitaḥ |

vyaktirnāma jīvānāṁ dīrghapaṁktau antimarūpaviśeṣaḥ, ekasmāt paramaparaḥ punaḥ punaḥ jāyate | pratyekaṁ jīvaḥ jīvanasya adhikataramaṁśaṁ vyāpya kāryakāraṇanirdeśena bhrāntipūrṇabhāvena cālito bhavati | mānavavyaktitvaṁ samājikasaṁsthāna cetyanayormadhye'svastijanakavirodhasyopaśamāya eteṣūpadeśeṣu kāpi sambhāvanā pratiśrūyate | vyaktistathā tasya saṁskṛtiriti dvayormadhye svabhāvajaṁ vicchinnatvaṁ buddhakṛtapradhānāviṣkāreṣu anyatamam | adhunātanaṁ sāṁskṛtakanṛvidyāvarṇitasvapnikalpanāsamṛddhasaṁsthāne'sya tātparyaṁ viśeṣeṇa gurutvapūrṇam |

mānavīyācaraṇasya sāmājikamādhyātmikaṁ ca yad vyākhyānaṁ tasya kṣetraṁ sarvatra mahatāṁ viduṣāṁ manāṁsi ākarṣati | etat teṣu sthāneṣu saphalamākramaṇaṁ varṇayati yatrai-kadā mānavamanorājye'vidyā'dhyāsaḥ kūṭārthakathā ca spardhāśūnyatvena śasanaṁ cakruḥ | anenaiva vipulaparimāṇaṁ tathyaṁ vijñāpitaṁ yena vayaṁ jānīmaḥ mānavaḥ yat karoti tat kimarthaṁ karoti | asya pradhāneṣu avadāneṣu anyatamaṁ nāma mānavasaṁskṛteḥ vardhamānaṁ jñānam, sāmājikapratikriyāṇāṁ gahano vinyāsaḥ yo vaṁśāt vaṁśabhāraṁ preṣito bhavati sāmājikakriyāpratikriyābhireva | etasmin vinyāse'smākaṁ dvitīyaḥ svabhāvo lakṣyate | gabhīratamasamudravāsī ko'pi janaḥ yasmin jale nirantaraṁ magnastiṣṭhati, vasati sa tajjalaṁ vismarati, tathā ca sa tadaiva prathamam ātmano'stitvamāviṣkaroti yadā kathamapi samudratalādutthāya tasya upari vṛhat parimaṇḍalaṁ draṣṭumāgacchati - ityucyate | saṁskṛtisvabhāvaviṣayakādhunikavidyāsu evaṁvidha āviṣkāraḥ arjitaḥ | pṛthak pṛthak saṁskṛtiṁ parīkṣya sarvāsāṁ saṁskṛtīnāṁ saṁskāraśakteḥ viṣaye pūrṇataḥ nūtanaṁ pariprekṣitamasmābhiḥ labdham | atrāsmākaṁ sveṣāṁ saṁskṛtirapi antarbhūtā | ata eva mānavajīvavyāpisamājasvīkṛtamādhyamamūlake'smākaṁ jñāne karmakāṇḍasya mātrā asmābhiḥ pravarttitā | 

tathāpi, atīva nirbharayogyaṁ jñānamapi taṁ viṣayaṁ pidhātuṁ yatate yo viṣayaḥ tajjñāne na antabhūtaḥ, viśeṣataḥ vahirbhūto viṣayo yadāsmākamanumānaiḥ saha asaṁvaddhastiṣṭhati | tatra viśvāsakāraṇāni evameva yat, mānavavyaktitvasya sāṁskṛtikavidyāsu yā karmaviṣayakatārjitā sā sāmānyena atiśayoktipūrṇā | tathā ca, sāmājikādhyātmikavyākhyānakṣetraṁ pūrvānumānaiḥ sahānanvitān praśnān vihāya ādhuniko naraḥ navenāthacāpariṇatena padārthenopeta iti varṇayati yena vicitraparihārapravṛttistathānujike kṣetre vijñānasyāpragatiḥ saṁskṛtiviṣayakakālpanikamatanirmāṇāya prasaṁgatāṁ ganturmahati |

asmākamadhikāre vibhinnasaṁskṛtiviṣayakavidyanāṁ prāyeṇākṣayaḥ sañcayo'sti | atredaṁ dṛśyate yatkena prakāreṇa vyaktivargaḥ samājasya kaniṣṭhān sabhyān sādhayituṁ pratyekasamājadvāraiḥ abhijñatāṁ sañcinoti, yena te vibhinnajātīyasaṁskṛteḥ prāṇavanmūrttitvena paripakvatām arjayanti | pṛthivī nāma eṣāṁ vibhinnānāṁ tathā prāyeṇa dvandvavatāṁ sāmājikakarūpāṇāṁ paśupakṣisaṁgrahaśalā | mānavā atra sambhavataḥ sīmāhīnaṁ sāmarthyamadhikurvanti, yena te sṛjanti, pālayanti tathā ca jīvanasya ativicitravān pathaḥ kulāt kulāntaraṁ preṣayanti |

pāścātyanṛvidyāvidāṁ mate narāḥ sāmājikīnāmavasthānāṁ vismayakaraparimaṇḍanle santoṣajanakatayā vāsaṁ kartuṁ samarthā iti pratibhāti | ḍovuyānsaṁskṛtimatāṁ janānāṁ sāmājike caritre śaṁkā pratiśaṁkā ca iti dve pradhāne lakṣaṇe vartete, yadā niuginideśasya paratāñcale saṁskṛteḥ madhye dayāparāyaṇatāyāstatvaṁ sṛṣṭam | valideśīyajaneṣu anyamanaskatāyāstathā jīvanāt mṛdupalāyanasya bhāvaḥ sarvatra lakṣyate | ‘manusānāṁ’ madhye sāṁskṛtikādarśena saha saṁgatisampannā janāḥ teṣāṁ prativeśināṁ viruddhe karkaśatamāyāṁ pratiyogitāyāṁ samarthāḥ saṁvṛttāḥ, yadā vriṭiśakalambiyādeśasya koyākiutlbhāratīyāḥ teṣāṁ sampattiṁ visṛjya padaṁ jayanti | 

āsu saṁskṛtiṣu pratyekaṁ parivartanaśīlamātrābhiḥ antarvartinīmuttejanāmāśāśūnyatāṁ ca prakāśayati, yayā vyaktigaṇaḥ niścayena yoddhuṁ śikṣāti, kintu janāḥ prāyeṇa yat karttumucyate tadapekṣayā hatāśayā saha saṁgatiṁ sthāpayitumadhikataraṁ śaknuvanti | tathā ca pratyekasaṁskṛtau vividhasāmājikabhūmikānārdubodhyaḥ jaṭilaśca vinyāsaḥ asti | yatra vividhāḥ pravaṇatāḥ sāmājikasaṁgatividhānasya kiñcinmātramarjayanti | pratyekasaṁskṛtau vyaktigatapārthakyānāṁ kaścidavasaro varttate | āsu sarvāsu saṁskṛtiṣu mukhyajīvanaśailīṁ paritaḥ dalabaddhā vibhinnatāstathādhāratāstiṣṭhati | evañca, kathaṁprakāreṇa parivarttitadaśāyā ālokena manuṣyavyaktitvaṁ purātanasyādarśasya punardhāraṇāya rūpāntarīkaraṇāya vismayakaram upāyodbhāvanasāmarthyaṁ darśayati |

ebhyo nṛtattasammataviśleṣaṇebhyaḥ ayaṁ prāyeṇa durnivāraḥ siddhānto bhavati yat aparasaṁskṛtisaṁkrāntajñānaṁ sarvatra bādhyatāmūlakāsaṁgasya jayāya narebhyaḥ sāmarthyam arpayati | ādhunikasamājāgamāt prāk sañcāravyavasthāyā vikiraṇaśīlābhiḥ paṁktibhiḥ saha pratyekaṁ saṁskṛtiḥ sampūrṇatamasambhāvanāprakāśāya āpekṣikatayānākulībhūtā āsīt yāḥ sambhāvanāḥ samāje svakīyajīvanaśailīkṣetre'tīva gurutvapūrṇāḥ | purā jātigataṁ bhāṣāgataṁ sampradāyagataṁ ca ekākitvaṁ tathā vicchinnatvaṁ vibhinnasaṁskṛtimūlakābhiyānārthaṁ mānavajātiṁ samarthāṁ cakāra | yatra jīvatattvagatottarādhikārasya paramparā nihitā varttate, adhunā viśiṣṭalakṣasṇānvitā pṛthakprakārāḥ saṁskṛtayaḥ prāṇavatāṁ vaṁśānāmabhijñatāyāṁ parasparādānapradānarūpaṁ karma kurvanti | adhunā sā vicchinnatā pūrvapuruṣānukramāt tirohitā bhavati, yena pratyekaṁ saṁskṛtiḥ anyāsāṁ sarvāsāṁ saṁskṛtīnāmupariṁ parasparanirbharaśīlatāsūtreṇābaddhā tiṣṭhati | vayaṁ paśyāmo yat saṁskṛtimān prāṇī naraḥ svīyasaṁskṛtyā sahaiva anyābhiḥ saṁskṛtibhiḥ samamapi nūtanaṁ sambandhaṁ niścayena sthāpayati | pratyekaṁ saṁskṛtiḥ adhunā avaśyameva bodhasya sahanaśīlatāyāśca mātrāmanubhavati yayā saṁskṛtiḥ adhunā avaśyameva bodhasya sahanaśīlatāyāśca mātrāmanubhavati yayā saṁskṛtiḥ jīvanaśailīmanusarttuṁ samarthā bhavati, svakīyagatipathe eva parivarttate, teṣu praśneṣu sahayogitāṁ karoti yaiḥ praśnaiḥ sarveṣāṁ jīvanayātrā vipadgrastā bhavati | 

saṁskṛtiṁ tathā vyaktitvamadhikṛtya pāścātyavidyāsu kalpanāsamṛddhāḥ yā dhāraṇāḥ kriyante tā viśeṣeṇa gārḍanāra mārphiṇā varṇitāḥ | ‘vayamadhunā śikṣiṣyāmahe anyonyaṁ prativaktuṁ tathā grahītum | na vayoliṅgajātidharmayasaṁghānāṁ kasyāpi viśiṣṭasya dṛṣṭāntatvena, parantu vyaktitvenaiva, yā vyaktiḥ mānavatāyā śūddhodāharaṇatvena asmākamabhyantare eva ādimapratidhvanimukharaṁ kiñcid udbhāvayati |’ adhunā vayamāvaśyakaṁ mūlamupahāraṁ paśyāmaḥ | mārphiḥ vadati, yasya viṣayamavalambya asmākaṁ yāntrikaṁ yugaṁ kiñcidvaktuṁ dvidhā karoti - manuṣyasyānyonyaprītiparāyaṇatā | idaṁ ādhunikamānavasya anyatamaṁ priyaṁ kālpanikaṁ jagat | adhunā tasya dṛṣṭiḥ divyanagaranirmāṇāya vijñānasya dṛṣṭiḥ | eṣā iuropamahādeśasya aṣṭādaśaśatakīyadārśanikānāṁ dṛṣṭyapekṣayā na mūlataḥ svatantrā | 

saṁskṛtimān jīvaḥ manuṣyaḥ pṛthivyāṁ sarvatra tasya praśnānāṁ samādhānāya abhinavasāṁskṛtikādarśamāviṣkartuṁ tasya sṛṣṭiśīlāṁ pratibhāṁ prakāśayati | sa peṣaṇaśīlām ākāṅkṣāṁ pūrṇāṁ kartuṁ tasya karmaṇi navajīvanaśailīmāviṣkaroti  sa vartamānāyāṁ śailyāmapi parivartanaṁ sādhayati yadi sā śailī tasya lābhāya sukhāya ca anupayuktā bhavet | so'dhunā pṛthivyā āśleṣaratāṁ kācidabhinavāṁ saṁskṛtiṁ sraṣṭuṁ tatparaḥ jāyate, yatra ādimā pūrvapuruṣīyāsaktiḥ dūraṁ gamiṣyati | eṣā svapnilāśā sāṁskṛtikī vaicitryagatātivistīrṇānuṣaṅgikaviṣayaiḥ pṛṣṭhapoṣakatāṁ prāpnoti, yadarthaṁ nṛvidyāyā, bhūyiṣṭhā prakāśanāsmākaṁ samṛddhiṁ sūayati | asmākaṁ pakṣe prayojanīyāṁ karmaviṣayakatāmanāsaktiṁ ca sraṣṭuṁ asmākaṁ saṁskṛtisaṁkramaṇaṁ pāṇḍityaṁ viśvaviṣayakaṁ jñānaṁ ca sambhavataḥ na paryāptam | asyāṁ daśāyāṁ samājasaṁkrāntā manastattvasammatā ca gaveṣaṇā anirdeśakaparamarthakauśalaṁ nirdiśati, yat narān teṣāmabhijñatayā svādhīnasaṁlāpāya samarthān karoti | pariṇāmo bhavati - sāmājikācaraṇasya vādhyatāyāṁ ca pratyuttarāṇāṁ saṁskṛtigatapravāhe ca te adhikatarasvāsthyavantaḥ bhavanti | adhunā asmākaṁ manaścikitsāsti yā vyaktigatasaṁgatividhānāya sāhāyyaṁ karoti  evaṁkaraṇāya sā cikitsā garvabhāvaṁ dūrīkaroti | sāmājikaspṛhāyā nimnaparyāye jīvanaṁ laghu kṛtvā paśyati | sampūrṇatāvādo garvabodhasya parivartanaṁ sādhayati | vayaṁ viśvāsāya yuktāḥ paśyāma yat viruddheṣu virodhaḥ ca bādhyabādhakatvasya tīkṣṇatamā dhārā ca atikathanena sahanaśīlatāṁ vrajati, yena janāḥ sāmuyela vekeṭaracitanāṭakāmanyatame yathā abhinayaṁ kurvanti, tathaiva kartuṁ lokā utsahante |

te kiṁ kurvanti ?

te salmlapanti |

te kimadhikṛtya saṁlapanti ?

te teṣāṁ praśnānavalambya saṁlapanti |

vijñānasya śilpakalāvidyāyāśca ete udyamāḥ saṁskṛteḥ samagraṁ parisaraṁ niyantraṇasya adhīnaṁ kartumatīvakaṭhinapraśnān pariharanti | te prāyeṇa kimapi tathyaṁ na prasuvate | tathā hi - kena hetunā janānāṁ pakṣe saṁskṛtisambandhīyādarśaparivartanamatīvāsambhavam ? yadā prāyeṇa pratyekaṁ janaḥ paśyati yat ayameva durgatiparihārāyādvitīyaḥ panthā iti | kathaṁ vā saṁskṛtiḥ parivartanāya etādṛśīṁ pratibandhakatāṁ sādhayati ? kimarthaṁ vā drutasāmājikaparivarttanaṁ kasyāścit saṁskṛteḥ sabhyān nītihīnān karttuṁ prāvaṇyaṁ darśayati ? kena kāraṇena janānāmantarnihitāsu dhāraṇāsu dṛṣṭibhaṅgiṣu ca parivartanaṁ prāyeṇa parvatataraṇamiva mantharam | saṁkṣepataḥ, api asmābhiḥ manuṣyasya ca tasya saṁskṛteśca madhye ko'pi sambandhaḥ āviṣkṛtaḥ ?

‘rījaman’kṛtaviviktajanatāviśleṣaṇaviṣayakapraśnaṁ viracayanto vayaṁ trividhaṁ sāmājikaṁ caritraṁ paśyāmaḥ yat samprati pāścātyadeśeṣu mukhyatvena lakṣyate | tathā hi aitihyānugato janaḥ ya aitihyamanusṛtya sarvathācarati | antarnirdeśānugāmī janaḥ yaḥ śaiśavāt prabhṛti kati saralāṇi āntarāṇi lakṣyāṇi anusṛtya karma karoti | aparanirdeśānugāmī janaśca - yo'pare janā yādṛśamācaranti tādṛśamanusṛtya vyavaharati | idaṁ trividhaṁ caritraṁ ekasya mūlagatasya praśnasya bhinnarūpameva | sa praśnaḥ ‘rījamaneno’pekṣita eva | sa praśnaḥjanāḥ prathamataḥ kathaṁ samarūpamācaranti yatra sāṁskṛtikāḥ ādarśā lakṣyante ? kathaṁ janāḥ sarvatra dṛśyante teṣāmācaraṇānāṁ mukhyanirṇāyakatvena teṣāṁ saṁskṛtiṁ gṛhṇānāḥ ? arthasya tathā paricayasya mukhatvena teṣāṁ samājasya ādarśaṁ grahītuṁ kathaṁ te pravartante ?’

kathaṁ vyavahārāṇāmādarśāḥ dalīyasadasyeṣu āvaśyakaparivartanarodhakadṛḍhagrahatvena dalīyakarmasu sāmānyatvaṁ vrajanti | atrāyameva prakṛtaḥ praśnaḥ | atra nāyamāśayaḥ yat janā yantravat teṣāṁ samājasya nirdiṣṭamādarśaṁ grahīṣyanti | bahavasteṣāṁ viruddhe sthitvā vidrohaṁ kurvanti | yadāpare teṣāṁ sāmājikasthānāni tathā driṣṭibhaṁgim anusṛtya adhikatarasahajātopāyaiḥ teṣāmādarśānāṁ parivartanaṁ kṛtvā vartante | kintu saṁskṛteḥ ādarśāḥ sthūṇā iva rājante yeṣāmupari sārthakasāmājikavyavahāro nirmitaḥ bhavati |

vyaktitvaviṣayakasāṁskṛtikapaścātpaṭe āvedanaṁ yadeva bhavatu, margān-boyāja-phrayeḍa-mārkasa-mālinyoski-hoyāiṭa-sepira-phramādīnām avadānaṁ yadeva bhavatu, paścimadeśīyā vidyāḥ taṁ praśnaṁ parihṛtya gacchanti yaḥ praśnaḥ - saṁskṛtiḥ janān yasya karaṇāya śikṣate kathaṁ te janāstat tat ācaranti ? atra viṣaye nyūnatamamālokaṁ nikṣipyocyate yat, janāsteṣāṁ saṁskṛtyā nirdiṣṭāyāṁ sīmāyāṁ teṣāṁ vicitrāṇām ākāṅkṣāṇāṁ nivṛttiṁ sādhayanti, yataḥ tā ākāṅkṣā evātra spaṣṭataḥ sāmājikatayā uddīptāstathā sāmānyīkṛtāḥ | evañca praśno'sau upekṣitaḥ saṁvṛttaḥ |

sambhavataḥ erikha phramamahodayaḥ asya mukhyasya praśnasya upari ghaniṣṭham ālokasampātaṁ cakāra yo'nyena kenacit na kṛtaḥ | tasya mate, ādhuniko naro na muktaḥ svayaṁśāsito vyaktiviśeṣaḥ | sa upayogaṁ vivicya kālocitopāyena kāryaṁ karotīti ātmānaṁ tarkayati | tathā ca sa samājāt yāṁ dhārāṁ vā bhūmikāṁ vā prāpnoti tasyā vyavahāraṁ karoti tatsaṁśliṣṭapuraskāramanusṛtya | pratyuta phramamahodayo vivadate, yo naraḥ tasya upakramāya parākramāya ca garvamanubhavati sa sāmājikena niyantraṇena kalpanāpekṣayā adhikaṁ kāryaṁ sādhayati | sāmājikīṣu avasthāsu ātmānamabhiyujya naraḥ tān svabhāvān ātmīkaroti ye svabhāvāḥ taṁ karaṇīyakāryakaraṇāyānuprerayanti |

kintu pharmamahāśayo'pi asmākaṁ praśnaṁ spṛśanniva gacchati | tasya viśleṣaṇe ācaraṇaṁ nāma sāmājikādarśasya paṭabhūmikāyāṁ mānavaprakṛteḥ gatiśīlenābhiyojanena mūlataḥ praṇālyā vāhitaṁ rūpam | kintu tena na praśnaḥ kṛtaḥ - kathamayaṁ sāmājika ādarśaḥ sadṛśyām asyāṁ mānavaprakṛtau parivarttanasya pratibandhakaṁ sthāpayati - yatraikatrālokapātaḥ kṛtaḥ - yo viṣayaḥ svayaṁ samājatatvasya anyatamaspaṣṭalakṣaṇatvena upasthāpyate | api ca, phramasya mate, sāmājikīṣu avasthāsu parivartanaṁ sāmājikeṣu caritreṣu parivartanaṁ prasūte | arthāt nūtaneṣu prayojaneṣu tathā udvegeṣu eko viṣayaḥ spaṣṭataro bhavati yat nedaṁ parivartanaṁ kintu saṁskṛtisammatādarśaniṣṭhavyavahāre āvaśyakalagnatā yā vyākhyānamapekṣate |

asmin praśne yaduttaraṁ tadatīva nagaṇyam | tatra sambhavo'yameva hetuḥ pāścātyadeśe mānavavyavahārasambandhivijñānasammatavidyāyāḥ sarve upakramāḥ cetanatayā vā anyathā vā pūrvakalpanāmiva kurvanti yat prakṛtaḥ praśnaḥ sāmājikyā bhūmikayā avasthayā ca saha vyaktīnām unnatatarasaṁgatividhānam, tathā ca, sāmājikadaleṣu parasparaṁ sṛṣṭiśīlābhiyojanam | mānavavyaktitatvasya pāścātyaśikṣārthināṁ nikaṭe sā sambhāvanā samabhavataḥ na samuditā yat ete samājikasaṁgatividhānasya praśnāḥ kevalamantime āśraye samādhānīyā yadi vayam adhikataramūlapraśnaṁ boddhuṁ śaknumaḥ - kathaṁ vyaktayaḥ dalāni ca sāmājike udyoge ācaraṇe ca mūlagataparivartanasyaḥ vipakṣe balavattaraṁ pratibandhakaṁ racayanti | ayameva maulikaḥ praśnaḥ ubhayoreva - yaḥ pratiṣṭhitasāmājikamādarśaṁ rakṣituṁ vasati, yaśca tasya vipakṣe'parādhapravaṇatvena kāryaṁ karoti | 

etāsāmādhunikīnāṁ vidyānāṁ prānteṣu kutrāpi vā sandeho jāyate yat ekaḥ gaṁbhīrataraḥ praśnaḥ pūrvadṛṣṭāpekṣayā vartate eva | asmin sūtre buddhaḥ saṁskṛtiniyamitamānavadaśāyā upari ālokasampātaṁ cakāra | na ko'pi janaḥ, sa vahudūrabhramaṇakārī mānavavidyāvid bhavatu athavā bhavatu tasya lekhanyā sṛṣṭo jīvaḥ, pratyakṣīkaroti kathaṁ vicitramidaṁ yat te sāmājikatayā ādiṣṭāyāṁ tathā niyantritāyāṁ pṛthivyāṁ yathā saṁlagnā, na tathā tatra, yatra te mānavamukteḥ prakṛtadaśāyāḥ anusandhānāya yatante | ayameva buddhasyānuyogaḥ yat mānavānāṁ kasyā api saṁskṛteḥ dehatattve svādhīnatā na dṛśyate |

buddhakṛtau dvau viśiṣṭau abhiyogau mānavajīvanasya sāmājikīṁ mātrāṁ niyantuṁ tathā anusandhātuṁ sahāyatvaṁ vrajataḥ | ko'pi naraḥ, sa sāmājikavikāśasya yasmin kasmin api paryaye tiṣṭhatu, sa dhanī athavā daridraḥ bhavatu, asusthaḥ vā sustho vā bhavatu, sāmānyagarbhāśayasya balībhūto bhavati, yo jīvanasya jaivitasāmājikasthitau satataṁ karmarataḥ tiṣṭhati iti prathamo'bhiyogaḥ | samāje tasyācaraṇaṁ tasyaiva jīvasyācaraṇaṁ yastacchaktibhiścālito bhavati yāḥ sāṁsārikaṁ jīvanaṁ grāhyaṁ na kurvanti | tasya niścetanā preṣaṇā upāyānāṁ dīrghāyāṁ paṁktau aparaṁ na gṛhṇāti, yairupāyaiḥ sa sāmājikīnāmākāṅkṣāṇāṁ santuṣṭaye karma karoti |

buddhasya dvitīyo'bhiyogo hi evam - kāryakāraṇayoḥ manoyogāt ātmanaḥ muktaye dhyānaṁ vyaktaye kevalaṁ suyogaṁ dadāti | vyaktitvasya srotaḥ saritaḥ srota iva niyataṁ pravahati tasya mṛtyuṁ yāvat - kevalaṁ madhye madhye jñānapathena vyāhataṁ bhavati | jñānino janā aprakṛtaṁ svabhāvaṁ dhyāyantaḥ paramārthaṁ pratyakṣamanubhavantaścāsaktibandhanāt sampūrṇata ātamano muñcanti | evañca te pariṇāmataḥ jīvanapravāhaṁ rundhanti | dhyānābhyāsakāle teṣāṁ cittaṁ sthirasvacchanipānamiva sat upadravādupaplavācca sampūrṇataḥ muktaṁ bhavati | tathā ca vastuprakṛtiḥ prakṛtyā yā, tāṁ prakṛtiṁ upalabdhuṁ yatate | sā prakṛtiḥ tṛṣṇājanyāsthiratvāt sāmānyajñānataḥ guptā tiṣṭhati |

buddhakṛtoktapratyayadvayena viṣayībhūte kṣetre pṛthivyāṁ sarvaṁ duḥkhaṁ sṛjyate sahyate ca | naraḥ bādhyatāmūlakatvāt ajñātaparicityāṁ niyatyā niyantritaḥ bhavati | gaṁbhīratarārthe manuṣyaḥ sāpekṣo jīvaḥ tāvat sambhavato na kalpitaṁ pābhalabhamahodayena | sa sarvaṁ na jānāti kintu sarvasya jñānena tasya prayojanaṁ vidyate, vikalpeṣu buddhimannirvācanatvāt | 

ekataḥ sa sāmājikajīvatvena sībhiteṣu kṣetreṣu draṣṭuṁ tathā nirdhārayituṁ śaknoti | anyataśca, sa saṁskṛtipradatteṣu sāmājikavikalpeṣu tathā karoti |

sarve vyaktijanāḥ prāgvarttina uttaravarttinaścaikakaśaḥ īdṛśāstitvapravāhe viśiṣṭaṁ prakāraṁ samājaṁ racayanti yatra sāmājikā ekaikaśaḥ ekatra ca na upasthitāḥ kintu ekasminnarthe teṣu ghaniṣṭhaṁ bandhanamasti | kevalaṁ samasamayattā tādṛśaṁ bandhanaṁ na sūcayati | yadyapi bauddhāḥ caramatattvatvena kasyacijjanasya kasyāścid vyakteścāstitvaṁ na svīkurvanti | teṣāṁ mate pratyekaṁ vyaktigatāstitvapravāho'parebhyaḥ pravāhebhyaḥ pṛthageva | vyaktigatapravāhaḥ vyaktigatamanaḥśarīrayo mānasabhautikopādānaiḥ racitaḥ |

kintu ayaṁ pravāhaḥ nirantaramuhūrtadvayaṁ kadāpi samānaḥ na bhavati | ayaṁ krīḍanakadūravīkṣaṇayantramiva | api ca ayaṁ pravāho'vicchinnatayātītāstitvebhyaḥ pravahati, tathā ca jīvanaṁ vyāpya bhāvi astitvaṁ prati pravahanneva caliṣyati | prāyeṇa nadyā sahāsya tulanā kriyate | sā dhārā nirantaraṁ yāti āyāti ca | prāyeṇāyaṁ pradīpaśikhayā saha upamīyate yā śikhā nirantaraṁ kampate parivartate ca | buddhasya cintanamitihāse prathamaṁ mārgīyaṁ darśanam | pratyekaṁ vastu vahati | na kiñcid vastu tiṣṭhati | vastugataṁ manogatamādhyātmikaṁ vā vastu aśyāsamātram | kamapi ādhāraṁ vinaiva sarvaṁ parivarttanaśīlam | hoāīṭaheḍamahodaya ekadā hārabhārḍālocanāmandire mantavyaṁ cakāra yat dravyasya dhāraṇāyāmeva sarvādhunikāmaratvasya mukhyaṁ kāraṇaṁ nihitaṁ vartate | buddhena sambhavataḥ hoāīṭānubhūto'rthaḥ cintitaḥ |

tā vaktayaḥ karmaśakteḥ sādhāraṇāt sañcayāt jīvanti - sā śaktiḥ rūpātmakaśaktirucyate | vastutaḥ samānakammapravāheṇa niyamitāḥ santaḥ te sarveṣu bandhaneṣu gabhīratarabandhanena baddhāstiṣṭhanti ghaniṣṭhamekatra ca | kevalaṁ jaivikaḥ sambandhastān tathā na badhnāti | samānapravāhe athavāhitaḥ pūrvavartti tatra kevalaṁ jaivikaṁ pitṛtatvaṁ na gurutvaṁ labhate | tathā ca, tasmin kammapravāhe paravartī janaḥ santānasvarūpaḥ | sa sādhāraṇataḥ vaṁśaparamparayā āgatāṁ karuṇāṁ prāptumarhati |

buddhamate pratyekaṁ vyaktiḥ etādṛśānāṁ meṣasadṛśānāṁ balānāṁ pālikā yairbalaiḥ tasyāḥ svīyaṁ jīvanaṁ pūrṇaṁ tiṣṭhati | mānavastasya satyaṁ sārūpyamāviṣkartuṁ varṣāṇāṁ sahasrāṇi avaśyameva vatsyati | tāni balāni satataṁ sāmājikasamparkeṣu veṣāntareṇa ācchannāni tathā gūḍhāni tiṣṭhanti | yatra nūtanaḥ jīvo'vaśyameva vaset | naraḥ ubhayabalo jīvaḥ | sa ekataḥ karmaśaktisañcitānupreṇāmanubhavati, anyataśca sāmājikaparisthitkpreritaprayojanaṁ cintayati | sā paristhitistasyāgamanāt prāg yathāsīt paramapi tathā tiṣṭhet | avicchinnakarmapravāhaḥ pratyekaṁ nūtanavyaktau ātmānaṁ prakāśayati, yasyāṁ vyaktau ākāṅkṣābhayābhyāsacintādayastiṣṭhanti, yaiḥ kasya cijjanasyācaraṇaṁ vijñāyate |

apariṇatānubhavasyāyaṁ pravahaḥ, rūpaṁ prati prāgvartinī śaktiriyam, pūrvavarttipunarjanmanāṁ dīrghasādhāraṇapaṁktau ākāraṁ prāpnoti | pratyekaṁ sāmājikaṁ dalaṁ praṇālyā aracitānubhavaśaktiṁ cālayati | tathākaraṇena ca dalaṁ sāmājikaphalavattāyāḥ kasyacidaṁśasya prāptaye vyaktiṁ samarthayati | śaktyānubhūtyā ca praṇālyāḥ racanā sāmājikadalasya mūlagatādarśaṁ iti cintyate asya sāmājikaṁ bhittimūlam, asyāsthīni samājāya nirdiṣṭaṁ caritraṁ tathā gatividhiṁ dadāti | atraiva mūlasthapārthakyabindurvirājate yena aparebhyaḥ sāmājikebhyo dalebhyaḥ pārthakyaṁ sūcyate | praṇālīracanāpadenedaṁ budhyate - kasyācidākāṅkṣāṇāṁ pragatimūlā saṁkīrṇatā yāvanna yathākālaṁ ko'pi janaḥ nirdiṣṭenopāyena nirdiṣṭapreṣaṇāsantuṣṭaye icchati | prayeḍamahodayaḥ ayaṁ 'visiṭajuṅ' viniyogaḥ virecaka iti kathayati |

saṁskṛtirasmāsu yat karoti tadeva mukhyāṁ vastupraṇālīṁ racayati athavā mārgaviśeṣaṇaṁ viśodhayati, yāvanna vayam viśiṣṭaṁ saṁgītaṁ bhojyamanyat kimapi saṁsthāsammataṁ vastu vā icchāmaḥ |

ayameva praṇālīracanāyāḥ pariṇāmo teṣāṁ janānāṁ mastiṣkeṣu viśiṣṭhajīvanaśailī nīḍaṁ badhnāti, ye ākhyānakavitādharmīyasūktaśikṣāprabhṛtīnāṁ mārgaiḥ kāryaṁ kurvanti | ayaṁ vyāpāraḥ jīvanasammatabhāveṣu pracchannaṁ nihito vartate | tathā ca, abhyāseṣu api yaiśca santānāṁ pālitā bhavanti | ayaṁ vyaktivargaṁ parivāreṣu tathā jīvanasya sampradāyagatarūpeṣu sambandhnāti | ayaṁ naśvaratāvihīnaṁ sāmājikavidhiniyamitaṁ pratyekaṁ sadasyaṁ dṛḍhaṁ sajati, yathā na ko'pi maulikaṁ sāmājikaṁ saṁsthānaṁ pratiṣṭhāpayitumasaṁlagnamataṁ grahītumarhati, saṁkṣepataḥ yataḥ sāmājikavidheḥ parivarttanamicchan jano vā gaṇo vā svayamasya jīvitavatīṁ dehavattāṁ gṛhṇan asya maulikīṣu dhāraṇāsu tathācaraṇasyādarśeṣu apratyakṣīkṛtaṁ tātaparyaṁ sthāpayati |

pratiṣṭhitavidhiniyantritāni acetanāśrayasthalaṁ ca dūranikṣiptāni sūtrāṇi ca - yathā kīrkagārḍamahodayena jīvanasya saṁskṛtā śailīti ucyate kayācicchaktyā śāsati | sā śaktiḥ ‘sarvamanaḥsṛṣṭasvapnā anupapannāḥ’ iti pratipādayati, yat kayācid antārjātīyayā sāmānyayā bhāṣayā vyāhāraḥ bhrātṛvat mānavān karmakāṇḍe ādhikyena prerayati, athavā saṁgītaṁ vā kalāvidyāyā anyat rūpaṁ vā, saṁskṛtiṣu udārataraṁ pracāritāsu tathā vinimayena pracalitāsu samagrapṛthivyāḥ janeṣu gabhīrāṁ maitrīṁ pracariṣyati | jīvanasya mūlapraṇālī saṁṣkṛtigarbhe pratyekaṁ vyaktiṁ racayati | sā praṇālī kathitaśabdāpekṣayā kalārūpāntarāpekṣayā vā balavattarā jāyate | tathā ca, iyaṁ buddhīyā antardṛṣṭiḥ tadviṣayabodhāya asmān sāhāyyaṁ karoti, kathaṁ sādharaṇabhāṣābhāṣiṇaḥ janāḥ punaḥ punaḥ bhrātṛghātiyuddheṣu niyojitāstiṣṭhanti | kathañca viśvasya saṁgītapriyāḥ janāḥ sarvadā teṣāṁ nimittopanatasaundaryasammelanāt pratyāgatya saṁskṛtigataṁ vibhāgaṁ vidveṣaṁ ca praviśanti | yasmātte mojārṭasya cekoski ityasya vā samujjvalānuṣṭhānena kṣaṇāya āhūtā bhavanti |

pratyekaṁ vyaktiḥ karmaśaktiniyamitasāmājikasaṁsthāne vidhṛtā tiṣṭhati | pratyekaṁ naraśca tathā ubhayabalo jīvaḥ ekataḥ sāṁskṛtikādarśaiḥ niyantritaḥ, anyataśca, vyaktigatāstitvapravāhe rūpagatakammabalena niruddhastiṣṭhati |

sāmājikapaṭabhūmikāyāṁ manuṣyaṁ prati dṛṣṭipāte kṛte, idaṁ spaṣṭaṁ bhavati yat sa sāmājikadaśāṁ prati tasya carmaṇi ca asthisu ca asvastikarīmatha ca sambhāvanāmayīmubhayabalatāṁ vahati | sāmājamātreṣu asmābhiḥ kiñcidvastu jñāyate - yatra mūlībhūta āśayo hi bhangasaṁkalpatā, sāsūyatā, duḥkhaṁ, svapnabhaṅgatā, bhagnāśāḥ ca, tatra ca nikaṭasthaṁ dūrasthaṁ vā tamasācchannāgādhamṛtyuvilam | śiśavaḥ kathamapi jāyante'svastijanake pariveśe eva | śīghrameva te āviṣkurvanti yat śiśujanā ākāṅkṣāpūraṇāpekṣayā pṛthivyā anyataraṁ lakṣyaṁ varttate | tataḥ paraṁ sa jñātumarhati yat jīvanaṁ prāyaśaḥ bhagnasaṁkalpatvādapūrṇākāṅkṣātvācca krandanasya sthānam | śiśuḥ kramaśaḥ tattathyena ātmānaṁ samādhātuṁ śikṣate yat janā mūlataḥ tasyākāṅkṣāpūraṇayantratvena na varttante |

bauddhadarśanamate, śiśuḥ indriyavṛttimān jīvaviśeṣaḥ | vikhyātāgnyūpadeśe ucyate yat jīvanasya sādhāraṇīṣu daśāsu eva ā janmano mṛtyu yāvat sarvāṇi vastūni tṛṣṇāgnau ca durdamaprayojanāgnau ca vartante | pratyekaṁ vyaktiḥ ghṛṇāgninā mohāgninā ca saha vasati, tathā ca tasmin vartante janma, jarā, mṛtyuḥ, duḥkhaṁ, śokaḥ, kaṣṭaṁ, kṣobhaḥ, bhagnāśā ca | bauddhaṁ nikaṣā jīvanaṁ dahanatvena lakṣyate |

sabhyatāyā yasmin kasminnapi paryāye ubhayabalatāyāmavaśyakaraṇīyatāyāṁ bhagnasaṁkalpatāyāṁ ca mūlagatā gācit bhītistiṣṭhati | sā bhītiḥ mānavajīvanasya hṛdaye satī vyākhyāṁ karoti kathamādita eva mānavakriyāsu śaktiviruddhakāryakaraṇāya tathā śakterapavyavahārāya prāvaṇyaṁ vartate | manuṣyaḥ tasya sarveṣāmudyamānāṁ pādanyāsaḥ śithila iti sandigdhe | evañca so'tiśayoktyā pratyekaṁ saṁkaṭaṁ prakāśayati | sa kevalaṁ tathye na viśvasiti, api tu adhikatarābhirucyāṁ sa viśvasiti | sa prayojanīyagurutvāpekṣayā adhikatarotsāhena praśnam samādadhāti | pratyekaṁ vyāpāre atikriyastiṣṭhati | sa ātmānaṁ tasya karmaṇe krīḍāyai ca sābhiniveśaṁ samarpayati - taṁ dāsīkṛtya yasya parisamāptiḥ jāyate | sa cintayati yat sa kevalaṁ saphalatvenātmānaṁ prakāśayati, kintu vastutaḥ taṁ kārāsthaṁ kṛtvaiva tasya sṛṣṭhirjayati | manuṣyaścintayati yat sa kevalaṁ cintayati, parantu vastutaḥ tasya cintā jīvananiyamādhīnā jāyante | yathā ca ālaphreḍakorajivskiḥ tarkayati, taccintanaviṣayā piñjaratvena vrajanti - yadāviṣkṛtaṁ manuṣyeṇa taṁ paritaḥ yāḥ śaktayastiṣṭhanti tāsāṁ paripālāya | saraleṣu jaṭileṣu vā, ādimeṣu vaijñānikeṣu vā cintāyā āviṣkāreṣu evāntimaḥ śabdo vartate | api ca, keciccaturā upāyāḥ santi ye manuṣyaṁ śvāsarodhakaradaśāyā muktaṁ karttumarhanti | avaśeṣe sarve rabhasāt samatvena pariṇatā bhavanti | atra ko hetuḥ ?

atrāyaṁ hetuḥ - manuṣya ātmānametādṛśena vīryeṇābhiniveśena caiṣu praśneṣu niyojayati, tathā ca, sa jīvanametādṛśyāṁ vismayakaryāmū aṭṭālikāyāṁ vāsayogyaṁ kartuṁ ceṣṭate iva, yena sa svīyasṛṣṭitaḥ muktiṁ labdhuṁ nārhati | prāyaśūnyatāpīyadivase himībhūtahimavisarpaṇapādukāyā gatiriva tasya janasya gatirjāyate | yā svayaṁ ajñasya śiśoḥ jihvāyāṁ dravati - yaḥ śiśuḥ prathamaṁ himasya upari calati, pratisamayaṁ manuṣyaḥ tadīyasṛṣṭiśīlaśaktiniḥsṛṣṭe nūtane pariprekṣite tathā mukhe svapiti, sa svapnaḥ tasya prabhurbhavati, viśeṣeṇa yadi sa taṁ svapnaṁ vāstavāyitaṁ karttuṁ śaknoti 

evaṁ sampūrṇataḥ prakṛtistho janaḥ yastadīyaśaktīḥ prakāśayan vasati, praśnasamādhānāya sṛṣṭiśīlatayātmānaṁ vivṛṇoti, sa tadīyasṛṣṭibhiḥ kārāruddho bhavati, cintā vā bhāvanā vā, dhāraṇā vā saṁsthā vā, utpannaṁ vastu ādarśo vā - yadeva bhavatu vā na bhavatu vā, saḥ asaralaḥ preṣito jīva iti saralo hetuḥ | sa yat karoti tasminnayaṁ balapūrvo guṇo vartate | sa na kṣamo bhavati - na jñānāya, na ca āviṣkārāya, sa khalu preṣitaḥ | evaṁ vidho jīvaḥ san tadīyavicitranaipuṇyaṁ prāyeṇa vyavaharati pratyakṣīkaraṇād viratyarthaṁ yat ayameva mārgo yatra so'sti | tasya vyavahāraḥ khalu balāt sidhyati iti āviṣkārāya tasyāsti gabhīrācetanānīhā tathā bādhā | kasyacidviṣayasya śikṣaṇāya janānāṁ bādho viśiṣṭeṣu kṣetreṣu vicitraḥ | ayamasmābhiḥ nirdhāraṇātmako'manoyoga iti kathyate | gacchatā kālena punaḥ yat kiñcid ghaṭiṣyate tat kenāpi ākāṅkṣaṇīyaparivartanamiti vyākhyātaṁ bhaviṣyati kintu janasyopari na kiñcit samāpatitamiveti janaḥ karma karoti |

sa kadāpi aniyataṁ tarkayitumarhati yat sa kṣudhāvaśāt ca indriyavṛttivaśāt ca sāmājike saṁsthāne aṁśagrahaṇaṁ karoti | kintu kṣudhādayaḥ na sapramāṇaṁ tasya gabhīratamāmantardṛṣṭi tathā sṛṣṭiśīlatāmupasthāpayanti, tathāpi te eva tasya samīpe prāptavyasya sāmājikavinimayasya kevalā ākārāḥ | te tamātmavināśisandhānād rakṣanti, yat sāmājikasūtramantareṇa bhaviṣyati, yatra viṣaye tasya sapramāṇatā lakṣyate | ata eva sāṁskṛtikaṁ saṁsthānaṁ sāmājikaṁ cādarśaṁ prati tasya pravṛttiḥ na kadāpi sukhagamyā bhavati | sa sāmājikaniyantraṇaṁ necchati tathāpi tatraiva sa jīvikānirvāhārthaṁ tat niyantraṇamatyāvaśyakamiti paśyati | 

buddho manuṣyasyoddhāraṁ cakāreti pradhāno viṣayaḥ | sa uddhāro'bhavat unmattasamājāt asusthāyāḥ saṁskṛteḥ doṣayuktajanajīvanāt ca | yat jīvanaṁ dalabaddhamatha ca sarvatrajaṭilaṁ vikṛtaṁ vā vyaktitvaṁ prakāśayati, yatra śaktivyavahāraḥ pravṛttyā tāḍitastathāniyantritaḥ | buddha etādṛśājjanajīvanāntaraṁ muñcati ye pāścātya deśīyāḥ śikṣārthino'nubhavanti yat sāmājikajīvanasya adarśabhūteṣu rūpeṣu yanmūlyaṁ tasya guṇadoṣavivecane'samartha āsīt, buddhakṛtā sāmājikarūpāṇāṁ viruddhe ākṣepā atīva caramā āsan |

adhunā vayaṁ saṁskṛteḥ vyakteśca madhye sambandhasya prakṛtau yaccintayāmastadapekṣayādhikataraṁ yāvanna jānīmaḥ, tāvadayaṁ siddhāntaḥ pāścātyopajātīyasaṁskārāpekṣayā nagaṇya iti draṣṭavyam | preṣitajīvanasya pariprekṣite'nyabhāvaviṣaye buddhaḥ kimacintayat ? api vikalpo varaṇīyaḥ ? tajjāḍyaṁ vyākhyāti kathaṁ saṁskṛtayaḥ parivartanasya pakṣe dhīraṁ calanti ? kathaṁ vā drutaṁ parivartanaṁ mānavaṁ nīticyutaṁ karoti ? kutra vā kāṭhinyaṁ jāyate yat samagraṁ sāmājikaṁ rūpaṁ parivartanāya atīva anivārya karoti |  

yadā vayaṁ bauddhapunarjanmavādaṁ smarāmaḥ tadedameva smartavyam - kimarthaṁ buddhaḥ purātanasāmājikasṛṣṭibhyaḥ mānavavyaktitvaṁ rakṣituṁ prārthayate sma ? yataḥ, yadā vayaṁ punarjanma smarāmaḥ, tadā vayaṁ smarāmo yat itihāsasya asmin yuge ādarśaṁ pradarśayata āvegapravaṇena preṣitasya jīvasya śaktiḥ samarūpapreṣitasahasrajīvānāṁ sañcitaśaktibhiḥ bhuktā bhavati | atītaphalopeto vyaktugaṇaḥ prākśaktireva āgacchati | asmin bauddhe pariprekṣite idameva vismayakaraṁ bhittimulaṁ, yadi prabhāvagatā gabhīrāviśvāsaḥ anyaiḥ janaiḥ ākāraṁ prāpnoti, tarhi asmākaṁ jīvanaṁ vyāpakaṁ vibhakteṣu janeṣu gabhīramatha ca vistṛtamupādānaṁ na bhavitumarhati, vastūnāṁ samakṣaṁ idaṁ spaṣṭamiva pratibhāti yat, yadi anye jīvāḥ yathā vayaṁ tathā acetanapreṣaṇayā vyavacchidyate, tathā ca eṣāṁ janānāṁ svābhāvikī sāmājikī sṛṣṭiḥ akalyāṇamayī bhavati yathā asmākaṁ kadāpi vā sandehasūcakaṁ kāraṇamasti, tarhi anyajīvanagataprabhāvasūcakabauddhasaṁśayaḥ susthe tathā yuktigrāhye bhittimūle sthāpitaḥ | sāmājikāmarṣasya asyāṁ pravaṇatāyāṁ suṣṭhu adhikaṁ gurutvaṁ deyam yādṛśaṁ gurutvaṁ bauddhaśāstreṣu dīyate tadapekṣayāpi | yataḥ ayaṁ vyāpāraḥ sambhavataḥ sāmājitavyavahārasya sandhānasamyogasūtram kevalamasmākaṁ paricitteṣu samājeṣu | ata eva, ayameva sampūrṇaḥ svābhāviko vyāpāro yat sāmājikānāṁ pratiṣṭhānānāṁ tathā teṣāṁ prabhāvānāṁ kṛte, (yān prabhāvān narāḥ parasparakṣetreṣu vyavaharanti) bauddheṣu baddhamūlamaviśvāsaṁ vayaṁ śaṁsemahi | svādhīnajātitvena ādhunikaśrīlaṁkāyā utthānamadhikṛtya rigins yāmālocanāṁ cakāra tatra cyate yat ayaṁ deśaḥ katiṣu viṣayeṣu sacetana āsīt | tathā hi - vyvasthitaḥ lābhaḥ, uccākāṅkṣā, manuṣyāṇāmupari manuṣyāṇāṁ kartṛtvakaraṇamūlako'haṁkāraḥ | ete viṣayāḥ khalu mānavasaṁghānāṁ durmocanīyāḥ sahacarāḥ  ayamaviśvāsaḥ kasyacit saṁketasya upari sagauravaṁ varṇyate, yaḥ saṁketaḥ reguṇe viśvaśāntibauddhamandirasya pārśve avasthite prekṣāgṛhe vaktuḥ vedikāyāḥ paścāt vartate | katīnāṁ janānāṁ sahayogitāmāyāyāṁ kiñcidapūrvaṁ bhojyaṁ svargādupahṛtaṁ bhavati | etādṛśamapūrvaṁ bhojyaṁ nāsti | buddhena ucyate yata sarve janāḥ adhyavasāyāt sveṣāṁ muktimavaśyameva sādhayeyuḥ |

paścātyamatānusārataḥ ayamaviśvāso'cintanīyaḥ | ayaṁ rājadroha eva | yathā eriṣṭaṭalaḥ paśyati manuṣyaḥ prakṛtyā rājanītiko jīvaḥ | sa sāmājikādānapradānayormadhye sāmājikaṁ yogaṁ paśyati yatra tasya vāsaḥ | sāmājiko vyavahāraḥ manuṣyasya sārabhūto vyāpāraḥ | ekākitā nirjanatā ca sāmājikavyarthatāṁ sūcayataḥ | 

manuṣyasya pakṣe samājabaddhatvaṁ ca nirjanatvaṁ ca ityanayormadhye kataradadhikataraṁ svābhāvikamiti viṣayo'smābhiḥ samyak na jñāyate | eśīyo mānavaḥ nirjanatāpoṣakatvena bauddhadharmaṁ gṛhṇāti | sa dharmaḥ susthataro vikalpa upayukta āśrayaśca yatra manuṣyasya sthitirvivicyate | pāścātyo naraḥ nareṇa saha parasparakarmavinimaye tathā sambandhasthāpane sarvavidhām āśāṁ poṣayati | prakṛtyā saha tādṛśaṁ sambandhamapi sa paśyati | bauddhadharmaḥ manuṣyasyābhyantaraṁ karṣati | bauddha dharmaḥ tādṛśīṁ mānavīyāmabhijñatāṁ nirdiśati yatra pratyekaṁ nara ekākitvaṁ bhavati, yatra priyatamāya mitrāyāpi na kimapi sthānamasti |

atraia ekākijīvanasya avibhājyaṁ saṁyogarahitaṁ rahasyam | bauddhadharme idameva nūtanatvam | nara ekākī jīvaḥ, ekaḥ svatantraḥ astitvapravāhaḥ-na ko'pi saṁgaḥ tasya ekākitvaṁ dūrikartumarhati | theravādo bauddhadharmaḥ sarvadā asmin viṣaye viśeṣeṇa spaṣṭaṁ mataṁ poṣayati | manuṣya ekākī jāyate, ekākī vasati, ekākī mriyate, sa eva ekākī ‘nivvāna’sya abhimukhaṁ gacchati | bauddhamatānusāraḥ yo jana idamāvaśyakamekākitvamāśrayatvena na gṛhṇāti, sarvadā sāmājikaṁ gambhīraṁ saṁgam anusarati, sacetane manasi ekākitvaṁ na sthāpayati; sa tathākareṇa jīvanasya molikatattvāt dūre'vatiṣṭhate |

eko janaḥ tasya ekākitve kiṁ karotīti bauddhasya pakṣe gurutvāpūrṇo viṣayaḥ | dharmalakṣaṇakathanāya pṛṣṭaḥ san hoāiṭāheḍamahodaya idaṁ nirdiśati | ādhyātmikī unnatiḥ siddhāntaṁ karoti yat, na ko'pi janaḥ aparasmai janāya ādhyātmikatāyā vyavasthāṁ karoti, pratyekaṁ pṛthaktayā ādhyātmikatāṁ sādhayati | aparo janaḥ asmin vyāpāre kiṁ karoti vā na karoti vā ityanena koapi sambandho nāsti | duḥkhasya ca mṛtyośca viṣaye kīdṛśo'smākaṁ viśvāsaḥ ? ayaṁ na īdṛśaḥ | āryasatyātuṣṭaye, aṣṭāṁgikamārge pratibandhakapañcake kīdṛśo bauddhānāṁ viśvāsaḥ ? ayaṁ na īdṛśaḥ | asau draṣṭuṁ śaknoti ? asmākaṁ devālayaḥ yat upadiśati tat na idam | tarhi ādhyātmike unnayane ko dṛṣṭānta upadeśo vā hitakaratvena dṛśyate ?

bauddhā yadā vadanti nara ekaḥ sāmājiko jīvaḥ - tadā tasya ko'rthaḥ ? tasyārthaḥ pratyekaṁ janaḥ aparebhyaḥ pṛthak | so'nekeṣu jīvaneṣu saṁghacālakaḥ | tasya paścāt avicchinnā kāryakāraṇaparamparāsti - yatra tasya svakīyaṁ jīvanaṁ antimaṁ padamadhikaroti | asyāṁ vyākhyāyāṁ pāścātyaḥ notsāhitaḥ |

ata eva, asmākaṁ sambandhastena janena saha yaḥ sañcitaṁ tathā'damyaṁ karmaphalamanusṛtya saṁgrāmaṁ kariṣyati, yat karmaphalaṁ pūrvajīvanebhyaḥ avatarati, manastattvasammatāṁ bhittiṁ racayati |

bauddhanṛtattvavidyānusārataḥ, asya jīvanasya aniścitatā tathā ubhayabalatā idaṁ sākṣyaṁ vahati yat na ādhunika-iuropasya astittvavādinaḥ, kintu gotamo buddhaḥ pañcaviṁśatiśakebhyaḥ prāk nūtanaṁ pariprekṣitamunmcayati smaḥ, ādhunikaiḥ janaiḥ yat udvega ityuyate | ayameva buddhaḥ, na sorenakīrkegārḍaḥ, yo yuktyapekṣayā śaktimattaraśaktibhiścālitāyā abhijñatāyā upari prathamaṁ niviḍaṁ pariprekṣitaṁ mānavasampradāyāya pradadau | nigṛhīte sati, koṇasthāpite sati, niṣpeṣite sati yā abhijñatā jāyate iyameva sābhijñatā, yatra śāntiḥ, satyatā, nirudvignatā ca durlabhā eva | āṁgalaśabdaḥ ‘eṁjāyiṭi’ (anxiety) ‘eṁgāsṭiyā’ (angustiae) iti lyāṭinaśabdāt jāyate (tasyārthaḥ ‘saṁkīrṇatā’ iti) | asyāṁ pṛthivyāṁ janmagrahaṇāt paraṁ vayamanayā saṁkīrṇatayā niṣpeṣitā bhavāmaḥ | manuṣyaḥ saṁkīrṇā praṇālī iva - yasyā madhyataḥ atītayugajīvanasya jhaṭikā garjati, pārivārikaṁ jīvanaṁ na svīkaroti | udvignatāyāṁ vihvalatāsti - sā aniścitabhūmau sthāpitā |

adhunā pracalitasya ‘eṁjāyiṭi’ iti pāścātyapadasya vyavahāramadhikṛtya kati janā vivādaṁ kartum icchanti | kintu āvegatāḍitajīvasya bauddhaviśleṣaṇena idaṁ padamatīva upayuktam | idaṁ padaṁ tadeva ādimatamaṁ rūpaṁ sūcayati yat anubhūtiśaktisambhāvanāpravāheṇa racite mānavavyaktitve gṛhyate | pūrvavartti jīvanameva tasya yoniḥ | asmābhiryanna jñāyate tena ācchannatāyāḥ bodhaṁ nirdiśati idaṁ padam | sāmājikapariprekṣitasya parisare asmākaṁ madhye yā parasparadurbodhyatā tāmapi sūcayatīdaṁ padam | kāryasādhane kā bhūmikāsmābhiḥ grahītavyā, kīdaśī nītiḥ atyantamupayuktā, kīdṛśaṁ vā caritramasmākaṁ gabhīraṁ prayojanaṁ sādhayati ityādīn viṣayān na jñātvā vayaṁ kāryasādhanāya pravṛttā bhavāmaḥ | ayaṁ vādhyatābodho'pi anena padena sūcyate | ṭāriseliḥ yathā jalavāyuviṣayakaṁ bhāramāviścakāra, tathā buddhaḥ, āntarajīvanasya udvegajanakaṁ pīḍanam āviścakāra | sa ādhunikānāmastitvavādināṁ prāk atīva gurutvapūrṇaṁ parijñānamudghāṭayati sma, yena sannikṛṣṭāsahanīyabhārabodho jāyate | pratyekaṁ mānavaḥ tena bhāreṇa sandhiṁ karoti | vyaktigatadaśāyāḥ prāṇakendre jīvanasya atīva kaṣṭakaraprahelikā vartate | tayā saha saṁgrāmāya bauddhadharmaḥ sarvasyaiva pārśve sammārjanāyaastitvavādena saha tiṣṭhati | 

saṁskṛteḥ bauddhaṁ viśleṣaṇaṁ siddhāntamāyāti, yatra sampūrṇasvatantrakāraṇaiḥ phrayeḍaḥ vadati yat saṁskṛteḥ sādhāraṇa ādarśaḥ pratyekaṁ vyaktisūcake manuṣye yo bādhyatāmūlakaḥ pravṛttimūlakaḥ acetanaḥ vyavasāyaḥ tasmin mūlabaddhaḥ | kathameṣā bādhyatām1237 ṁ 782018ūlakaprasaktiḥ ? atra bauddhamuttaraṁ prayeḍasyottarāt pṛthak | yataḥ phrayeṣasya mate, yena mūlabhūtena tattvena pratyekaṁ janaḥ saṁgharṣaṁ karoti tasmin tattve yaunapravṛttiḥ tiṣṭhati | bauddhaḥ phrayeḍasya idaṁ mataṁ na svīkaroti | bauddhamate maulaṁ tattvaṁ na yaunapravṛttiḥ, kintu rūpagatānirvacanīyākalpanīyaśaktipravāhaḥ yo pūrvavarttijanmanaḥ ānīyate | vyaktigatābhijñatāyāṁ yat maulaṁ tattvaṁ tat pūrvajanmāgataṁ sampurṇaṁ guptaṁ nidhānam | idaṁ vyaktiniyantraṇātītam tathā saṁskṛtiniyantraṇātītamapi | pratyuta, idaṁ vyaktigatavyavahārasya sāmājikavyahārasya ca mukhyaṁ nirdhārakam | kevalaṁ gabhīratamadhyānena idaṁ pariśodhitaṁ bhavitumarhati |sāmājikavyavahārasya paricchannapārivārikādarśena saha tulanāyāṁ kṛtāyāṁ sacetanaśaktipravāhāpekṣayā idaṁ gabhīrataraṁ tattvaṁ kathaṁ tathā avaśaṁ gatamiti pratibhātam | ata eva asmai tatvāya ‘udvegaḥ’ iti ādhunikaṁ nāma vyavaharāmaḥ | vayamatra paśyāmo yat - kathaṁ manuṣyaḥ tasya saṁskṛtisajjite ādarśe jīvane bādhyatāmūlakaṁ dṛḍhagrahaṁ pālayati, kathaṁ drutaṁ sāmājikaṁ parivartanaṁ nītigarhitamācarati, kathaṁ saṁskṛteḥ pratiṣṭhite ādarśe sāmājikaḥ vidrohaḥ bhavati | ete ādarśāḥ tamarthahīnatvāt rakṣatīti pratibhātam | tadīyābhijñatotkarṣasamṛddhaye mārgānusandhānāya taṁ pālayanti | janānāṁ kṛte karmakaraṇāya yā saṁskṛtigatādarśasāmājikabhūmikā, yā ca bhāṣā upadiśyate taddvyajñānamantareṇa janā na jānanti ke te āsanniti |

aniścita udvegaḥ sarvadā vyaktigabhīratāyāṁ kāryaṁ karoti | sa udvegaḥ spaṣṭaḥ viśeṣīkṛte'rthe sandehaṁ nikṣipati | pratyekaṁ sāmājikaṁ lakṣyaṁ mīmāṁsāhīnaṁ karoti | tataḥ pariṇāme tallakṣyamasantoṣajanakaṁ bhavati, ekataḥ, teṣāṁ samājasya nigrahaḥ, anyataśca rūpaṁ prati karmaśakteḥantarnihitaḥ bhāra - etaddvayasya madhye'vasthitāḥ santaḥ janāḥ pracaṇḍodvegavanyāplāvitā dvīpā iva pratibhānti | te, yadyapi vādhyatāmūlakatayā, tathāpi svabhāvataḥ eva sāmājikādarśamukhinaḥ bhavanti, tatra nyūnatamataḥ, asthāyibhāvena tathā āṁśikabhāvena te mukterāsvādaṁ prāpnuvanti |

bauddhānāṁ mate idameva maulikaṁ tathā aparivartanīyaṁ tathyam | saṁskṛtiḥ durbodhyapaśuprārthanāyāḥ uttaram | idaṁ taṁ vadati - kaḥ sa iti, yaḥ kasmiṁścit sāmājike nāṭake bhūmikādānāt paraṁ vartate, yadā sa mriyate kevalaṁ tadaiva nāṭakasya samāptiḥ bhaviṣyati, saṁskṛtiḥ mānavapaśūnāṁ dhūrttāviṣkāramūlakopāyaviśeṣaḥ - yena te ātmaparicayamarjayanti | yāvat ko'pi janaḥ sāmājikādarśena saha saṁśliṣṭaḥ tiṣṭhati, yatra tasya janma bhavati, tāvat tasya manasi sandeho na jāyate - iti pratibhātam |

mānavapragateḥ varttamāne paryāye parivarttanasya viruddhe pratirakṣaṇaśīlatā yathā himālayaparvatamālāyāḥ kṣetre tathaivātra svābhāvikī | anena vayaṁ boddhuṁ samarthā bhaviṣyāmaḥ - kathaṁ saṁskṛtayaḥ bahūnāṁ vaṁśānāṁ sampattiṁ sādhayitumudyatāḥ tiṣṭhanti tathā vartamānajīvanaśailyāṁ dāruṇaṁ parivartanaṁ yathā na bhavati tathā bahukoṭisaṁkhyakajanajīvanānāṁ niyantraṇaṁ kurvanti | īdṛśasāmājikabādhyabādhakatāyāḥ atisāmpratikanāṭakavadupanyastamatha ca vipajjanakaṁ citraṁ hindumusalimasaṁgrāme viśvāya upahṛtam | hindusaṁskṛtiḥ ca musalimasaṁskṛtiśca bahuśatābdīḥ vyāpya pārśvāpārśvi avatiṣṭhete, kintu dvayoḥ madhye pratirakṣaṇaśīlatāyāḥ tathā śatrutāyāḥ parasparabhāvo vidyate | 1947 tame khṛṣṭābde ema. e. jinnāmahāśayakartṛkapākistānadeśanirmāṇākāṅkṣā saṁskṛtidvayasya kathoratāṁ sūcayati | ‘asmākaṁ hinduṣu kācidapi sahānubhūtirnāsti | punaḥ punaḥ vadāmyetat | vayaṁ gāṁ khādāmaḥ, hindustāṁ pūjayati | asmābhiḥ na kimapi dharmīyamasāmyaṁ svīkriyate | sa jātyā vasati | so'smābhiḥ saha na bhuṅkte | vayamekatra na vasāmaḥ | - ahaṁ tvāṁ vadāmi, musalimāḥ ekasyāṁ jātyāmantargatāḥ | eśīyopamahādeśe varṣāṇāṁ sahasrāṇi vyāpya samākīrṇasaṁskṛtidvayaṁ paraspara bādhāṁ sṛjati sma, svīyasadasyān nirāpaddūratve sthāpayati sma | bhāṣā, sāhityaṁ, sāmājikī prathā dharmaḥ ca svātantryena viracitāḥ |’

manuṣyasya ca tasya saṁskṛteḥ madhye yatnakṛtasambandhaviṣayakaḥ bauddhaprekṣāpaṭaḥ pāścātye śāstre śaktiśālittvānusandhānāya avadānaṁ racayati | yatra adhunā mānasikavikṛtijātakāyikaviśṛṁkhalāyā ālocanā paryavekṣaṇasya paryāye'vatiṣṭhate | asmābhistādṛśī sambhāvanā vivecanīyā yat gabhīrataramānasikarogakāraṇānāṁ mūlaṁ tatraiva sthātumarhati yatra bauddhāḥ astāyini parivartanaśīle jagati durdāntāṁ tathā asusthāmāsaktiṁ paśyanti | mānavavyaktitasya gabhīrataramātrāyāṁ sthāyitvāpekṣayā sāmājikaṁ parivartanamadhikataraṁ svāsthyakaraṁ bhavitumarhati | mānavo yadā yathārthaṁ jīvati tadā sa sacetanaḥ komalaśca | kintu maraṇakāle sa kaṭhoraḥ anamanīyaśca | ata eva anamanīyatvaṁ hi mṛtyulakṣaṇam, sacetanā ca jīvanasya lakṣaṇam | cārlas-maris-mahāśayaḥ tarkayati yat mokṣasya rūpaṁ vilopasya rūpam - adhikārasūcakatāyāḥ kasyacit rūpasya vilopaḥ | jīvanasya sārabhūtaṁ vastu anamanīyeṣu viścaleṣu rūpeṣu na dṛśyate, kintu pratiṣṭhitaniyamasya viphalīkaraṇeṣu | sthāyistirasāmājikaniyamāya manuṣyasya ākāṅkṣā vartate | atiśayena tadākāṅkṣā varṇanāyāṁ sārvalaukikaṁ prāvaṇyamidaṁ tathyaṁ varṇayati yat tathā mārkasamahodaya āha, manuṣyaḥ tattvād vahiḥ avasthite jagati vasati | eṣā sambhāvanā yāvanna gauraveṇa gṛhyate, tāvat asmākaṁ prativeśijīvānāṁ samṛddhaye mūlyavān mānasikasvāsthyakāryakramaḥ tathā parahitaiṣivyāpāraḥ pariṇāme kevalamanyat yantraṁ bhavitumarhati, yat yantramatyāvaśyakasāmājikapraṇodanāṁ dṛḍhīkaroti | tatraiva sarvavidhānāṁ mānasikānāṁ tathā āvegaprasūtānāṁ viśṛṁkhalānāṁ mūlaṁ varttate |

abauddhodyameṣu ekam antimaṁ vaiśiṣṭyamullekhayogyam, yena samājasthamanuṣyasambandhīyabodho jāyate | eṣu bavavaḥ sāmājikāvasthāyāḥ ekaṁ vaiśiṣṭyaṁ nirdiśanti | tathā hi ārthanītikaśaktayaḥ, pratiṣṭhitā dharmāḥ, ādarśāḥ rājanītisamparkitā vyavasthā, acividyāsaṁkrāntā vyavasthā ca | ete khalu vyavahārasya pradhānā nirdhārakāḥ | vyaktitvasampariktasāṁskṛtapaścātpaṭādhyayanaṁ kadāpi vā sāmājikacaritrākāreṇa mukhyaprabhāvatvena śiśuśālāṁ samīkṣyate | bauddhamānasikatāyā eko guṇo hi evaṁ yat eṣā mānasikatā ekasmin upādāne pradhānaṁ nirdhārakaṁ paśyati, yat samādheyasamasyāyām svayaṁ na prayujyate | idamucyate yat mānavavyavahāraḥ mūlataḥ kenacit sāmājikena upādānena - yathā ārthanītikaṁ jīvanam nirdhāryate | uttarākāreṇa vartamānamapi praśnāṁśatvenedaṁ vyavahriyate iti pratibhāti, yadi pāścātye sarvajanaḥ vaṁśānukrameṇa idaṁ na karoti, ayaṁ nirṇayaḥ sukhataro bhaviṣyati kathametāḥ sarvā mānasikatāḥ praśnaṁ prārthayante | manuṣyaḥ pṛthivyāḥ vividhāsu saṁskṛtiṣu kāryaṁ karoti | sa kathamittham ācarati ityasya uttaratvena yadeva ekaikam upādānaṁ gṛhyate tadeva svayaṁ prahelikāvastu yasya samādhānam anveṣaṇaparameva vartate | bauddhapaścāt paṭa imaṁ praśnaṁ na prārthayate |

tathāpi, bauddhaviśleṣanasya pradhāno guṇo hi evaṁ yat idaṁ samāje manuṣya sambandhiprakṛtapraśnasaṁbodhanāya samartham | kathaṁ tasya abhyāsāḥ santi - ayaṁ na praśnaḥ | kintu kathaṁ sa teṣāṁ parivartanāya na svīkaroti iti praśnaḥ, yadyapi idaṁ sarveṣu spaṣṭaṁ yat vartamānajīvanaśailyām yā calamānatāsti sā tasya samagrāṁ sabhyatāmucchetturmarhati | asya praśnasya uttaraṁ, buddhaḥ tarkayati, bādhyatāmūlake samparke vartate | pratyekaṁ mānavaḥ tatsamparkaṁ saṁskṛtau dhārayati yatra sa vasati | 

caturtho'dhyāyaḥ
bauddhadharme premakaruṇayoḥ prakṛtiḥ

‘sarve sukhino bhavantu’ (pā. 2yaḥ 128) iti hṛdayānubhūtericchayā prakāśitaṁ sārabhūtaṁ vastu eva ‘prema’ padaṁ saṁśliṣṭopadeśāntareṇāpi viśeṣaṇa‘ padaṁ saṁśliṣṭopadeśāntareṇāpi viśeṣaṇa‘premi’padasamparkitopadeśā api saṁvādeṣu vartante | prativiṣayaṁ pṛthag gurutvamasti iti kārāṇāt pratyekaṁ viṣayavastu aparasmādeva yatheṣṭaṁ pṛthak | ekasya viṣayamadhikṛtya yā uktayaḥ santi tāḥ sādhāraṇataḥ anyasya kṣetre na prayojyāḥ |

aṅgulichoṭikāviṣayakakṣudratarasaṁvāde gotamaḥ sannyāsino vadati yat, yo janoaṅgulichoṭikākālamapi karuṇāmayaṁ cittaṁ poṣayati sa jano bhikṣuriti ucyate | (aṅguttaranikāya, 2.20) buddhaḥ punarapi vadapi - yo jano'ṅgulichoṭikākālaṁ karuṇāmayaṁ cittaṁ karṣati (bhāveti), athavā tat cittaṁ prati manoyogaṁ karoti, so'pi yathārthaṁ bhikṣuḥ | gotamo vyākhyāti | yat īdṛśasya bhikṣoḥ dhyānamagnatā vṛthā na gacchati | yataḥ sa upadeśānanusṛtya karma karoti | tathā ca yathāyathaṁ rājyaṁ bhuṅkte (bhuñjati) | (aṁttaranikāya, 1.110) |

‘kṣudratarachoṭikā’ sthānasya ṭīkā vyākhyāti yat ayaṁ saṁvādaḥ agnijvālayā saha tulanāmadhikṛtya yaḥ saṁvādaḥ tasya antimāṁśaḥ | agnijvālāsaṁvāde gotamaḥ sannyāsina upadiśati yat agnijvālāsahanam api varaṁ, kiṁ vā paraduḥkhasahanaṁ varam, tathāpi strīsaṅgo na kāmanīyaḥ, paradravyabhogaḥ na kartavyaḥ vā parasraparidhānaṁ vā na kartavyam (paribhujñjeyya) (aṁguttaranikāya, 4|118,35) agninā dagdhaḥ san bhikṣuḥ kañcit kālaṁ kaṣṭaṁ prāpsyati, athavā kaṣṭatamāvasthāyāṁ mariṣyati | kintu sa yadi strīsaṁge tiṣṭhati athavā strīkhādyaṁ gṛhṇāti, strīvastrādīnāṁ paridhānaṁ karoti, tarhi punareva narake janma grahīṣyati, tatra ca sa ciraṁ duḥkhaṁ prāpsyati | evañca anyavidhaspaṣṭadṛṣṭantaiḥ gotamaḥ siddhāntaṁ jñāpayati - kena prakāreṇa bhikṣavo'nuśīlanaṁ kuryuḥ, arthāt yadi te buddhasya upadeśamanusaranti tarhi teṣāṁ bhikṣāyāstathā paridheyasya vastunaḥ prayogo yathāyathaṁ bhaviṣyati | sa āha -

bho bhikṣavaḥ, yuṣmābhiḥ nimnavidhopāyenābhyāsaḥ kartavyaḥ | vayaṁ pīḍitāḥ santaḥ bhikṣābhojyaṁ vastramāśrayamauṣadhaṁ ca bhuñjmahe | tāni dravyāṇi ye dātāro dadati te mahat phalaṁ tathā hitaṁ labhante | asmākaṁ tyāgadharmaḥ puraskāraṁ prāpsyati | ayaṁ saphalo bhaviṣyati, ayaṁ vṛthā na yāsyati | bhikṣavaḥ, yuṣmābhiḥ uparyuktenopāyenābhyāsaḥ karttavyaḥ | bhikṣavaḥ, yūyaṁ yadi hitaṁ paśyatha, tarhi yūyaṁ yatnena ceṣṭadhvam | yūyaṁ yadi parahitaṁ paśyatha, tarhi yūyaṁ yatnena ceṣṭadhvam | yadi yūyamubhayahitaṁ paśyatha, tarhi yatnena yūyaṁ ceṣṭadhvam | (aṁguttaranikāya, 4.124-354)

asminnanucchede idaṁ spaṣṭaṁ yat bhikṣoḥ prayojanīyadravyāṇāṁ bhogamadhikṛtya prāgvartinī uktiḥ anucitopāyaṁ nirdiśati | ayaṁ na bhogo'nucitatvāt | indriyatṛptyarthaṁ yo bhogaḥ, tasmāt bhikṣuḥ narake janma labhate | varam tena dātṛhitakārakaṁ karma karaṇīyam, dharmīyajīvanopayogihitasādhakaṁ karma sampādanīyam | agnijvālāsaṁvādaḥ etāvān prabhāvavānāsīt yat yasya prabhāvāt ṣaṣṭiḥ bhikṣavaḥ raktavamanaṁ kṛtavantaḥ, ṣaṣṭiḥ bhikṣavaḥ sannyāsaṁ tyaktavantaḥ, apare ṣaṣtiḥ bhikṣavaḥ sampūrṇaṁ muktā abhavan | (aṁguttaranikāya, 4.135)

kṣudratarachoṭikāviṣayikī ṭīkā varṇayati yat agnijvālānuśāsanāt paraṁ buddhaḥ pakṣakālaṁ nibhṛtavāsaṁ cakāra | yadā sa vahirāgataḥ tadā sa svalpasaṁsthakān janānapaśyat | (aṁguttaranikāyaṭīkā manorathapūraṇī - 2.69) tadīyo'nujaḥ sahacaraśca ānandaḥ āha yat bahubhiḥ bhikṣubhiḥ sannyāsastyaktaḥ yataste'nubhavanti yat te dharmīyajīvanayāpane'samarthāḥ, te'nubhavanti yat, yadi te'nucitamācaranti tarhi viśvastaiḥ dātṛbhiḥ pradattānāṁ dravyānāṁ bhogaḥ anucito bhaviṣyati | buddho vismitaḥ sannāha tasya nibhṛtavāsakāle na kenāpi bhikṣūṇāṁ samīpe ‘sukhaśvāsakāraṇam’ assāsakāraṇa) vyākhyātam | tadabhyāsena bhikṣavo niścayena jñāsyanti yat te dattadravyāṇāṁ vyavahāraṁ yathāyathaṁ kurvanti |

kṣudratarachoṭikākāṭīkāyāṁ buddha ānandamavadat yat samudragāmino yathā bahavoṁ mārgāḥ tiṣṭhanti, tathā tadīye upadeśe sukhaśvāsakāraṇāni vahūnyeva santi | (aṁguttaranikāya ṭīkā, manorathapūraṇī - 1.70) sa sannyāsināmāhvānāya ānandamādideśa | tataḥ ekaṁ mukhabandhaṁ dadau -

bho bhikṣavaḥ, premṇaḥ prāthamikaḥ paryāya eva ekaṁ sukhaśvāsakāraṇam (mettaya sabbapubbabhaga) | atra kevalaṁ jīvahitasādhanāya jīvaiḥ saha sambandhastiṣṭhati | eṣā na yathārthataḥ karuṇā | (aṁguttaranikāyaṭīkā, 1.70) punaśca ṭīkāyāmuyate yat ālocanābinduvyākhyānāya buddhaḥ aṁgulichoṭikāviṣayakakṣudratarākhyānasya avatāraṇāṁ cakāra | (aṁguttaranikāyaṭīkā, 1|70) evaṁ ‘agnijvālā’yāḥ upasaṁhāratvena ‘kṣudratarachoṭikā’saṁvādaḥ taṁ mārgaṁ nirdiśati yatra karuṇāyāḥ prāthamikaḥ paryāyaḥ hi sukhaśvāsakāraṇamiti vyākhyātam | idamullekhyaṁ yat - yathā ṭīkāyāṁ dṛśyate - buddhaḥ karuṇāmayacittasya paryāyatrayaṁ pratiṣṭhāpayati | tathā hi - (1)) prāthamikaṁḥ paryāyaḥ - yatra kevalaṁ jīvahitecchā tiṣṭhati | (2) karuṇāpraveśamukham-yatraikāgratā janma labhate | tataśca (3) ekāgratāsthāpanā - yatra samādhiḥ sthānaṁ labhate | sādhāraṇataḥ yaugikaḥ karuṇāmayacittaśabdaḥ uktārthatrayāṇāmanyatamārthaṁ prakāśayati | kṣudratarachoṭikāsaṁvāde prāthamiko'rthaḥ prakāśitaḥ |

kṣudratarachoṭikākhyāne gotame vyākhyāti yadi koapi bhikṣuḥ aṁgulichoṭikākālamapi karuṇāmayaṁ cittaṁ poṣati tarhi sa yathārthato bhikṣuriti ucyate | karuṇāmayaṁ cittaṁ sacetanajīvaiḥ saha samparka sthāpayati - yatra maṅgalecchā vartate | (aṁguttaranikāya ṭīkā, 1.70) asya sārvalaukikaḥ paridhirasti sarve jīvāḥ sukhino bhavantu - īdṛśī icchāsmin citte jāyate | kena prakāreṇa bhikṣuḥ īdṛśaṁ cittaṁ poṣati tasya viśleṣaṇaṁ ṭīkāyāmasti | tathā hi - 

poṣati | sa kathaṁ poṣati ? yadā sa cintayati tadā sa idaṁ poṣati | yadā jānāti, tadā sa idaṁ poṣati | yadā sa paśyati, tadā idaṁ cittaṁ sa pālayati | sapratyayaṁ siddhāntakāle sa idaṁ pālayati | śaktiprayogakāle sa idaṁ dhārayati | jñānenopalabdhau sa idaṁ poṣayati | yadā sa pratyakṣajñānena jñātayaṁ viṣayaṁ jānāti tadā sa karuṇāmayaṁ cittaṁ dhārayati | tyaktavyaviṣayatyāgakāle idaṁ sa poṣayati | cintanīyaviṣayacintanasamaye sa idaṁ poṣayati | tattvataḥ pratyakṣīkaraṇīyaviṣayapratyakṣīkaraṇakāle'pi sa idaṁ poṣayati |

kiñca, cittapoṣaṇavyāpāro'yaṁ kevalaṁ kalyāṇakāmanayā sacetanajīvasamparkitānuraktibhāvena upalabdho bhavet | ayameva premṇaḥ prāthamikaḥ paryāyaḥ |

evaṁ bhikṣuḥ sarvadā dharmīyakarmaṇi karuṇāmayaṁ manaḥ pālayatimarhati | sa yadi kevalamaṅgalichoṭikākālamapi premṇastathā karuṇāyāḥ prāthamike paryāye cittaṁ pālayati tarhi sa bhikṣuriti parigaṇyate | tathākaraṇena sa upadeśānusāreṇa karma karoti, dhyānābhyāsaṁ karoti tathā rājyasya bhojyaṁ bhuṅkte yathāyatham | (aṁguttaranikāya, 1.20) sa sukhena śvāsaṁ grahītumalam |

kṣudratarachoṭikāyāḥ ṭīkā taṁ pāṭhamupanayati yatredamivocyate yat nedaṁ ‘bhuñjati,’ kintu ‘paribhuñjati’ (aṁguttaranikāyaṭīkā, 1.70) ‘agnijvālāyā' 'paribhuñjati' ityekaṁ pradhānaṁ padam | 'kṣudrachoṭikātaḥ asya padasya saṁyojanena dvayoḥ saṁvādayoḥ madhye samparke gurutvamāropitam | ṭīkāyāmucyate yat aṁgulichoṭikākālamapi karuṇāmayaṁ cittaṁ pālayan bhikṣuḥ kena prakāreṇa rājyasya khādyadravyamapacayaśūnyaṁ bhuṅkte' | (paribhuñjati)

sa 'paribhuñjati' | paribhogaḥ caturvidhāḥ | steyaparibhogaḥ, ṛṇaparibhogaḥ, rikthaparibhogaḥ, prabhutvena paribhogaśceti | asmin viṣaye, duṣṭācaraṇayukto bhikṣuryadā dānaṁ bhuṅkte, tadā steyaparibhoga ucyate | yadā sadācārayukto bhikṣuḥ niścintaṁ ṛṇakṛtaṁ dānaṁ bhuṅkte, tadā ṛṇaparibhoga ucyate | yadā śikṣārthināṁ sapta saṁghāḥ dānaṁ bhuñjate, tadā rikthaparibhogo bhavati | yadi bhikṣuḥ hānikaraṁ prabhāvaṁ vinaśya dānaṁ bhuṅkte, tadā prabhutvena paribhoga ucyate |

asmin viṣaye, bhikṣuḥ (kṣudratarachoṭikāyāṁ varṇitaḥ) apacayaśūnyaṁ rājyasya bhojyaṁ bhuṅkte | tatra kāraṇadvayamasti, prathamataḥ, yo bhikṣuḥ kevalaṁ aṁgulichoṭikākālaṁ karuṇāṁ poṣayati, sa prabhutvena, ṛṇamuktatvena, rikthabhāgitvena rājyasya bhojyaṁ bhuṅkte | idameva kāraṇaṁ yat so'pacayaṁ vinā rājyasya khādyaṁ bhuṅkte | dvitīyataḥ, aṁgulichoṭikākālamapi kāruṇikāya bhikṣave dānasya mahatī śaktirasti | īdṛśāya bhikṣave yo dātā upahāraṁ yacchati sa tasmādupahārāt mahat phalam, mahat hitam, mahat gauravaṁ ca labhate | idameva dvitīyaṁ kāraṇaṁ yasmāt bhikṣuḥ apacayaṁ na kṛtvā rājyasya bhojyaṁ bhuṅkte | (aṁguttaranikāya ṭīkā, 1.72 tulanā - visuddhimagga)

yo bhikṣuḥ kṣaṇamapi prāthamikaparyāyabhuktapremakaruṇāyuktaṁ hṛdaya pālayati sa taṁ dharmamarjayati yo dharmastādṛśena bhikṣuṇā arjyate sa sadācārayuktaḥ, yaḥ dānaprakṛtiṁ cintayati, yaḥ saptaśikṣārthināmanyatamaḥ bhavati, yena vā hānikarāḥ sarve prabhāvā vinaṣṭāḥ | sa eva eko'rhaḥ | (saptavargīyāḥ śikṣārthinaḥ panthānaṁ pratyakṣīkurvanti, athavā srotaḥpraveśinaḥ, sakṛdāgāminaḥ, anāgāminaḥ, arhataśca phalamabhijānanti |)

premamayacittānuśīlanakāribhikṣusaṁsparśaṁ yaḥ poṣaka āyāti sa tadbhikṣoḥ yānācārādibhiḥ anuprāṇito bhavati | idaṁ hitāvahamanupreraṇaṁ bhaviṣyati ānandadāyakāya puraskārāya mūlam | (pṛṣṭha 18, ṭīkā 35) idaṁ poṣakeṇa paravartidharmasyācaraṇāya bījatvena sevitumapi alam | kāruṇikacittapālakaḥ abhyāsakārī dharmīyajīvanasyotkṛṣṭaḥ dṛṣṭāntaḥ | sa eva yathārthaṁ nirapacayaṁ bhikṣāṁ bhuṅkte | nimagnatāparyāyabhuktapremayuktacittameva viśeṣeṇa 'kāruṇikacitta'-padena gamyate | tathā hi - kramikavacaneṣu, buddhaḥ phalaprasūdharmācaraṇakāriṣu pradhānaṁ gṛhasthamanāthapiṇḍakamupadiśati - (aṁguttaranikāya 4.364-85):-bahubhyo janebhyo bhikṣāyā dānam, samagdṛṣṭimato janasya poṣāṇam (srotaḥpraveśī) (aṁguttaranikāya ṭīkā, 4,185), api ca, tat poṣaṇaṁ bhaviṣyati sakṛdāgāmibhikṣave, anāgāmibhikṣave, arhadbhikṣave, jñānonmukhāya buddhāya, samyag jñānine, buddhapradhānāya bhikṣusaṁghāya, bauddhāśramanirmāṇam, buddhe dharme saṁghe ca āśrayagrahaṇam, ācāryapañcakaparyavekṣaṇam, kṣaṇakālaṁ kāruṇikacittakarṣaṇam, anityatāpratyakṣīkaraṇam | pradhānakāryāvalī kāruṇikacittacarcāyā āpekṣikatvaṁ gurutvaṁ pradarśayati | kintu eṣā carcā muktyunmukhāntardṛṣṭicarcāyā nimne eva vartate |

kāruṇikacittamiti samastapadasya vyākhyāyāṁ ṭīkāha - 'hitasādhaneccasametasacetajīvasamparkitaṁ cittameva kāruṇikaṁ cittam | punaśca, idaṁ yathārthataḥ samādhiyogena antarbhukto bhavati |' (aṁguttaranikāya ṭīkā,3 4.197) | evamatra kāruṇikacittam samādhiparyāyabhuktaṁ sarvathāpi premakaruṇānvitaṁ tiṣṭhati |

'krakacadṛṣṭāntasaṁvāde' gotamaḥ bhikṣuṁ moliyaphaggunamupadiṁśati yat sa kupitacittapoṣaṇaṁ na kṛtvā kāruṇikaṁ cittaṁ pālayet | (majjhimanikāya 2.122-29) moliyaphaggunaḥ sannyāsinībhiḥ saha atyantaṁ saṁsaktaḥ saṁvṛttaḥ | tasmāt ko'pi yadi sannyāsinīnāṁ doṣamullikhati, tarhi so'tīva kruddho jātaḥ | evañca sannyāsinīnāṁ pratikiyāsīt, yadi ko'pi tasyācaraṇe doṣaṁ paśyati | tacchrutvā buddhaḥ moliyamāhvayati sma | sa tamāha yat sannyāsinīṣu atyāsaktiḥ sannyāsināṁ pakṣe anucittāṁ | ata eva yadi ko'pi janaḥ sannyāsinīnāṁ vyavahāreṣu doṣaṁ paśyati, tadā sa īdṛśaṁ manobhāvaṁ poṣayet - mama cittaṁ viṣayagāmi na bhavatu | ahaṁ kuvākyaṁ na vadiṣyāmi | ahaṁ sarvebhyo hitāya sahānubhūtiṁ poṣayiṣyāmi | mama cittaṁ kāruṇikaṁ sat sarvadā kopamuktaṁ bhaviṣyati iti | (majjhimanikāya, 1.123) buddho moliyamupadiśati yat sa samamanobhāvaṁ poṣayet yadi ko'pi tadīyaṁ doṣaṁ paśyati, athavā ko'pi taṁ vā sannyāsinīḥ vā āhanti |

gotamo bhikṣūnupadiśati - na kevalaṁ parakṛtaguṇadoṣavivecanamukhe, api tu parasambandhiguṇadoṣavivecanakāle sarvadā kāruṇikaṁ cittaṁ lālayet | saṁvādeṣu buddho gotamo vyākhyāti yat yadi ko'pi aparasya doṣaṁ saṁśodhayitumicchati, tarhi sa yathākālamidaṁ kuryāt | tadā sa kāruṇikena hṛdayena satyaṁ vadet, śāntaṁ vadet, lābhajanakatayā kāryaṁ kuryāt | (dīghanikāya, 3.237) kathaṁ vā parasparam saṁlapet iti upadiśya punaśca sa saṁyojayāmāsa yat sarve bhikṣavaḥ sarvadā sarvaiḥ saha śāntaṁ vyavahareyuḥ |

madhyamamānavacaneṣu gotama upadiśati yat ko'pi janaḥ jātivicāraṁ na kṛtvā premamayaṁ hṛdayaṁ karṣet | (majjhimanikāya, 2.151) ayamabhyāso na kevalaṁ sarveṣāṁ karttavyo'pi tu ādhyātmikamārgaparisamāptaye upayogitāṁ vrajati | 'kassapaṁ prati siṁhagarjanaṁ' - saṁvāde gotamo varṇayati yo bhikṣuḥ kāruṇikaṁ cittaṁ pālayati, sarvān kṣatikarān prabhāvān vinaśyati (āsava), sa yathāyogyaṁ 'parivrājakaḥ' (samaṇa) ucyate, athavā 'brāhmaṇa' ucyate | (dīghanikāya, 1.169) atra gotamo dharmīyamādarśaṁ varṇayati, tenādarśena vyaktipakṣe prayojanamasti yadi vyaktiḥ parivrājako vā brāhmaṇo vā bhavitumicchati | (majjhimanikāyaṭīkā, papañcasudanī, 2.326)

vaktṛtāmālāyāṁ kṣātikarāṇāṁ viṣayāṇāṁ sūcī (āsava) asti | tatra kṣatikarā viṣayā nāma ākāṅkṣā, punarjanma, avidyā, dṛṣṭābhimatam ca | te viṣayāḥ ṭīkāsu evaṁ vyākhyātāḥ | tathā hi - indriyatṛṣṇā, punarjanmākāṅkṣā, ajñatā, bhrāntamataṁ ca | (visuddhimagga 22.56) te viṣayāḥ kevalam arhadbhiḥ sampūrṇaṁ parityaktāḥ | pārthivapariveśasya prakṛtiḥ anityā | sā prakṛtiḥ arhatāṁ tṛptiṁ na vidadhāti | te sūkṣmabhāvena prakṛtiṁ yathākramaṁ paśyanti | tathā ca te nirvāṇasya svādamanubhavanti | phalataḥ, te na punaḥ pārthivendriyasukhenākṛṣṭā bhavanti | evamanityasukhaṁ vā punarjanmano duḥkhaṁ vā tān prabhāvitān karttuṁ na śaknotiṁ | īdṛśaiḥ janaiḥ sarvavidhaṁ mānasikaṁ tamastathā bhrāntaṁ mataṁ dūrīkṛtam | tataḥ arhatpadasya samaparyāyaśabdaḥ khalu 'khinasavaḥ' arthāt 'yena kṣatikaraprabhāvo vinaṣṭa' iti | punaśca, yadi īdṛśo janaḥ premamayaṁ hṛdayaṁ karṣati, tarhi sa yathārthataḥ parivrājakaḥ brāhmaṇo vā bhavitumarhati |

kramikavacaneṣu buddha āha bhikṣūn prati sukarmasādhanāt bhītiḥ na karaṇīyā, yataḥ sukarmapadaṁ prakṛtyā sukhaparyāyam | (aṁguttaranikāya, 6.88-92) sa svakīyaṁ jñānamullikhati yat tena ciraṁ yat sukarma kṛtaṁ tat ānandāya sampadyate | tasyaphalaṁ caivam - sa prāktane janmani saptaparṣaiḥ kāruṇikaṁ cittaṁ pālayāmāsa | tasmāt sa ānandamayasukhasamūhaṁ bhuṅkte | sārvalaukike prakāśe ca vikāśe ca sapta yugāni vyāpya so'syāṁ pṛthivyāṁ na punarjātaḥ | sārvalaukikaprakāśakāle sa divye jagati janmagrahaṇaṁ cakāra (ābhassara), punaśca vikāśakāle sa divyabrāhmaprāsāde punarjanmagrahaṇamakarot | yatra sa mahābrahmarūpeṇa rājatvaṁ cakāra | sa āsīt 'sakkaḥ', ākāṅkṣājagataḥ prabhuḥ, ṣaṭtriṁśatkṛttvaḥ, sa bahuvāraṁ sārvalaukikaḥ samrāṭ san yathādharmaṁ śāsanaṁ cakāra | tadā sa kāruṇikaṁ cittaṁ karṣati sma, yena sa suphalaṁ prāpnoti sma | tasya premamayaṁ cittaṁ samādhimārgasthaprāthamikaparyāyabhuktamāsīt |

anyasmin saṁvāde bodhisattvasya kāruṇikaṁ tathā premamayaṁ cittamullekhārhatāṁ vrajati | bhayātañkaviṣayake saṁvāde āraṇyajīvane, sṛṣṭaṁ saṁkaṭamadhikṛtya vipraḥ jāṇussoṇiḥ gotamaṁ pṛcchati, (majjhimanikāya, 1. 26) | buddhaḥ jāṇussoṇiṁ nivedayati yat vanavāsināṁ teṣāṁ parivrājakānāṁ brāhmaṇānāṁ cittaṁ krodhānvitaṁ mālinyayuktaṁ cāsīt | tasmātte bhayenātaṁkena ca ākrāntā bhavanti | (majjhimanikāya, 1.18) sa jāṇussoṇiṁ vyākhyāti yat ekadā sa svayaṁ bodhisattva āsīt | tadā buddhatvaśikṣaṇakāle so'raṇye'vasat, kintu tasya hṛdaye krodhaḥ nāsīt, tat hṛdayaṁ premamayamāsīt | kāruṇikaṁ cittaṁ pratyakṣīkṛtya bodhisattvaḥ kadāpi dvidhāgrastaḥ na babhūva, na vā bhītaḥ na vā ātaṅkitaḥ | ṭīkāyāḥ saṁyojanamevam - mama cittaṁ krodhapūrṇaṁ nāsīt asyāyamāśayahḥ 'mamaikaṁ karuṇāmayaṁ hṛdayamāsīt tasmin hṛdaye hitecchā āsīt |' bodhisattvaḥ tādṛśaḥ āsīt | (majjhimanikāyaṭīkā, papañcasudanī 1.116) tataḥ paraṁ gotamo'smin saṁvāde tasya samyag jñānaṁ varṇayati, idamanumānaṁ yuktaṁ bhavet yat araṇye bodhisattvasya jīanamadhikṛttya eṣālocanā gotamakartṛkabodhilābhāt pūrvameva yaḥ kālastaṁ nirdiśati |

katipayeṣu saṁvādeṣu śiṣyāḥ premamayakāyikavācikamānasikakarmaṇāmanuśīlanaṁ kurvantīti dṛśyate | athavā te tathā karttumapadiśyante iti dṛśyate | kaścit śiṣya eteṣāmunnataye anuprāṇito'bhavat | yataḥ tasyāsti kāruṇikaṁ cittam (dīghanikāyaṭīkā 2.584-85; 3.957) yathā pūrvaṁ pradarśitam, tat cittaṁ prāthamikaparyāyabhuktapremayuktamathavā samādhiparyāyabhuktapremayuktaṁ bhavitumarhati | ṭīkāyā mate ubhayavidhaṁ cittaṁ premamayakarmasampādanāya samarthaṁ tiṣṭhati | etā ālocanāḥ sahānubhavānupreratakāryāṇāmupari ālokasampātaṁ kurvanti, yatra sahānubhave prāthamikaparyāyagatapremakaruṇālakṣaṇaṁ parisphuṭam | 

bhavacakrāt mahāparimuktimadhikṛtya saṁvāde dṛśyate yat guroḥ gotamād vicchedamāsannam dṛṣṭvā ānandaḥ roditumārebhe | (dīghanikāya, 2.143) tadā gotama ānandaṁ smārayati yat tasyaiva upadeśa evam - sarvāṇi sukhakarāṇi vastūni parivartante tirobhavanti ca | buddhaḥ ānandaṁ sāntvayati tadīyapremamayasevāṁ praśasya -

ānanda, tayā cireṇa sadaikyavataḥ sevā kriyate - premayakāyikakarmabhiḥ, premamayavācikakarmabhiḥ, premamayamānasikakarmabhiśca | tāni karmāṇi hitakarāṇi, sukhāvahāni, advaitāni, parimāṇaśūnyāni ca | (dīghanikāya - 2.144)

ṭīkayā viśleṣaṇamevam - premamayakāyikakarmabhiḥ ityatra - kāyika-karmāṇi-yathā-upahāradānamukhaprakṣālanādīni, yāni premamayahṛdayānupreritāni | hitakarāṇi - ityatra tāni karmāṇi ucyante yāni maṁgalavardhanāya kriyante | sukhāvahāni - ityatrāśayaḥ - karmāṇi sukhena ca harṣeṇa ca kriyante, na duḥkhena vā kaṣṭena vā | advaitāni - ayaṁ bhāvaḥ - kati janāḥ kevalamapareṣāṁ samakṣaṁ, na teṣāṁ parokṣam, premamayakāyikakarmādīni sampādayanti | anye ca kevalamanyeṣāṁ parokṣaṁ, na teṣāṁ samakṣaṁ, kāryāṇi sampādayanti | kintu sa ānanda evaṁ na vibhajya premamayakarmāṇi sampādayati sma | evañca tat kṛtāni premamayakāyikakāryāṇi advaitāni saṁvṛttāni |

parimāṇaśūnyāni - asyārthaḥ - parimāṇaṁ vinā | sa vivakṣati - tava premamayakāyikakāryāṇi parimāṇena atyantaṁ pracurāṇi | kintuṁ idaṁ jagat atīva saṁkīrṇam, sattāyāḥ cūḍāpi atihrasvā | kṣudre sāttvike jagati pracurāṇāṁ karmaṇāṁ sthānābhāvatvāt karmāṇi parimāṇaśūnyāni iti kathyate |

premamayavācikakarmāṇi - atra vācikakarmāṇi ityatra mukhaprakṣālanasamayaghoṣaṇādikarmāṇi sūcyante | tāni ca kāruṇikacittānupreṣitāni bhavanti | kiñca, yadi ko'pi upadeśavāṇīṁ śrutvā vadati, 'mahāśaya, sādhūktaṁ tvayā' iti pramemayavāicikakarmaṇa udāharaṇam | premamayamānasikakarmāṇi ityatrāśayaḥ - yathāsamayaṁ śarīrasya yatnaṁ kṛtvā sa nibhṛte sthāne upaviśya evaṁ prakāreṇa cintayati - 'mamācāryaḥ rogāt kleśācca mukto bhavatu, sa sukhī bhavatu' iti | (dīghanikāyaṭīkā, sumaṅgalavilāsinī, 2.584-85)

saṁvādeṣu idamapi likhitaṁ yat bhikṣavaḥ teṣāṁ sveṣāṁ madhye premamayakāyikavācikamānasikakarmaṇāmanuśīlanaṁ cakruḥ | gosiṁgaviṣayakakṣudratarasaṁvāde gotamaḥ anuruddhaṁ, nandiyaṁ kimbilaṁ ca (sannyāsinaḥ) draṣṭuṁ yayau | te bhikṣavaḥ gosiṁgasthe udyāne tasthuḥ | (majjhimanikāya - 1.206-207) buddhaḥ sannyāsinaḥ pṛcchati - paryāptaṁ bhikṣābhojyaṁ prāpya dugdhajalamiśraṇavadekatra sukhena sthitvā kiṁ te kuśalina iti na vā | te uttaraṁ dadati yat te nāma kuśalinaḥ teṣāñca paryāptaṁ bhikṣābhojyamasti | anuruddhasya netṛtve te pṛthak pṛthak buddhaṁ vadanti yat te dugdhajalamiśravaṇavat sukhena vasanti | teṣāṁ mate īdṛśaiḥ satīrthaiḥ bhikṣubhiḥ saha vāsaḥ mahān lābha eva | te parasparahitārthaṁ premamayakāyikavācikamānasikakarmāṇi kurvanti, teṣāṁ samakṣaṁ ca parokṣam ca anuruddhaḥ anyān janān prati tadīyāṁ bhaktiṁ varṇayati -

'ahaṁ nimnarūpaṁ cintayāmi - mayā kimīdṛśānām mitrāṇāṁ sevārthaṁ mama svīyaṁ cittamutsṛṣṭam ? kiñca kiṁ me jīvanaṁ teṣāṁ sevārthamiti | ......mahāśayaḥ, asmākaṁ śarīrāṇi khalu pṛthak pṛthak tiṣṭhanti; tathāpi asmākaṁ cittāni niścayena ekatvāpannāni |' (majjhimanikāya, 1.206-207)

anuruddhasya premamayakāyikavācikamānasikakarmaṇāṁ varṇanaṁ vistareṇa kathayati ṭīkā - 

premamayakāyikakarmāṇi - ityatra kāyikakarmāṇi kāruṇikacittatvāt kriyante, apareṣāṁ jñāne vā ajñāne vā, pratyakṣaṁ vā parokṣaṁ vā |

asmin prasamge, apareṣāṁ samakṣaṁ kāyikavācikakarmāṇi tadaiva sambhavanti yadā ko'pi janaḥ aparaiḥ saha vasati | vaiparītyaṁ sambhavati yadi janāḥ pṛthak pṛthak vasanti | sarvāsu avasthāsu mānasikakarma sambhavati | tathā hi - anuruddhaḥ paśyati - dau bhikṣū tena saha vasataḥ | tayoḥ anyataraḥ vahiḥ viśṛṁkhalaṁ parityajyāyāti | sa cintanena viraktiṁ na prakāśayati - 'kenedaṁ vyavahṛtam ? iti | varam, sa tāni vastūni samuddhṛtya yathāsthānaṁ sthāpayati, yathā svayaṁ sa tyajati samuddharati ca | athavā viṣāyasya upari yatnaṁ gṛhṇāti | etānyeva pareṣāṁ samakṣaṁ premamayakāyikakarmāṇi ucyante | 

tathā hi - ko'pi bhikṣuḥ vahirgacchati, tasya śayyāṁ, viṣṭaraṁ prayojanīyaṁ dravyaṁ ca vahiḥ tyajati | yathānuruddhena purvaṁ vyavasthāpitam, tathaiva yadi sa karoti tarhi tasya premamayakāyikakāryāvalī pareṣāṁ parokṣaṁ bhavet |

yadānuruddhaḥ aparagurujanadvayena saha vasati, taddvayena saha madhuraṁ sukhakaraṁ ca ālapati, tadā tat karma pareṣāṁ samakṣaṁ premamayavācikakarmeti ucyate | sa yadi taddvayaṁ mitratāsulabhāya saujanyamūlakāya vā ālāpāya niyojayati, tarhi api premamayaṁ vācikaṁ karma bhavet | kiñca, sa taddvayaṁ praśnaṁ pṛcchati, athavā tayoḥ uttaraṁ dadāti - evaṁvidhaṁ karmāpi vācikaṁ karmetyucyate | kiñca, yadā dvau gurujanau anyatra gacchataḥ tayoḥ anupasthitau sa tayoh guṇān praśaṁsati - 'mama priyau bāndhavau, vayovṛddhau nandiyaḥ kimbilaśca evaṁ evaṁ prakāreṇa sadācāraiḥ yuktau | tau evaṁ evamabhyāsaṁ kurutaḥ' iti | evaṁ vidhaṁ karma pareṣāṁ parokṣaṁ premamayavācikakarmeti ucyate | premamayamānasikakarma tadaiva sambhavati yadā pareṣāmupasthitau vānupasthitau vā sa cintayati, - mama priyau bāndhavau vayuvṛddhau nandiyaḥ kimbilacca śatrutāyā jaṭilatāyāśca muktau bhavatām | tau sukhinau bhavatām iti |

mahāśaya, asmākaṁ śarīrāṇi khalu pārthakyaṁ bhajanti | yataḥ śarīrāṇi godhūmacūrṇavad vā mṛttikāvadvā cūrṇībhavanti | tāni kadāpi ekataṁ na bhajanti | tathāpi, asmākaṁ cittāni niścayena ekatvaṁ bhajanti | ayamāśayaḥ - yadā vayamekatra sānnidhyaṁ bhajāmaḥ, kadāpi pṛthak pṛthak na tiṣṭhāmaḥ, kadāpi vivādaṁ na kurmaḥ, sarvadā aikamatyaṁ poṣayāmaḥ tadā asmākaṁ cittāni ekatvaṁ bhajanti | arthāt cittaikyaṁ jāyate |

kathaṁ te ātmanāṁ cittāni tyaktvā pareṣāṁ sevāyai niyojayanti ? tathā hi - kasyacit doṣayuktaṁ pātramasti | kasyacidasti malinaṁ vastram | kasyāpi cāsti saṁskaraṇīyaṁ karma | asyāmavasthāyāṁ doṣayuktapātravān kathayati "bandhavaḥ, mama pātraṁ doṣayuktaṁ | idaṁ pakvaṁ karaṇīyam" iti | kintu anye na vadanti 'mama prakṣālanayogyaṁ vastramasti' iti | athavā "asti me teṣāṁ vastrāṇi prakṣālayanti, pareṣāṁ saṁskārakarma ca kurvanti | anyeṣu ekatamenāpi prathamaghoṣaṇāyāṁ sadṛśī sahayogitā sambhavati, 'vāndhava, mama vastrāṇi malināni, tāni prakṣālanīyāni iti | athavā mamoṭajaṁ bhagnadaśāṁ vrajati | tasya saṁskāraḥ karttavya iti | (majjhimanikāyaṭīkā, papañcasudanī, 2.239-40)

'siṅgālaṁ prati upadeśe' gotamaḥ gṛhasthaṁ siṅgālamupadiśati - premamayaśārīrikavācikamānasikakarmabhiḥ parivrājakān brāhmaṇān ca sevasva, teṣāṁ kṛte dvāramunmuktaṁ kuru, jīvanadhāraṇāya ca dravyaṁ dehīti | parivrājakā api sahānubhavānuprāṇitāḥ santaḥ pratyupakāraṁ sādhayiṣyanti | ṭīkāyāmucyate vistareṇa -

premamayakāyikakarmabhiḥ - ityatra kāyikakarmasu kṛteṣu vyaktiḥ yadi premamayaṁ hṛdayaṁ sṛjati tarhi tāni karmāṇi premamayānīti | yadā ko'pi saṁsārī evaṁ cintayan bauddhamandiraṁ gacchati, 'aham bhikṣubhiḥ saha ālapāmīti,' tatra ca gatā jalapātraṁ nītvā jalaṁ siñcati, bhikṣūṇāṁ padaṁ vā pṛṣṭaṁ vā saṁvāhayati - ityādīni karmāṇi premamayakāyikakarmāṇītyucyate | yadā ko'pi saṁsārī paśyati - bhikṣavo bhikṣārthaṁ grāmaṁ praviśantīti, sa ca vadati śraddhayā tebhyaḥ annaṁ vā dugdhaṁ vā bhojyaṁ vā dehīti, tadā evaṁ vidhāni karmāṇi premamayavācikakarmāṇītyucyate | kiñca, yadā sa śraddhayāntarikatayā ca dharmaṁ śṛṇoti, vadati ca 'sādhūktaṁ tvayā'- tadā evaṁvidhāni karmāṇi premamayavācikakarmāṇiti kathyate | yadā kaścit gṛhasthaḥ cintayati, 'asmākaṁ saṁsāram āśritya ye gurujanāstiṣṭhanti te śatrutvāt tathā utpātāt muktā bhavantu,' tadā evaṁvidhaṁ vacanaṁ kāruṇikahṛdayaprasūtakarma ucyate |

(dīghanikāyaṭīkā, 3.957)

bhavacakrān mahāparinirvāṇasaṁvāde gotamaḥ bhikṣumupadiśati - ṣaṭ avasthāḥ santi - yābhiḥ lābho jāyate | (dīghanikāya, 2.80-82) tathā hi - pareṣāṁ samakṣāṁ vā parokṣaṁ vā satīrthebhyaḥ bhikṣubhyaḥ prītiyukktakāyikavācikamānasikakarmasampādanam, satīrtheṣu bhikṣuṣu bhikṣālabdhaṁ dravyaṁ vibhajya grahaṇam, sadācāraiḥ vyavahāraḥ, ekāntataḥ duḥkhavināśāya matapoṣaṇam | buddha āha - yāvatte uktadaśāṣṭakaṁ pālayanti, tāvanniścitaṁ te unnataye kalpante | ṭīkāyāṁ vyākhyāyate - 

prītisnigdhakāyikakarmāṇi tānyeva yāni kāruṇikena hṛdayena kriyante | evameva karuṇābhayamanaḥsādhyaṁ vācikaṁ karma premamayamiti kathyate | karuṇāmayaṁ manaḥsādhyaṁ mānasikaṁ karma premamayamityucyate | asmin pāṭhe īdṛśī karmasamaṣṭiḥ sannyāsināṁ kṛte nirdiśyate | tathāpi gṛhastho'pi tādṛśaṁ karma kartumarhati | karuṇāmayahṛdayenānupreritāḥ santaḥ sannyāsinaḥ yadā sadācāraṁ sādhayanti tadā tat karma prītisnigdhakāyikakarmetyucyate | yadā gṛhasthā janāḥ śraddhāpradarśanārthaṁ avaśiṣṭādhāraṁ gacchanti, athavā bodhivṛkṣaṁ gacchanti, dharmasampradāyaṁ nimantrayituṁ yānti, bhikṣārthaṁ grāmamāgacchantaṁ bhikṣumālokya taṁ draṣṭuṁ gacchanti, teṣāṁ bhikṣāpātraṁ gṛṇhanti, upaveśanārthaṁ tān anurundhanti, taiḥ saha gacchanti, tadā evaṁvidhāni karmāṇi prītisnigdhakāyikakarmāṇītyucyate | yadā sannyāsinaḥ kāruṇikacittānupreritāḥ santaḥ sada cāramupadiśanti, dhyānaviṣayaṁ vyākhyayā vadanti, dharmamupadiśanti, tadā etāni karmaṇi prītisnigdhavācikakarmāṇi ityucyate |

kiñca, bauddhadharmaśāstraṁ tripiṭakaṁ nāma | tatra buddhasya śabdāḥ santi praśnottararūpāḥ | idaṁ śāstraṁ premamayavācikaṁ karma | gṛsthānāṁ prītisnigdhāvācikakarmāṇi tadaiva bhavanti yadā vadanti, 'vayaṁ śraddhāpradarśanārthamaviśiṣṭādhāraṁ gacchāmaḥ |' vayaṁ pūjārthaṁ bodhivṛkṣaṁ gacchamaḥ' | 'vayaṁ śravaṇīyadharmaṁ śrotumavasaraṁ racayāmaḥ' | 'dīpaiḥ mālyaiḥ puṣpaiśca pūjāṁ karavāma |' 'vayaṁ sadabhyāsatrayaṁ nirvāhayāmaḥ |' (sadācāraḥ, samādhiḥ, jñātam) | 'vayaṁ yathocitakhādyādi vitarāmaḥ |' 'varṣartau nibhṛtavāsarātāya bhikṣave upāyanaṁ yacchāmaḥ |' 'adya ādhyātmikasampradāyavyavahṛtaṁ dravyacatuṣṭayaṁ (paridhānaṁ, bhikṣāpātraṁ śayyā, auṣadhaṁ ca) yacchāmaḥ |' 'ādhyātmikasampradāyaṁ nimantrayāmaḥ teṣāṁ kṛte ca kaṭhinaṁ bhojyaṁ sādhayāmaḥ |' 'upaveśanārthaṁ tān āsanaṁ darśaya|' 'tebhyaḥ jalaṁ dehi' 'gaccha, bhikṣūn paśya, taiḥ saha anugaccha | ' 'upayukte viṣṭare upaveśanāya tān sāhāyyaṁ kuru |' 'yathotsāhaṁ yathāśakti ca tān sevasva |' evamanyatrāpi budhyate | yadā bhikṣavaḥ pratyūṣe utthāya dehasādhanānte avaśiṣṭādhārasamīpa prakṣānārthaṁ yānti, prathāgatakṛtyāni samyādayanti, viviktasthāne upaviśya cintayanti - 'bauddhamandirasya sannyāsinaḥ sukhinaḥ bhavantu | te śatrutāyāstathā jaṭilatāyāśca muktā bhavantu |' ityevaṁvidhaṁ teṣāṁ karuṇāmayamānasikakarma | yadā gṛhasthāścintayanti, 'mahānto janāḥ sukhino bhavantu | te vairāt upadravācca muktā bhavantu' tadā ityevaṁ teṣāṁ karuṇātmakamānasikakarma |

yadā bhikṣavaḥ paridheyavasanādinirmāṇāya navadīkṣitān sāhāyyaṁ kartuṁ gacchanti, tadā tat karma pareṣāmupasthitau prītisnigdhaśārīrikakarmeti ucyate | api ca, gurujanapādaprakṣālanaṁ śraddhayā abhyarthanājñāpanamityādīni karmāṇi pareṣāṁ samakṣaṁ prītisnigdhadaihikakarmāṇi ityucyate | yadā dīkṣiteṣu navīnā vā prācīnā vā dārumayadravyādīni vahiḥ viśṛṁkhalaṁ parityajya anyatra gacchanti, tadā kaścidbhikṣuḥ tāni dravyāṇi suśṛṁkhalaṁ sthāpayati viraktiprakāśaṁ na kṛtvaiva | sa manyate yat uktaṁ karma tasya svasyeva karma | evaṁvidhaṁ karma apareṣāmanupasthitau premamayakāyikakarmetyucyate |' agraja deva, agraja tissa' ete śraddhāsūcakāḥ śabdāḥ pareṣāṁ samakṣaṁ premamayavācikakarmaṇā dyotakāḥ | bauddhamandire agrajadevasya agrajatissasyānupasthitau ko'pi bhikṣuryadi evaṁ vadati - 'asmākamagrajaḥ devaḥ kutra gataḥ, kutra gataḥ vā agrajaḥ tissaḥ | kadā tau pratyāgamiṣyataḥ ?' tadā eṣā uktiḥ pareṣāṁ parokṣaṁ kāruṇikavācikakarmeti ucyate | vayaṁ yadā prītisnigdhaiḥ locanaiḥ aparān drakṣyāmaḥ, tadā tat karma pareṣāmupasthitau premamayamānasikakarma | yadi cintyate 'agrajaḥ devaḥ agrajaḥ tissaḥ ca pīḍāyāḥ ca asvāsthyāt ca muktau bhavatām |' tarhi etādṛśaṁ cintanaṁ pareṣāmupasthitau premamayakarmeti ucyate | (dīghanikāyaṭīkā, 2.532-32)

iyaṁ ṭīkā varṇayati - 'kāruṇikacittānupreritāḥ santaḥ bhikṣavaḥ yadā yathāyathamācaranti tadā tat karma premamayakāyikakarmetyucyate iti | kāruṇyasaujanyayoḥ miśraṇamullekhārham | theravādīvyākhyānādidamāyāti yat maṅgalamaye manasi vicitraviṣayāṇāmadbhutaṁ miśraṇaṁ jāyate | hitasādhakaṁ kāruṇikaṁ manaḥ katibhiḥ mānasikaiḥ guṇaiḥ anvitaṁ tiṣṭhati | tathā hi - pratyayaḥ, manasvitā, vivekaḥ, lajjā, nirlobhatā, samatā, śāntacittatā, laghutā, namanīyatā, dakṣatā, abhijñatā, saralonmukhitā ca |'

yathāyathamācaraṇāyānupreraṇāśaktitvena vivecanā lajjā ca hitasādhakacitteṣu vartete ityucyate | vivecanā ca lajjā ca snāyavikaṁ doṣaṁ na sūcayataḥ kintu upayuktavyavahārapravarttakaguṇān sūcayataḥ | tatra yathākramaṁ vyavahartuḥ svīyaruciḥ athavā pareṣāṁ ruciḥ kāryaṁ karoti | (visuddhimagga, 14.142) snāyavikadoṣakaraṇādvātmavidveṣādvādūre vartamānaḥ śuddhasaujanyabodhaḥ tayoranupasthiteḥ upari nirbharaṁ karoti | yadā kaścijjana ātmavidveṣaṁ poṣayati athavā pāpavyākulatāmanubhavati, tadā sa vivekena lajjayā vā śūnyaḥ jāyate | (visuddhimagga, 14.92, 170) yataḥ asmin samaye sa svapakṣe parapakṣe vā yathāyathaṁ hitakaraṁ kāryaṁ na karoti | yataḥ upayuktanītisammatavyavahāraḥ ātmavidveṣādidoṣebhyo muktena saujanyabodhena pravartito bhavati, tataḥ nītisammataṁ jñānaṁ tathācaraṇaṁ prakṣobhajakleśamantareṇa sambhavati | mānasikaṁ sāmyaṁ namanīyatvaṁ laghutvamātmavidveṣādiduṣṭabhāvapariharaṇameteṣāṁ prasaṁge āgativinayamavalambya kaścijjanaḥ viśuddhavyavahāraṁ kartuṁ śikṣate | vyavahāre kasyacinnarasya bhrame lakṣite bhramasvīkaraṇena ca viśuddhīkaraṇecchayā ca pratikāro vidhīyate, na snāyavikapīḍanena |

asmin prasaṁge, vivekaśca lajjā ca aparahitasādhakamānasikaguṇaiḥ saha virodhaṁ na bhajataḥ | teṣu guṇeṣu karuṇāpi vartate | karuṇayā saha sarve ete guṇāḥ viśuddhavyavahāreṇa saha virājante | kintu tatra bindumātraḥ kopo'pi na tiṣṭhati, na pāpam, na vā amanamanīyatā | karuṇā, vivecanā, lajjā ca mānasikasukhabodhāya samamanobhāvāya vā sampadyante | (visuddhimagga, 14.93) evañca, sadācāraḥ karuṇayā ānandena ca saha virājate |

saṁvādeṣu karuṇāmayakāryāvalī samaṣṭigatabhāvena kevalaṁ dharmācaraṇakāriṇāṁ kṛte ālocyate | tatra buddhaḥ ānandaḥ anuruddhaḥ kimbilaḥ nandiyaḥ ityādīnāṁ parasparasaṁvādo'sti | tatra karuṇāsamṛddhakarmasampādanāya sannyāsinaḥ prati buddhasyopadeśo vartate | yataḥ etādṛśaṁ karma teṣāmunnataye bhavati | kāruṇikakarmabhiḥ parivrājakānāṁ ca viprāṇāṁ ca sevārthaṁ siṁgalaṁ prati tasyopadeśo'sti | atra hetuḥ - parivrājakāśca viprāśca sahānubhūtiśīlāḥ santaḥ tameva upakariṣyanti | saṁvādeṣu ālocitānāṁ karuṇāsiktakarmaṇāṁ pradhānāḥ kartāraḥ hi bhikṣavaḥ | tathāpi idamapi avaśyameva gamyate yat sādhāraṇā janā api bhikṣūṇāṁ viśuddhaṁ vyavahāraṁ tathā upadeśaṁ gṛhītvā upakṛtā bhaviṣyanti, bhikṣūn prati kāruṇikakarmopadeśānāṁ kaściddoṣaḥ api dṛśyate | tathā hi - te sādhāraṇajanebhyaḥ kāruṇikakarmalābhāya pralubdhā bhavitumarhanti | atra buddhasya kaṭhoraṁ vidhānamasti yat bhikṣavaḥ yathāyathaṁ bhikṣālabdhaṁ dravyaṁ bhuñjīran | ye kāruṇikakarmāṇi labhante, te avaśyameva sukhaṁ prāpnuvanti | ata ea hitakarakāruṇikacittena anuprāṇitāḥ santaḥ janāḥ pramamayakāyikavācikamānasikakarmāṇi kartuṁ pravattante | etāni karmāṇi sampādayantaḥ abyāsakāriṇaḥ tasmin kṣaṇe eva cittānuṣaṅgaṁ sukhamanubhavanti | 

kramikānuśāsaneṣu praśaṁsanīyaphalaṣaṭkaṁ varṇitaṁ buddhena | yat sarvavidhasāpekṣavyāpāreṣu sannyāsisamīpe duḥkhabodhanivṛttaye bhavati | (aṁguttaranikāya, 3.443) tathā hi -

1. nirvāṇopalabdhiḥ sarvavidhasāpekṣavyāpāreṣu sthāpitā bhaviṣyati |
2. manaḥ sarvadeśād vimukhaṁ bhaviṣyati |
3. sannyāsī nirvāṇarūpāṁ śāntiṁ drakṣyati |
4. mālinyaṁ tathā punarjanma iti sahajātā pravaṇatā dūraṁ gabhiṣyati |
5. sannyāsinaḥ sarvakarmaṇāṁ samāptiḥ bhavati |
6. sannyāsī kāruṇikakarmaṇā guruṁ sevituṁ śakṣyati |

śabdāntaramavalambyocyate, sarvavidhasāpekṣavyāpāreṣu duḥkhabodhajāgaraṇāt sannyāsī yathā arhatpuruṣo bhaviturmahati tasya lābhāḥ jāyante |

'karuṇāayakarmaṁ ityasya viśleṣaṇaṁ karoti ṭīkā -- karuṇāmayakarmabhiḥ karuṇānvitasevābhiḥ, yasmāt saptavidhā śikṣārthinaḥ karuṇāmayakarmabhiḥ sadaikyavantaṁ sevante | yena bhikṣuṇā hānikarāḥ prabhāvā vinaṣṭāḥ sa sampūrṇakāruṇikakarmabhiḥ ācāryaṁ sevate |' (aṁguttaranikāyaṭīkā, 3.415) śikṣārthinaḥ vā aparejanā vā mārgābhijñatāṁ labhante | tathā ca 'srotaḥpraveśinaḥ' 'sakṛdagāminaḥ' 'anāgāminaḥ' 'anāgāminaḥ' arjjanasya mārgasya viṣayamadhikṛtya jñānamarjayanti, tathāpi te sampūrṇaṁ karuṇāmayakarmabhiḥ guruṁ na sevante | kintu sampūrṇo muktaḥ puruṣaḥ arhajjanasya sukhāsvādaṁ prāpya guruṁ karuṇāmayakarmabhi sevate | sarvavidhasāpekṣavyāpāreṣu duḥkhātmakaprakṛtiḥ asti | tadviṣayakasampūrṇabodhāt sa punaḥ punaḥ punarjanmane ākāṅkṣāṁ dūrīkaroti | sa sāpekṣavyāpārāṇāmanityatvaṁ cāsāratvaṁ ca upalabhate | tasmāt sa punareva kutrāpi āsaktiṁ na darśayati athavā tatra ghṛṇāmapi na prakāśayati | sa sarvavidhakṣyatikaraprabhāvānāṁ vināśaṁkaroti | ete prabhāvāḥ etāvatkālaṁ tasya citte āsan | kintu teṣāṁ nāśāt sa sampūrṇaṁ nirvāṇasukhamanubhavati | sa karuṇāmayakarmabhiḥ guruṁ sevitumalapityucyate | evamatra 'karuṇāmayakarma' antardṛṣṭiṁ nirdiśati, yā mānasikadūṣaṇāt naraṁ citaṁ muktaṁ karoti |

tathā ca, 'kṣudratarachoṭikā'viṣayikī ṭīkā vadati - yadā sannyāsī pratyakṣajñānagamyaṁ viṣayaṁ pratyakṣaṁ jānāti tadā sa premamayaṁ manaḥ poṣayati | yadyapīdaṁ gabhirāntardṛṣṭidvārā - nirvāṇopalabdhidvārā prema sṛjati tathāpi sāmānyārthayuktā karuṇā asmin prasaṁge na āyāti - dhammapālena tadīyaṭīkāyāṁ viśuddhimārgaṁ vyākhyāsu viśadārthaṁ prakaṭitaḥ |

premakaruṇādayaḥ ye mānasikaguṇā indriyavadbhiḥ prāṇibhiḥ saha sambandhaṁ sthāpayanti te viṣayatvena na āyānti yadā dhyāninaḥ manaḥ nirvāṇaṁ labhate | kramikānuśāsanebhyaḥ uddhṛtasya prāguktasyānucchedasya ālocanāyām sāntardṛṣṭikaruṇāyāḥ rūpakāśritaṁ samīkaraṇaṁ sūcayati yat sadṛśabhāvāpannaḥ vyavahāraḥ kṣudratarachoṭikāṭīkāyāmasti | yā paravarttinīṁ ṭīkāṁ dhammapālasyābhimatena saha saṁgatisampannāṁ karoti |

ṭīkāṁ anusṛtya kathyate yat premamayī karuṇā paryāyatraye'vatiṣṭhate | tathā hi - prāthamikaparyāye, praveśaparyāye, samādhiparyāye ca | tathāpi 'karuṇāyāḥ' uparyuktaṁ rūpakāśritaṁ vyavahāramantareṇa, saṁvādeṣūllikhitāḥ sarve karuṇāsamparkitadṛṣṭāntāḥ niḥsaṁśayaṁ vā sasaṁśayaṁ vā samādheḥ praveśaparyāyasya athavā sthāpanāūlakaparyāyasya ca śaktyā saha virājante | idaṁ karuṇātmakatāyāḥ ca karuṇāyāḥca prayoge pārthakyaṁ karoti | dvitīyāṁ mānasiīmavasthāṁ sūcayati yā karuṇāśakti dhārayati - prāthamikaparyāyāt sthāpanāparyāyaṁ yāvat |

kramikānuśāsaneṣu gotamaḥ bhikṣūṇupadiśati yat karuṇayā vā mānasamuktyā vā saha tulanīyaṁ na karmāpi viṣayaṁ sa paśyati | karuṇāyāḥ krodhapratirodhasāmarthyamasti, krodhadūrīkaraṇasāmarthyamapi asti | (aṁguttaranikāya, 1.4) gotamaḥ bhikṣūn āha - yadi te muktipradhānāṁ karuṇāṁ prati sayatnaṁ manoyogaṁ dadati, tarhi krodho na jāyate athavā jātaḥ krodho'pi dūraṁ gacchati | ṭīkāyāmucyate prītiḥ kathaṁ manasaḥ muktiḥ bhavitumarhati |

manasaḥ muktirhi prītiḥ tathā karuṇā | eṣā eva karuṇā maṅgalakāmanayā indriyavadbhiḥ jīvaiḥ sahaḥ sambandhatvāt | kiñca, yataḥ sakaruṇaṁ manaḥ pratibandhakādiviruddhaguṇebhyaḥ muktaṁ bhavati, tataḥ ayaṁ vyāpāraḥ manasaḥ muktiriti kathyate | nirdiśya kathyate, kruddhajanasyāpi karuṇāyāṁ sañjātāyāṁ manasaḥ muktiḥ bhavati | asmin prasaṁge, kiyatā parimāṇena iyameva karuṇā tasyāḥ prāthamikaṁ rūpamapi viṣayopayogi | tathāpyatra, 'manaso muktiḥ' iti kathanena sa kevalaṁ karuṇāsthāpanāparyāyaṁ sūcayati |

(aṁguttaranikāyaṭīkā, 1.47)

yadi kaścijjanaḥ vipado'pareṣāmuddhārāya karaṇatvaṁ vrajati tarhi sa teṣāṁ 'muktiḥ' ityucyate | atra hetureva phalam | evañca, yadā karuṇā yathārīti dhyānamagnatāyai kṛṣyate, iyaṁ niścayena nivāraṇebhyaḥ manaḥ mocayati | yataḥ krodhānmanaso muktaye karuṇāyā viśiṣṭā paṭutāsti, tata iyaṁ phalanāma prāpnoti, 'manaso muktiḥ' |

prathamā nimagnatā nivāraṇebhyo muktā | asyāḥ pañca mukhyāni upādānāni santi | tathā hi - vastuni prāthamikamanaḥsaṁyogaḥ (vitakka), vastuni manoyogasthāpanam (vicāra), prītiḥ (pīti,) sukham (sukha), samādhiḥ (samādhi) ca | (visuddhimaggaḥ 4.107) gabhīraḥ samādhiḥ atyantamānandaḥ ceti anayoḥ miśraṇena mānasikī daśā asvābhāvikī iti dṛśyate | svābhāvikīṣu avasthāsu, yadā eko naro manaḥsaṁyogaṁ karoti, tadā etāvanniṣpeṣaṇaṁ tiṣṭhati yat paramasukhaṁ na sambhavati | prāthamikanimagnatālābhāya vinayanavyāpāre sā śikṣā kriyate yatra praceṣṭāyāḥ śaktiḥ ca samādheḥ sthiratā ca ityanayoḥ madhye samatā sthāpyate | phalataḥ, tīvrasya atha ca udvegamuktasya manasaḥ samādhiḥ sambhavati | asyāmavasthāyā paramasukhasya navīnābhijñatā jāyate |

yathāyathasamādhaye samatāsampannapraceṣṭayā prayojanamasti | tatprakṛtiviśleṣaṇāya viśuddhimārge buddhaghoṣaḥ ekaṁ sundaraṁ dṛṣṭāntaṁ dadāti | bhāratīyāḥ śalyavidaḥ jale bhāsamāneṣu padmapatreṣu śalyakriyākaraṇāya śikṣāṁ dadati | (visuddhimagga, 4.68) atyutsāhī śikṣārthī tatpatraṁ nimagnaṁ karoti athavā tatpatraṁ sampūrṇaṁ dvidhā kṛntati | bhītipravaṇastu padmapatre balasya prayogāya samartho na bhūtvā tatpatrakarttanāya vyartho bhavati | atra saphalasya śikṣārthinaḥ samatāsampannā śaktirasti | sa padmapatraṁ nimagnaṁ na kṛtvāpi tatpatraṁ sampūrṇaṁ karttitumarhati | evañca samādhilābhapraceṣṭā samatāsampannā bhavet | tatra atyudvegastathā atigurutā na sthāsyati, punaśca, na sthāsyati atilaghutā tathā svapnālutā | samarūpasampannasamādhilābhāya vinayaśca yatnaśca karaṇīyau | ata eva paramasukhena saha muktapremāsvādaḥ durlabhaḥ |

mānasikaviṣayadhyānakāle 'prāthamikamanaḥsaṁyogaḥ' (vitakka) samabhāvenaiva dhyānagatavastuṣu manasaḥ ca ānuṣaṁgikamānasikaviṣayāṇāṁ ca sthāpanaṁ karoti | samādheḥ asmin paryāye idameva eṣāṁ mānasikānāṁ viṣayāṇāmapūrvaṁ vaiśiṣṭyam | pratyuta, āsaktiḥ mānasavastūni ākarṣati | (visuddhimagga, 14.162) kiñca, āsaktiḥ sarvadā vyākulatayā saha vartate yatra vihvalatāyāḥ prāvaṇyaṁ dṛśyate | āsaktyā sthāyihatāśābodhaḥ saṁśliṣyate, yata āsaktyāḥ sadāvarttamānā sahacarī vyākulatā sābhiprāyamilanasādhakalakṣyasya upalabdhaye pratibandhakatāṁ sṛjati |

prāthamikamanaḥsaṁyogasya (vitakka) 'sthāpanam' (appana) iti ākhyāpi tiṣṭhati | yasmāt vastuṣu manaḥsthāpanaśaktirasya vartate | (majjhimanikāya, 3.73) | tathāpi, manasaḥ ca mānasaviṣayāṇāṁ a dhyānamagnatāśaktirasti tataḥ, manasā saha te sarve viṣayāḥ sthāpanābhidhānena viśiṣyante | evamuparyuktāyāṁ ṭīkāyām, 'sthāpanā' (appana) dhyānamagnatāparyāyagatakaruṇāṁ sūcayati yatra sadṛśī śaktirasti |

manomuktisādhanāya karuṇāyai vā dhyāninā puruṣeṇa avalambanīyāḥ paryāyā visuddhimagge vistareṇālocitāḥ | (9maḥ adhyāyaḥ) samāsataḥ, poṣaṁ gatāyāḥ karuṇāyāḥ sāmānyīkaraṇārthaṁ tathā niviḍatāpādanārthaṁ paddhatistatra varṇitā | navadīkṣita ātmānaṁ gṛhītvaiva sādhanāmārgābhimukhaṁ gantumarabhate | sa icchati 'ahaṁ sukhī bhavāni, ahaṁ varānmukto bhavāni' iti | tataḥ, sa yathā sukhī bhaviṣyatīti kāmayate, tathā anye'pi kāmayante iti avabudhya sa svabhāvataḥ apareṣāṁ maṅgalaṁ kāmayate | tataḥ, sa priyadharmaguruṣu anyatamāya karuṇāṁ poṣayitum ārabhate | idamucyate yat abhyāsakārī tadīyagurudevasya utsāhavardhakaṁ priyaṁ vākyaṁ smṛtvā, praśaṁsanīyavyavahāram dṛstvā, upayuktaśikṣaṇaṁ prāpya ca anāyāsenaiva tasmai karuṇārpaṇāya samartho bhavati | tataḥ abhyāsakārī paryāyakrameṇa priyamitrāya karuṇārpaṇāya ceṣṭate | (navadīkṣitānāṁ kṣetre viparītaliṅgatā parityājyā) tathā ca ceṣṭate nirapekṣajanāya ca śatrumanobhāvāpannajanāya cāpi | ayamāśayaḥ - sa sarveṣu janeṣu karuṇāyā vistārāya tadīyacittaṁ sampūrṇaṁ namanīyaṁ dakṣaṁ ca sādhayati | atredaṁ sambhavati yat abhyāsakārī śatrubhāvāpannaṁ janamanusmṛtya ātmani śatrutāṁ poṣaiṣyati, asya pratirodhāya, jātavairasya anyatra sthāpanāya tathā tat sambhāvanāhrāsāya buddhaghoṣaḥ katividhān vimarśān kathayati | atra eṣu vimarśadayamālocyate |

prathamataḥ, naraḥ tadīyakarmaphalamuttarādhikārāt prāpnoti | (visuddhimagga, 9.23-24) abhyāsakārī yadi vairaṁ poṣayati tarhi sa paryavekṣate yat sa tatkṣaṇāt vidveṣamiśritaṁ mānasikaṁ duḥkhaṁ prāpnoti | (visuddhimagga 14.92) punaśca, sa bhaviṣyati adhikataravairasṛṣṭaye hetūnāviskaroti | tasmāt, maraṇāt paraṁ duḥkhamaya-punarjanma yathā bhavati tathā ca vyāhatā bhavati ādhyātmikasamṛddhiḥ | atra sa yadi vairaṁ tyajati, tarhi sa svayaṁ vidveṣamiśritaānasikakaṣṭāt mukto bhaviṣyati | kiñca, sa bhaviṣyati svalpavairasṛṣṭaye hetūn sṛjati | tena tasya punarjanma sukhakaraṁ bhavati, ādhyātmikī samṛddhirapi bhavati | api ca, yadyapi kaścid vairī uparyuktaiḥ sarvaiḥ upāyaiḥ abhyāsakāriṇamapakarttuṁ yāti, tathāpi vairijanaṁ prati pratihiṁsā na karttavyā | yataḥ kaścit janaḥ aparasya yatparimāṇamapakāramicchati tadapekṣayādhikataraṁ duḥkhaṁ sa prāpnoti, prāpsyati ca pratītyasamutpādatatasya prabhāvāt |

dvitīyataḥ, naitādṛśaḥ ko'pi janaḥ yaḥ kasmiṁsicit samaye kasyāpi na mātā pitā bhaginī bhrātā vā bhavati | (visuddhimagga, 9.36) yasmāt punarjanma asmākaṁ paścāt anirdiṣṭakālaṁ vitatya tiṣṭhati, tasmāt adya pṛthivyāṁ na ko'pi janaḥ asti yo'smākaṁ niviḍaṁ sambandhaṁ nāgataḥ | asmākaṁ mātṛrūpeṇa yā vyaktiḥ ekadā asmān tasyāḥ aṅke sthāpayitvā, āpattiśūnyānasmān pariṣkṛtya, sarvavidhamapacayaṁ svīkṛtya asmān sayatnaṁ pālayāmāsa, atha ca tāṁ prati adhunā vayaṁ śatrutāṁ poṣayāmaḥ | pitṛrūpeṇāyaṁ janaḥ asmākaṁ pālanāya dīrdhaṁ kālaṁ kaṭhoraṁ śramaṁ cakāra | asmākaṁ bhaginīrūpeṇa vā bhrātṛrūpeṇa vāyaṁ jano vividhaiḥ upāyaiḥ asmākaṁ sahāyatāṁ jagāma | evam, etādṛśaṁ janaṁ prati vairaṁ na karttavyam, yataḥ atīte kāle sa janaḥ asmākaṁ kṛte upakāraṁ cakāra |

evaṁvidhābhiścintābhiḥ manaḥsaṁyogāt abhyāsakārī śatrujanaṁ prati karuṇāpoṣaṇakāle jātakrodhasyānyatra sthāpanāya paṭutaraḥ jāyate |

śatrutāyā vināśaṁ kṛtvā tathā kāṁścit mānasikīṁ samatā prāpya abhyāsakārī taṁ prati karuṇāṁ pālayitum agrasaro bhavitumarhati | yāṁ karuṇāṁ sa ātmane anubhavati, gurudevāya, nirapekṣajanāya cānubhavati sā karuṇaiva asmai janāya karttavyā abhyāsakāriṇā janena | evaṁ so'bhyāsakārī eteṣāṁ viṣayamadhikṛtya karuṇāsaṁkrāntāṁ tīvrāmabhijñatāmavaśyameva racayet | tataśca, sa śatrujanaṁ prati karuṇāṁ nayati | anena abhyāsena dhyānī puruṣasḥ svabhāvata eva sarvajīvahitecchayā karmāṇi ācarituṁ yatate |

yadi abhyāsakārī ātmani, priyamitre, nirapekṣajane, śatrāvapi karuṇāṁ pālayituṁ saphalo bhavati, tarhi tena ātmaparabhedabādhaḥ bhagnaḥ jātaḥ iti ucyate | (visuddhimagga, 9.40-42) ayaṁ vyāpāraḥ praveśaparyāyagatakaruṇālābhaṁ sūcayati | tataḥ abhyāsakārī karuṇāyāḥ sthāpanaparyāyaṁ yāti | tena karuṇā gabhīrā ca ekaniṣṭhā ca bhavati | tatra praveśakṣamā śaktirasti ityucyate | tataḥ abhyāsakārī tathārīti karuṇāyāḥ parisaramāgatānāṁ jīvānāṁ saṁkhyāṁ vardhayati | tathā ca sa uttarottaraṁ sārvalaukikaṁ paryāyaṁ yāvat karuṇāṁ netuṁ yatate |

sagotrīyavacaneṣu ātmā manibhaddaḥ gotamaṁ prati ślokaṁ vadati -

manasvī janaḥ sarvadā bhāgyavān |

manasvī janaḥ sukhaṁ paśyati |

manasvijanāya āgāmikalyaṁ sundarataram |

sa vairāt pramucyate |

(saṁyuttanikāya, 1.208)

gotamaḥ prativadati -

manasvī janaḥ sarvadā bhāgyavān |

manasvī janaḥ sukhaṁ paśyati |

manasvijanāya āgāmikalyaṁ sundarataram |

sa vairānna pramucyate |

sa hānihīnatāyāṁ nandati 

samagraṁ divasaṁ samagrāṁ rajanīṁ ca

sa sarveṣu jīveṣu snihyati |

tasya kasyopari vairaṁ nāsti |

(saṁyuttanikāya, 1.208)

gotamasya ślokā nirdiśanti yat yo jano manasvitāyāḥ anuśīlanaṁ karoti sa vairāt na mukto bhavati | kintu yo janaḥ hānihīnatāyāṁ nandati sarvadā, sarveṣu jīveṣu ca snihyati sa vairānmukto jāyate | kasyacijjanasya cintā tiṣṭhati ahaṁ manasvīti | kiyatā parimāṇena iti na viṣayaḥ | sa vairāt na mukto bhaviṣyati iti ṭīkā svīkaroti | (saṁyuttanikāyaṭīkā, 1.305) ṭīkā viśliṣyati yat buddhenoccārite dvitīye padye uddiṣṭo janaḥ arhatpuruṣaḥ | sa prema ca karuṇāṁ ca manasi pālayati | sa eva vairāt mukto bhavati | asyāḥ ṭīkāyāḥ ko'rtha ?

viśuddhimārgamanusṛtya kathyate yat manasvitā sāvadhānatā vā hitakaro mānasikaḥ viṣayaḥ | (visuddhimagga, 14.133) ṭīkāsu ayaṁ niścayo (savitarkamucyate kasmiṁścidupaṭīkāyām) yat hitakaramānasikaviṣayāḥ ahitakaramānasikaviṣayaiḥ saha sthātuṁ na śaknuvanti | yadā manasvitā vā sāvadhānatā vā ityākhyaḥ hitakaro mānasiko viṣayaḥ asthāyibhāvena upasthitastiṣṭhati tadā ko'pi ahitakaro mānasiko viṣayo na tatra sthātum arhati | evaṁ yadi abhyāsakārī purvatanakrodhamuhūrttaṁ cintayati, tarhi tasya manaḥ varttamāne muhūrtte svabhāvata eva krodhānmuktaṁ bhavati | sa hitakaramanoyuktaḥ yadā bhavati tadā sa trayodaśamānasikaguṇaiḥ anvitastiṣṭhati | te sarvadā hitakaramanasā saha varttante | tathā hi - pratyayaḥ, sāvadhānatā, vivekaḥ, lajjā, ghṛṇāśūnyatā, nirlobhatā, samaprāṇatā, śāntacittatā, laghutā, namanīyatā, dakṣatā, viśeṣajñatā, ṛjutā | (visuddhimagga, 14.133) saḥ anubhavadvayasya ekatarasyābhijñatāṁ labhate | tathā hi mānasikaṁ sukhaṁ samavṛttitā ca | etau anubhavau hitakaramanasā anvitau tiṣṭhataḥ | (visuddhimagga, 14.83)

yo'bhyāsakārī manasvitāṁ sāvadhānatāṁ vā poṣayati, sa bhaviṣyati kāle sadṛśīṁ hitakarīṁ pravaṇatāṁ sṛjati, īdṛśasya janasya kṛte 'āgāmikalyaṁ sundarataram' iti | tathāpi, gotamasya mate, manasvitayā śatrutāyāḥ anyatra sthapanaṁ na paryāptam, manasvī sāvadhānī vā janaḥ śatrutāyā muktaḥ na bhavati |

anyeṣu prasaṁgeṣu karuṇā mānasamuktiriti kathyate | atra hetuḥ - dhyānamagnatāparyāye mānasamuktau satyāṁ sā muktiḥ alpakālaṁ manaḥ krodhamuktaṁ karoti | (aṁguttaranikāya ṭīkā, 1 maḥ, 47)

yo'bhyāsakārī dhyānamagnatāparyāyaṁ vyāpya dakṣatayā karuṇāṁ poṣayati, sa svayaṁ krodhamukto jāyate | tathā ca, dhyānamagnatayā saha paramasukhaṁ bhuñkte | api ṭīkākārāḥ gotamoktaślokasya nimnarūpāṁ vyākhyāṁ kurvanti tathā hi - vairibhāvāt yathāyathaṁ mānasamuktisādhanāya karuṇā dhyānamagnatayā poṣayitavyā | eṣā sambhāvanā parityaktuṁ śakyate | yataḥ, manasvitā anyatra sthāpanena manaḥ kevalaṁ svalpakālaṁ vairāt muktaṁ karoti | eṣā manasvitā na vairāt santoṣāvahā muktiḥ | evameva karuṇā avadamanena svalpakāmaṁ mānasamuktiṁ sādhayati | eṣāpi vairāt santoṣāvahā muktiḥ bhavituṁ nārhati |

ṭīkā tu pṛthagbhāvamavalambate | ṭīkā vyākhyāti yat prathame śloke uddiṣṭaḥ janaḥ adhunāpi 'ahaṁ manasvī vā sāvadhānī vā' iti cintayā manasvitānuśīlanaṁ karoti (saṁyuttanikāya, 1.305) tena na ātmano'sārā prakṛtiḥ upalabdhā | sa nopalabdhiṁ karoti yat, manasvitānuśīlane, sāpekṣaviṣayaḥ aparasāpekṣaviṣayaṁ paśyati (visuddhimagga, 20.83) sa nopalabdhiṁ karoti yat kevalamanityā mānasikāḥ śārīrikāśca padārthā vartante | tatra kasmiṁścidapi padārthe na cirasthāyī ātmā dṛśyate | īdṛśo janaḥ bhrāntaṁ mataṁ, padacetanāmākāṅkṣāṁ ca na nirākartuṁ śaknoti (visuddhimagga, 20.83) sa āśābhagnaḥ sañjātavairāt na mukto bhavitumarhati |

dvitīye śloke uddiṣṭo janaḥ (abhyāsakārī) sampūrṇamuktārhatpuruṣa iti vyākhyāyate | sa sarvavidhasāpekṣavastūnāmanityatvaṁ pratyakṣīkaroti | so'nubhavati yat paramārthataḥ nityaḥ sārabhūtaḥ ca 'aham' nāsti, yo'haṁ daihikabhūteṣu manasi vā sarvatra dṛśyate | saḥ 'ahamasmi' ahamasmi mamansvī' - evaṁvidhayā cintayā na punaḥ baddhaḥ tiṣṭhati | (saṁyuttanikāya, 3.126-32) arhatpuruṣaḥ vaireṇa saha sarvavidhamānasikadūṣaṇebhyaḥ ātmānaṁ citaṁ moktumarhati | (visuddhimagga, 22.64-77, 122) sa sarvadā prema ca karuṇāṁ ca pālayitumalam | vairāt tasya muktiḥ paripūrṇā |

krakacadṛṣṭāntasaṁvāde gotamaḥ vividhāsu avasthāsu kāruṇikacittalālanena prayojanamupadiśati | (majjhimanikāya, 2.126-29) buddhaḥ bhikṣūnāha yat teṣāṁ sambodhanaṁ pañcadhā bhaviṣyati | tathā hi - upayuktasamaye athavā anupayuktasamaye, satyamanusṛtya athavā asatyamanusṛtya, kārkaśyena athavā mādhuryeṇa, lābhajanakatayā athavā alābhajanakatayā, kāruṇikacittavadbhiḥ athavā krodhayuktaiḥ | gotamaḥ bhikṣūn jñāpayati yat yenopāyenaiva teṣāṁ sambodhanaṁ bhavatu vā na vā, te karuṇāmayaṁ cittaṁ pālayeyuḥ | sa teṣāṁ vinayanaṁ viśliṣyati - 

asmākaṁ cittāni unmārgagāmīni na bhavantu | vayaṁ kuvākyaṁ na vadiṣyāmaḥ | vayaṁ parebhyaḥ hitāya sahānubhava poṣayiṣyāmaḥ | asmākaṁ cittāni prītisnigdhāni bhaviṣyanti, krodhamuktāni bhaviṣyanti | cittagatakaruṇayā vayam āhvāyakena janena saha sambandhasya chedaṁ na kariṣyāmaḥ | samagraṁ jagadasmākaṁ kāruṇikacittānāṁ gantavyaṁ sthalam | tena jagatā saha asmākaṁ sambandhaḥ dṛḍhaḥ bhavatu | cittāni bhavantu praśāntāni, vairāt muktāni, viśālāni, vistṛtāni, parimāṇaśūnyāni ca | (majjhimanikāya, 1.127) yādṛśī karuṇā bhikṣūṇāṁ tiṣṭhatu tāmeva bhiksavaḥ janāya poṣayet | tataśca karuṇāyāḥ sāmānyīkaraṇaṁ karttavyam |

ṭīkā yathāśabdaṁ vyākhyāti - 'samagram' sarvasacetanajīvasametam, 'jagat' sacetanānāṁ jīvānāṁ sthānam, 'viśālam' yasya viṣayatvena sacetanajīvagaṇastiṣṭhati, 'vistṛtam' astitvarakṣāyai vistṛtā bhūmirasti, 'parimāṇaśūnyam' yataḥ idamutkṛṣṭam, vairānmuktam krodhaṁ vinā, 'nirudvignam' duḥkhaśūnyam | (majjhimanikāyaṭīkā, 2.200)

atra varṇitaṁ cittaṁ vistṛtam, yasmāt astitvasūcakasamagrabhūmirevāsyādhikāre vartate, rūpamayaṁ tathā rūpahīnaṁ jagat | (viśuddhimagga, 4.23, 12) yadā cittaṁ dhyānamagnatāparyāyaṁ yāvat kṛṣṭaṁ bhavati, tadā tat cittaṁ jagatparivartanaṁ karotīti kathyate | idaṁ rūpamayaṁ sūkṣmajagat praviśati yadi dhyānamagnātāyāḥ prathamaparyāya - catuṣṭayaṁ vyāpya kṛṣyate | athavā idaṁ rūpahīnaṁ sūkṣmataraṁ jagat praviśati yadi ādhikyena kṛṣyate | anena jagatā saha anvitasya manasaḥ avasthā vistṛtāḥ | yataḥ svalpakālamapi dūṣaṇaparihārāya mahat sāmarthyamasti; api ca, tatpakṣ mahadupāyanamapi asti | (ṭīkā, 58) yasmāt karuṇā dhyānamagnatāyāḥ ādyaparyāyatraye sthātumarhati (visuddhimagga, 11.111) tasmāt atra vistṛtapadena trayāṇāmekatamaṁ budhyate |

atra prabandhe, karuṇāmayaṁ cittaṁ 'parimāṇaśūnya'miti api varṇyate | sāmānyataḥ, yaḥ samādhiḥ sādhu kṛṣyate tathā dhyānamagnatāyāḥ prathame paryāye tiṣṭhati, anyeṣu paryāyeṣu api, sa samādhiḥ parimāṇaśūnyaḥ iti kathyate | (visuddhimagga, 3.20) prathamaparyāyamantareṇāpi uccataraparyāye samādhiḥ etāmākhyāṁ prāpnoti, yataḥ asmin samaye samādhiḥ indriyatṛṣṇādimayajagataḥ sarvavidhasīmāvaddhatābhyaḥ muktaḥ bhavati | (ṭīkā, 2.58-89) yā iyam ākhyā dhyānamagnatāparyāyagatasamādhiṁ nirdiśati sā tatraiva paryāye karuṇānvitacittaṁ sūcayati |

evamasmin saṁvāde gotamo bhikṣūnupadiśati yat te dhyānamagnatāparyāyaṁ yāvat karuṇāṁ poṣayeyuḥ | yadi te dhyānena kiyatā parimāṇena - karuṇākarṣaṇe saphalāḥ bhavanti tarhi teṣāṁ cittāni karuṇayā yujyante, sakaruṇaiḥ aparaiḥ guṇaiḥ api (visuddhimagga, 12.30) dhyānaparavarttisamaye te hitakaracittena saha bhārasāmyaṁ sthāpayanti tathā ca mānasikaṁ sukhaṁ vā samavṛttitvaṁ vā anubhavanti | teṣāmuparodho duḥsādhyaḥ |

krakacadṛṣṭānte gotamaḥ kāruṇikacittasya balasya ca sthāyitvasya ca dṛṣṭāntaṁ kathayati | sa bhikṣūn pṛcchati - ko janaḥ yuṣmāsu khananena vā mūtratyāgena vā pṛthivyā vināśaṁ kartuṁ samarthaḥ bhaviṣyatīti | neti teṣāṁ prativacanamāsīt | yasmāt pṛthivī gabhīrā aparimeyā ca (appameyya) | tataḥ gotamaḥ pṛthivyāḥ abhedyatā kāruṇikacittasya śaktiḥ ityanayoḥ madhye tulanāṁ pradarśayati | sa bhikṣūnāha - api ko'pi bhikṣuḥ pañcasu upāyeṣu anyatamamavalambya apareṇa saha ālapet ? api sa premamayaṁ cittaṁ pālayet ? athavā api te karuṇārdrahṛdayena aparajanena saha sambandhaṁ sthāpayet ? bhikṣubhiḥ nimnoktopāyena vinayanaṁ kartavyaṁ -

sarvaiḥ jīvaiḥ saha yat jagat tat sarvameva kāruṇikacittasya lakṣyasthalaṁ vidhāya vayaṁ cittena samagreṇa jagatā saha sambandhaṁ sthāpayitumalam | jagadivedaṁ cittamakṣobhaṁ vairānmuktaṁ viśālaṁ vistṛtaṁ parimāṇaśūnyaṁ ca | (majjhimanikāya, 1.127)

yathā ko'pi janaḥ khanitreṇa ca pātreṇa ca viśālapṛthivīvināśāya na samarthaḥ bhavati, tathā pañcavidhāni vacanāni pratikūlatayā karuṇārdracittavantaṁ janaṁ abhibhavituṁ na śaknuvanti | (majjhimanikāya, 2.200) pṛthivī yathā ākramaṇaṁ nirākaroti gabhīratvāt aparimeyatvāt ca, tathaiva karuṇārdracittam |

tadvat, gotamaḥ bhikṣūnapadiśati yat te karuṇāṁ pālayiṣyanti | tathākaraṇena teṣāṁ cittamakhaṇḍadeśavat avarṇanīyaṁ bhaviṣyati, gaṅgāvat bhaviṣyati adahanīyam | ūrṇāmayakhaṇḍena gharṣaṇāt susyūtaḥ viḍalacarmapuṭaḥ karkaśaḥ na bhavati | bhiksavo yadi imamupadeśamanusaranti, tarhi teṣāṁ cittaṁ sahasā pralubdhaṁ, pradīptaṁ karkaśaṁ ca na bhaviṣyati |

sagotrīyavacaneṣu gotama upadiśati yat yasmin gṛhe bahavaḥ strīlokāḥ kintu atyalpāḥ puruṣāstiṣṭhanti, tat gṛhamanāyāsena ākrāntaṁ bhavati | tadvat, yo bhikṣuḥ karuṇārūpamanomuktiṁ na sādhayati sa niścitamamānuṣībhiḥ śaktibhiḥ upadrutaḥ bhavati | (saṁyuttanikāya, 2.254) anyataśca, yasmin gṛhe bahavo narāḥ kintu atyalpā nāryyaḥ tiṣṭhanti, tadgṛhaṁ sahasā dasyubhiḥ ākrāntaṁ na bhavati, tathā yo bhikṣuḥ karuṇārupamanomuktiṁ sādhayati saḥ amānuṣībhiḥ śaktibhiḥ abhibhūtaḥ na bhavati | tataḥ sa bhikṣūn karuṇānuśīlanāya upadiśati |

saṁvādānāṁ pañcamasaṁgrahe 'karuṇāsaṁvāde' gotamaḥ bhikṣūnupadiśati kathaṁ dhyātavyamiti, yena dhyānena duṣṭagrahabhayaṁ na tiṣṭhati, bhikṣavaḥ taiśca upadrutāḥ na bhavanti (khuddakapāṭha 232-35)-

lābhajanakeṣu abhyāseṣu dakṣaḥ janaḥ kiṁ kuryāt

yadā sa śāntipūrṇāṁ daśāṁ jānāti ?

sa samarthaḥ, sajjanaḥ, saralo'thaca dṛḍhaḥ,

grahaṇakṣamaḥ, namanīyaḥ vinītaḥ,

santuṣṭaḥ, sukhena puṣṭaḥ bhavet,

svalpakarmabhiḥ svalpavastubhiḥ,

samarthaiḥ indriyaiḥ, jñānī

karmaṇi vivicya saṁsāriṇaścānukṛtya sa kadāpi na nīcācaraṇamācaret |

tadācaranaṁ jñānijanakartṛkaguṇadoṣavivecanaṁ janayati |

(sa etāḥ kāmanāḥ pālayet)

'sarve jīvāḥ sukhaṁ nirbhayaṁ ca vasantu |

te sarve hṛdayena sukhinaḥ bhavantu |

ya eva prāṇavān jīvaḥ, 

sthiro vā asthiro vā vyatikramamantareṇa,

dīrgho'thavā viśālaḥ

madhyamo hrasvaḥ sūkṣmo'sūkṣmo vā

dṛśyo vā adṛśyo vā,

dūravarttī vā nikaṭavartī vā

jīvo yo vā janiṣyate

te sarve hṛdayena sukhino bhavanti |

ko'pi janaḥ aparaṁ janaṁ na pratārayet |

ko'pi janaḥ kasyāpi samīpe kutrāpi ca 

sammānāt garvito na bhavet |

kenāpi anyajanahānicintā na karaṇīyā |

krodhād vā vidveṣād vā

sarvān jīvān prati asīmaṁ cittaṁ pālayet |

yathā mātā svīyajīvanavyayenāpi ekamātraṁ putraṁ rakṣati |

asīmaṁ premamayaṁ cittaṁ poṣayet 

bādhaṁ krodhaṁ virodhaṁ vāntareṇa

samagraṁ jagat prati 

upari, adhaḥ, pārśvāt pārśvāntaram ca |

daṇḍāyamānāvasthāyāṁ, vacaraṇe, upaveśane śayane vā sa manasvitāmavalambya dṛḍhasaṁkalpo bhavet |

atrāyamevodātto bhāvaḥ prakīrtitaḥ |

mithyāmataṁ parihāya

satyamācaraṇaṁ tathā satyadṛṣṭimavalambya

kāmyavastuṣu āsaktiṁ dūrikṛtya

sa nūnaṁ na navagarbhaṁ gamiṣyati |

(khuddakapāṭha, 8-9)

ṭīkāyā mate yadā bhikṣāvaḥ uktasaṁvādagataviṣayamavagatya tasya upadeśān anusaranti tathā karuṇāṁ poṣayanti tadā vighnakāriṇaḥ devāḥ kamapi vighnaṁ na sṛṣṭvā santuṣṭāḥ sukhinaḥ sahayoginaḥ sahāyakāśca bhavanti | (khuddakapāṭha, 252) evaṁ daivaśaktīnāmabhibhavāya karuṇāyāḥ sāmarthyamasti viśākhānāmadheyasya bhikṣoḥ upākhyānenāsya matasya samarthanaṁ kriyate, yasya karuṇāśīlanāt amānuṣyaḥ śaktayaḥ tasya sannidhau parasparaṁ śāntipūrṇabhāvena vasanti | (visuddhimagga, 1.64-69) tāḥ śaktayo yadi karuṇānuśīlanakāribhiḥ bhikṣubhiḥ saha sahayogitāṁ na kurvanti, tathāpi tā bhikṣūnapakarttuṁ na śakṣyanti | saṁgotrīyavacaneṣu gotamo vadati - yadi amānuṣyaḥ śaktayaḥ karuṇārūpamanomuktisādhanakāriṇāṁ bhikṣūṇām upadravaṁ kurvanti, tadā vā eva pariśrāntā bhaviṣyanti | (saṁyuttanikāya, 2.265)

tathāpi, abhyāsakārī bhayādvā dāsyād vā amānuṣībhiḥ śaktibhiḥ sṛṣṭādupadravādrakṣaṇaṁ na kāmayate | varaṁ bhayāsaktigarvādīn doṣān parityajya manomuktirūpakaruṇāṁ karṣati - udāttabhāvam | (aṁguttaranikāyaṭīkā, 2.47; visuddhimagga. 9.44) tataḥ tasya cittaṁ sthiraṁ sāmyāpannaṁ tathā paramasukhamayaṁ bhavati | (viśuddhimagga. 9.111) tathā ca tat cittaṁ sarvavidhamānasikavipattipratirodhakāri bhavati |

idamucyate yat abhyāsakārī kāyikopadravādapi rakṣyate | (visuddhimagga, 9.72; 12.30-35) tathā hi - sāmānyā nārī sapavatī gotamasya pradhānā śiṣyā āsīt | karuṇānuśīlanaṁ kurvatī sā karuṇayā svīyahānipratirodhāya samarthā āsīt | (aṁguttaranikāya, 2.26) tasyā ānugatye aviśvāsī san tasyāḥ svāmī vāṇena tāṁ antumudyato'bhavat | kintu sasakhī samavatī premṇā karuṇayā ca svāminaṁ mugdhamakarot | ataḥ sa īpsitaṁ vadhaṁ samāptuṁ na śaśāka | (viśuddhimagga, 12.35) tathāpi, samavatī svayaṁ vyatikramatvaṁ bhajati | sā karuṇānuśīlane nipuṇā satyapi avaśeṣe tatkṛtahānikarakāryaphalāt agnidāhena amriyata |

abhyāsakāriṇaḥ karuṇā aparajanamanobhāvaṁ kalyāṇābhimukhaṁ kartuṁ samarthā iti spaṣṭo dṛṣṭāntaḥ saṁvādeṣu yadyapi nāsti, tathāpi karuṇāyā īdṛśī śaktirasti iti viśuddhimārge kathyate | samādhaye catvāriṁśadvastuṣu anyatamasya upari yathāyathaṁ dhyātumārabhate abhyāsakārī | athavā antardṛṣṭisamunnataye yatate | tasmāt prak sa nimnoktopāyena karuṇāṁ pālayedityupadiśyate |

dhyānaviṣayaṁ gṛhītā bhikṣuḥ prathamataḥ upāsanālayasaṁśliṣṭānāṁ bhikṣūṇāṁ sampradāyasya sīmāṁ nirdeśet | tataḥ sa teṣāṁ kṛte evaṁvidhayā cintayā karuṇāṁ pālayet - 'te sukhino bhavantu, muktāśca bhavantūpadravāt' iti | tataḥ sa grāmasthānāṁ devatānāṁ kṛte karuṇāṁ pālayet | tataḥ sa netṛsthānīyānāṁ janānāmupuri karuṇāṁ poṣayet ye janāḥ tasmai khādyādiṁ dadati | tataśca sarveṣāṁ manuṣyāṇāṁ tathā jīvānāṁ kṛte karuṇānuśīlanaṁ kuryāt |

upāsanālayasaṁśliṣṭabhikṣūṇāṁ kṛte pālitayā karuṇayā sa tasya sahacareṣu komalahṛdayatāṁ janayati | te ca ekatra tena saha sukhena vasanti | upāsanālayasaṁśliṣṭānāṁ devatānāṁ kṛte pālitayā karuṇayā tā devatāḥ komalahṛdayāḥ satyaḥ yathāyathaṁ rakṣaṇena taṁ sampūrṇaṁ rakṣanti | netṛsthānīyānāṁ grāmavāsināṁ kṛte pālitayā karuṇayā te komalahṛdayāḥ santaḥ yathāyathaṁ sayatnaṁ tasmai āvaśyakadravyadānena sevante | mānavatāṁ kṛte pālitayā karuṇayā te mānavāḥ svacchahṛdayā bhavanti | tataḥ, sa yadā parivrajati tadā te na avajñāṁ pradarśayiṣyanti | sarveṣu jīveṣu karuṇāyāṁ pālitāyāṁ bhikṣuḥ sarvatra nirbādhaṁ gantuṁ samartho bhavati, te na pratibandhakatāṁ sṛjanti | (visuddhimagga. 3.58)

uparyuktānuśīlane bhayamasti, āsaktiḥ asti | taddvayena hitakaramanuśīlanaṁ doṣayuktaṁ bhavitumarhati | tathāpi, bhārasāmyavivekaviśvāsaiḥ anuśīlanaṁ karttayam | dhyānaviṣayatvena aparaviṣayasya grahaṇāt prāk anayā rītyā abhyāsakārī karuṇāṁ khalu pālayiṣyati | sādhāraṇakarmāṅgatena saḥ avaśyamevaivamācaret (visuddhimagga, 3.59) anuśīlanagatayathāyathaprasaṁgasthāpanāya | premakaruṇānirbharaṁ dhyānaṁ bhūmirvā mṛttikā vā yatra samādhikarṣaṇaṁ vā antardṛṣṭikarṣaṇaṁ vā kriyate | samyag jñānalābhāt paramapi evaṁvidhaṁ karṣaṇam avyāhataṁ tiṣṭhati | (aṁguttaranikāya. 2.282-284)

viśuddhimārgāt uparyuktyanucchedaḥ saṁvādeṣu vā ṭīkāsu vā kevalaṁ dṛṣṭāntaḥ yatra spaṣṭam ucyate yat karuṇāyāḥ dhyānātmakamanuśīlanaṁ sapadi sukhena aparajanamanobhāvaṁ prabhāvitaṁ karoti | iyaṁ śikṣā dhyānamagnatāyāṁ kṛṣṭāṁ karuṇāṁ prati asāmānyāṁ mātrāṁ prakāśayati | abhyāsakāriṇo'pareṣāṁ sāhāyyaṁ kartuṁ śaknuvanti, na kevalaṁ śikṣayā, bhikṣāgrahaṇena, dharmīyajīvanagatadṛṣṭāntasthāpanena, api tu karuṇāsamparkitadhyānātmakonnatisādhanena | sambhavataḥ, idameva sahānubhūtiśīlānandakarṣaṇamityucyate |

kramikavacaneṣu gotamo vyākhyāti yat kaścid bhikṣuḥ sarpeṇa dāruṇaṁ daṣṭo'bhavat, yataḥ sa karuṇārdracittena sarpāṇāṁ kulacatuṣṭhayena saha sambandhaṁ na sthāpayāmāsa | (aṁguttaranikāya, 2|72-73) gotama āha - bhikṣuṇā karuṇārdracittena sarpāṇāṁ kulacatuṣṭayena saha samparke sthāpite sati sa na daṣṭo'bhaviṣyat | evaṁ sarpadaṁśanāt ātmanāṁ rakṣaṇāya abhyāsakāriṇaḥ sarpāṇāṁ kulacatuṣṭayena saha karuṇāmayacittena samparkaṁ sthāpayet evameva cintayitvā -

karuṇā me'sti virupakkānāṁ kṛte

karuṇā me ca erāpatānāṁ kṛte

karuṇā me'sti chavyaputtānāṁ tathā kaṇhāgotamakānāṁ kṛte |

karuṇā me'sti padaśūnyānāṁ kṛte |

tathā ca padadvayayuktānāṁ kṛte |

karuṇa me'sti padacatuṣṭayayuktānāṁ kṛte |

bahupadānāṁ kṛte'pi ca |

padaśūnyā na māmapakurvantu, na ca padadvayayuktaḥ |

catuṣpadāḥ na māmapakurvantu, na ca bahupadāḥ |

sarve sacetanā jīvāḥ, sare prāṇavantaḥ jīvāḥ sare ekatra pavitrāṇi dṛśyāni paśyantu |

kamapi na pāpamāgacchatu |

buddhaḥ aparimeyaḥ, dharmaḥ aparimeyaḥ, saṁghaḥ aparimeyaḥ | kintu sarpā, vṛścikā jalaukasa, ūrṇanābhāḥ kṛkalāsā mūṣikāśca sarve parimeyā ea | mayā rakṣaṇaṁ vistṛtam, mayā rakṣaṇaṁ sthāpitam | sarve jīvāḥ palāyanaṁ kurvantu |

ahaṁ bhāgyabhavantamadvitīyaṁ staumi | ahaṁ saptasamyagjñāninaḥ staumi |

(aṁguttaranikāya, 2.72-73)

yadā gotama āha buddhādayaḥ aparimeyāḥ iti, tadā tasyāśayaḥ - sa buddhasya, dharmasya, saṁghasya ca guṇān nirdiśati | (aṁguttaranikāyaṭīkā, 3.103) sarpādīnāṁ parimeyo guṇo'sti | (aṁguttaranikāyaṭīkā, 3.104) gotamo bhikṣūṇ pradarśayati yat karuṇāpālanaṁ dharmīyasatyavyākhyānaṁ ceti hitakarakarmadvayena te ātmānaḥ rakṣituṁ śaknuvanti | hānihīnatāṁ ca parihṛtya hānikarajīvebhyo dūraṁ gatvā tiṣṭhanti |

kiñca, sagotrīyavacaneṣu gotamo bhikṣūn upadiśati yat te karuṇayātmanaḥ rakṣituṁ śaknuvanti | atra mallavīrasya ca tasya śikṣārthinaḥ ca dṛṣṭānto'sti | ātmarakṣāviṣaye tau bhinnamataṁ poṣayataḥ | mallavīra āha ahaṁ tvāṁ lakṣyayāmi, tvaṁ ca mām | evamanyonyalakṣaṇena paraspararakṣaṇaṁ sambhavati | āvayoḥ mallakrīḍāpi nirvighnaṁ samāptiṁ gamiṣyatīti | anyataśca, śikṣārthī āha - ahamātmānaṁ lakṣayāmi bhavānapi ātmānaṁ lakṣayatu iti | gotamo vyākhyāti yat kartā śikṣārthinaḥ paddhatiṁ saphalamanusaret | tathā ca upasaṁharati yat sa kartā manasvitāsthāpanena sadṛśīṁ rītimanukuryāt | śabdāntaraiḥ ucyate, bhikṣavaḥ sveṣāṁ manasvitāyāḥ unnataye parasparasahayogitāṁ kuryuḥ, yā, paryāyeṇa apareṣāmupakāraṁ parokṣataḥ sādhayiṣyati | bhikṣavaḥ teṣāṁ praśāntaiḥ manoyogaiḥ ca vyahavāraiḥ dharmīyajīvanasamparkitapuraskārāṇāmudāharaṇāni pradarśayiṣyanti | tathā ca anyebhyaḥ anupreraṇāṁ dāsyanti | buddha āha -

bhikṣavaḥ, ya ātmānaṁ rakṣati sa parānapi rakṣati | yo vā parān rakṣati sa ātmānamapi rakṣati |

bhikṣavaḥ, kathamātmarakṣākārī aparān rakṣati ?

punaḥ punaḥ dhyānadhāraṇena, dhānakarṣaṇena, dhyānābhyāsena ca |

bhīkṣavaḥ evamātmarakṣākārī aparān rakṣati,

bhikṣavaḥ pararakṣākārī kathamātmānaṁ rakṣati ?

dhīratayā, hānihīnagayā, karuṇāvasthayā, snehamayayatnāvasthayā ca |

bhikṣavaḥ, evaṁ pararakṣākārī ātmānaṁ rakṣati |

yadi abhyāsakārī ātmānamadhikṛtya athavā parānadhikṛtya svīyacittasya yatnaṁ gṛṇhāti, tarhi ātmānastathā pareṣāmapi upakāro bhavati | ṭīkā spaṣṭaṁ vadati -

pālayitvā, dhyānavastu cintayitvā, bhikṣavaḥ evamātmarakṣākārī parān rakṣati | yo bhikṣuḥ pārthivaviṣayagatamānandaṁ parihāya pradhānadhyānavastu aharniśaṁ pālayati karṣati ca so'rhatpuruṣasya daśāṁ labhate | tataḥ aparo janastaṁ dṛṣṭvā cintayati, 'ayamuttamo bhikṣuḥ | tena yathāriti abhyāsaḥ kṛta iti |' bhikṣusamparkīyametanmataṁ poṣayitvā sa svargamupāgamiṣyati | evaṁ 'ya ātmānaṁ rakṣati sa parānapi rakṣatīti |'

'dhairyeṇa' ityasyārthaḥ dhīratayā sahiṣṇutayā ceti | 'hānihīnatayā' ityasyārthaḥ prāthamikaparyāyagatakaruṇayā saha anukampayā iti | 'premāvasthayā' ityasyārthaḥ prāthamikaparyāyagatapremṇā saha prītyeti | 'sasnehayatnāvasthayā' ityāsyārthaḥ prāthamikaparyāyagatasahānubhūtānandena saha snehānvitasevayā sahānubhūtasukhena ceti | yaḥ parān rakṣati sa ātmānamapi rakṣati | asmin prasaṁge, bhikṣuḥ karuṇā, prema, sahānubhūtānandaḥ iti udāttabhāvatrayamadhikṛtya aharniśam ādyaparyāyatrayagatadhyānamagnatāmācarati | tathā karaṇena sāpekṣavastuvaiśiṣṭyaṁ jñātvā arhatpurusasyāvasthāṁ labhate | evaṁ 'yaḥ parān rakṣati sa ātmānamapi rakṣatīti' | (saṁyuttanikāyaṭīkā, 3.287)

arhatpuruṣasḥ pareṣu dharmīyajīvanāt prāpyānāṁ purasārāṇāmādarśabhūtaḥ | kaścijjanaḥ arhatpuruṣamālokya prītaśca dṛḍhapratyayaśca bhavati | tathā ca tadīyavyavahāreṇānuprāṇito bhavati | tasmin samaye hitakarahṛdayavān janaḥ bhaviṣyati kāle arhatpuruṣatvārjanāya kāraṇāni sṛjati | asya viśvastasya hitakarasya ca cittasya kārānāt sa janaḥ kartṛrūpaḥ maraṇāt paraṁ nyūnatamataḥ svarge janiṣyate | evaṁ yo'bhyāsakārī svīyānuśīlanena ātmānaṁ rakṣati so'rhatpuruṣaḥ san parānapi rakṣati |

yadyapi prema, karuṇā, sahānubhūtānandaḥ ca - iti udāttabhāvatrayānuśīlanena abhyāsakārī aparān hitāvahaṁ ca pratyakṣaṁ ca prabhāvitān karoti, tathāpi saṁvādeṣu anyaviṣayasya ullekho nāsti |

varaṁ, yo jana etān bhāvān karṣati, sa tasya cittaṁ yathākramaṁ krodhāt, niṣṭhuratvāt paradoṣādoṣāt ca rakṣati iti viṣayeṣu saṁvādā gurutvamāropayanti | prāgukte saṁvāde gotamaḥ varṇayati yat abhyāsakārī aparān prati tasya manobhāvamadhikṛtya dhīrataya, hānihīnatayā, karuṇāvasthayā, sasnehayatnāvasthayā ca tadīyacittaṁ rakṣati | karuṇā, prema sahānubhūtānandaḥ iti udāttabhāvatrayabodhāya antimabhāvatrayaṁ vyākhyāyate | ayamāśayaḥ - dhyānamagnatāparyāye sārvalaukikapremāditvena te bhāvā gamyante | (aṁguttaramāśayaḥ - dhyānamagnatāparyāye sārvalaukikapremāditvena te bhāvā gamyante | (aṁguttaranikāya, 3.224-25, visuddhimagga, 9.45) ete udāttā bhāvāḥ krodhādyanaitikavācakabhāvāt abhyāsakāriṇaṁ rakṣanti | uktabhāvatrayaṁ khalu antardṛṣṭermūlatvena vyavahriyate, yathā antardṛṣṭyā abhyāsakārī sarvavidhamānasikadūṣaṇaṁ ciraṁ parityaktumagrasaro bhavati |

sa tathākaraṇena sarvavidhānuṣaṅgikaduḥkhaiḥ saha punarjanamana ātmānaṁ muñcati | tataśca arhatpuruṣaḥ bhavati | evaṁ parān prati svīyabhāvamavalambya so'bhyāsakārī svīyacittaṁ rakṣati, tenātmanaḥ rakṣaṇaṁ samāptiṁ gacchati |

ayaṁ saṁvādaḥ abhyāsakāriṇāṁ dṛṣṭāntamūlakakarmasu tathā dharmīyasamṛddhisamparkitatātparye'dhikaṁ gurutvamāropayati | yadyapi atra sāmājikakarmopadeśānāṁ spaṣṭa ullekho nāsti, tathāpīdaṁ gamyate yat sahānubhūtisamparkitopadeśānāṁ vistṛte pariprekṣite pareṣāṁ kṛte'bhyāsakāriṇāṁ hṛdayānubhūta udvego mukhyataḥ śikṣayā karmaniṣṭhaṁ prakāśitaḥ | sāmājikodvegasya ca tadānuṣaṅgikakarmaṇo madhye'nivāryaḥ sambandho'sti - iti vayamanubhavāmaḥ | pūrvatanasya sarvavidhālocanāparatanaṁ yāvadavicchinnaṁ vahati | kintu buddhenātra etāvadanivāryatvaṁ nānubhūtam | sa sahānubhūtiḥ saralākaruṇā, karuṇātmakakarmāṇietatrayasamparkitopadeśeṣu, viśeṣeṇa sahānubhūtimūlakopadeśeṣu sāmājikodvegena saha sāmājikakarmaṇaḥ samparkaṁ paśyati | sa vyaktigatakṣetre tathā sahāyakabhrātrīyakarmaṇi - yatra aparaiḥ saha abhyāsakāriṇo yogo'sti, tat saparkitaparyāyasyopari gurutvamāropayati | sa premakaruṇāsamparkitadhyānātmakopadeśaiḥ saha paravartiparārthamūlakakarmaṇāṁ sambandhaṁ sthāpayituṁ prayojanaṁ nānvabhavat | yataḥ paravartiviṣayasyopadeśaḥ tenānyatra dattaḥ | kintu atredaṁ gamyate it īdṛśadhyānānusaraṇāya īdṛśaparārthaparakarmaṇāṁ svābhāvikī pravaṇatā tiṣṭhati | pālitapremakaruṇālocanākāle gotamaḥ apūrvāṇāṁ guṇānāmupasthāpanaṁ karoti, ye guṇāḥ 'sahānubhūtiḥ saralākaruṇāḥ premamayakarmāṇi' - iti eṣāṁ viṣayāṇāṁ prasaṁge prāyeṇa nālocitaḥ | ete'pūrvā guṇāḥ teṣāṁ rakṣaṇātmakāḥ viṣayāḥ, vyaktigatāstathā manastatvasammatā lābhāḥ, paravartijīvanāya api lābhāḥ | 

kramikavacaneṣu gotama upadiśati yat aṣṭau lābhāḥ santi | kaścijjanaḥ karuṇarūpamanomuktitaḥ tān lābhān arjayitumalam, yadā vā tīvrā, aṅgīkṛtā, vardhitā, pratiśrutitvena pariṇatā bhavati | (aṁguttaranikāya, 4.250) 'naraḥ samyak svapiti | sa samyak jāgartti | sa suḥsvapnān na paśyati | sa manuṣyāṇāṁ priyo bhavati | so'manuṣyāṇāṁ priyo bhavati | devatāstaṁ rakṣanti | so'gninā, viṣeṇa, astraiśca nābhibhūto bhavati | tasyopalabdhiryadi mahattarā na bhavati tarhi 'sa brāhmajagat ārohati |' (aṁguttaranikāya, 4.250) ṭīkayā viśleṣaṇamevam - 

sa bhayaṅkarān svapnān na paśyati | sa yadyapi paśyati, tathāpi te svapnāḥ kevalaṁ śubhāḥ svapnā eva | sa ātmānaṁ paśyati | yathā - so'vaśiṣṭādhāre śraddhāṁ nivedayatīva | athavā buddhaṁ, dharmaṁ, saṁghaṁ ca pūjayatīva | yathā apare janāḥ svapnān paśyanti, tathā sa na paśyati, apare paśyanti - te dasyubhiḥ veṣṭitāḥ, sarpaiḥ tāḍitā athavā vivaramadhye patitā iva |

sa nāgninā viṣeṇāstraiśca abhibhūto bhavati | asmin prasaṁge kati gokathāṁ kathayanti | kaścit gauḥ daṇḍāyamānaḥ san vatsāya dugdhaṁ dadāti sma | kaścit vyādhaḥ hastena kuntaṁ dhṛtvā acintayat, 'ahaṁ gāmimam prahariṣyāmi' iti | tena kunte nikṣipte sati sa kuntaḥ goḥ śarīram āhatya punareva tālapatramiva pratyāgataḥ | atra praveśaparyāyagatā karuṇā na hetuḥ, na vā sthāpanaparyāyagatā karuṇā; api tu, vatsahitāya goḥ sutīvrā ākāṅkṣā | evaṁ karuṇāyāḥ mahatī śaktirasti | (aṁguttaranikāyaṭīkā, 5.82-83)

karuṇārūpamanomuktisañjātalābhāḥ khalu upari uktāḥ | kintu ete lābhāḥ svabhāvataḥ sarvāsu avasthāsu ghaṭante iti kadāpi na saṁvādeṣu vā ṭīkāsu vā uktam | gotamo'pi karuṇāyāḥ sahānubhūteśca mahatīṁ śaktiṁ dhṛtvāpi śatruśūnyo nāsīt | īrṣyāparāyaṇo bhrātā devadatta eva tasya pramāṇam |

vividhāsu daśāsu manaso śaktiḥ ca parārthaṁ tacchakteḥ kāryakāritā cetyanayoḥ madhye samānupātaḥ lakṣaṇīyaḥ | sahānubhūtiḥ manasaḥ kayācit śaktyā saha viśeṣeṇa nānvitā bhavati | abhyāsakāriṇaḥ aparānupadiśanti, aparebhyaḥ bhikṣāṁ gṛhṇanti, parārthaṁ ca dharmīyajīvanasya dṛṣṭāntaṁ sthāpayanti | eṣu sarveṣu kṣetreṣu sahānubhūtiḥ paricālikā śaktirityabhidhīyate | karuṇārdrakarmāṇi karuṇāmayacittasya kāñcit śaktimavalambante | tāni karmāṇi parahitasahāyakāni, yadyapi karuṇārūpā manomuktiḥ parebhyaḥ kīdṛśaṁ hitaṁ sādhayati sa viṣayo nālocitaḥ, tathāpi idaṁ niḥsaṁśayaṁ gamyate yat karuṇākarṣaṇaṁ kasyāpi sahānubhūtiṁ niviḍāṁ karoti | evañca, paravartipararthaparakarmasu prabhāvaṁ prakāśayati |

kasyacinmanobhāvasya śaktiḥ, tajjātalābhāḥ, taddoṣapratikārā yadā ekatra niḥsaṁśayaṁ prakāśyante tadā teṣu madhye pratyakṣayogo dṛśyate | sahānubhavaḥ prakṛtyā eva grahaṇīyo manobhāvaḥ | tatra preṣaṇāśaktirasti, tāṛśaḥ sahānubhavaḥ vartamānena vā bhāvinā puraskārena na kadāpi samarthyate | prāthamikaparyāyagataṁ kāruṇikaṁ cittaṁ bhikṣujanasya bhikṣābhogaṁ, dhyānābhyāsaṁ bhikṣunāmadhāraṇaṁ ca samarthayitumarhati | api ca, kāruṇikacittapreṣitaparasparasāpekṣakaruṇātmakakarmāṇi saṁghasya samṛddhaye bhavanti | tathāpi, karuṇārūpamanomuktisañjālalābhāstathā taddoṣapratikārā atīva vicitrāḥ pracurāḥ ca, yata uccaparyāyagatamanaḥsañjātāsāmānyalābhāya eva ātyantiko manoyogo dīyate | idaṁ niḥsaṁśayamucyate yat etādṛśaṁ manobalamapi svalpasamāhitabhāvasañjātalābhān janayati |

uparyukte saṁvāde karuṇājātalābhān ālocya gotamaḥ karuṇāvikāśaṁ praśasyāha aparimeyakaruṇākarṣaṇaśīlasya manasvino purusya nigaḍāḥ kṣayaṁ gacchanti |

sa saṁsāracakrasya bhittimūlaṁ nāśaṁ yātīti paśyati |

yo janaḥ kevalaṁ prāṇiviśeṣāya karuṇāṁ poṣayati sa tathākanraṇena hitasampādako jāyate | 

yo mahān puruṣaḥ sarveṣāṁ prāṇināṁ kṛte sahānubhūtiśīlo bhavati sa pracuraṁ puṇyaṁ saṁgṛhṇāti |

ṛṣitulyā nṛpāḥ sacetanajīvapūrṇāṁ dharaṇīṁ jayati |

tataśca te katipayayāgakaraṇāya vratī bhavati | tathā hi - assamedhaḥ, purisamedhaḥ, sammāpasaḥ, vājapeyaḥ niraggalaḥ iti |

kaścijjanaḥ karuṇāmayacittasya samyakpoṣaṇena yat puṇyamarjayati tasya puṇye yaḥ ṣoḍaśo bhāgastasyāpi ekaṣoḍaśabhāgaṁ puṇyaṁ te na saccinvanti |

te candramaṇḍale nakṣatrāṇi iva śobhante |

yo na hanti, na vā ghātayati aparaiḥ, 

yo na dasyutāṁ karoti, na vāparaiḥ dasyutāṁ kārayati,

sarveṣāṁ bhūtānāṁ kṛte yasyāsti karuṇā

sa kamapi janaṁ prati vairaṁ na poṣati |

(aṁguttaranikāya, 4.74-49)

nigaḍā kṣayaṁ gacchanti | sa saṁsāracakrasya bhittimūlaṁ nāśaṁ yātīti pasyati | ayamāśayaḥ - yo jano'rhatpuruṣasyāvasthāṁ gataḥ sa daśa nigaḍān parityajati | atra saṁsāracakrabhittimūlanāśo'ntarbhūtaḥ | iyaṁ daśā yathākramaṁ labhyate antardṛṣṭyā | asyā asti karuṇā yā ayavahitahetutvaṁ vajati |

athavā, nigaḍā nāśaṁ yānti | asyārthaḥ - vidveṣaḥ tathā a vidveṣasamparkitanigaḍā vināśaṁ yānti | sa saṁsāracakramiti mūlanāśaṁ paśyati, yataḥ sa karuṇayānvitaḥ san dūṣāṇasvarūpasaṁsāracakrabhittimūlasya tathākathitaṁ nāśaṁpaśyati | (aṁguttaranikāya ṭīkā, 4.68)

saṁvādeṣu daśavidhā niġaḍā (saṁyojana) ucyante | te nigaḍāḥ saṁsāracakreṇa saha janaṁ badhnanti | tathā hi - vyaktitvasya mithyā dṛṣṭiḥ, saṁśayaḥ, yāgādiśāstrānuṣṭhāneṣu āsaktiḥ, indriyākāṅkṣā, krodhaḥ, rūpajagate ākāṅkṣā, rūpahīnajagate ākāṅkṣā, padasthitisacetanatā, mohaḥ, avidyā ca | yataḥ arhatpuruṣeṇa ete nigaḍāḥ apasriyante, tataḥ tena saṁsāracakrīyasamagrabhittimūlanāśaḥ (upadhā) kriyate | anena paunaḥpunikaduḥkhādiyuktapunarnavīkṛtajanmanaḥ kāraṇaṁ nāvaśiṣyate |

vividhāsu ṭīkāsu ālocitānāṁ dūṣaṇānāṁ parityāgāya spaṣṭopāyadvayamullikhati ṭīkā | tathā hi - antardṛṣṭidvārā dūṣaṇānām unmūlanena sthāyiparityāgasyopāyaḥ (samucchedappahāna); samādhidvārā dūṣaṇānāmavadamanena asthāyiparityāgasyopāyaśca (vikkhammanappahāna) | prathamaṁ bhāṣyamarhatpuruṣaṁ nirdiśati avyavahitakāraṇatvena aparimeyakaruṇayā saha antardṛṣṭiṁ pālayati | saṁkṣepeṇa, sa karuṇāyā upari dhyānena dhyānamagnatāparyāyaṁ yāvat samādhiṁ pālayitvā sthāsyati |

tataśca dhyānamagnadaśyāyā utthāya sa cittasya ca śarīrasya ca viśiṣṭān tathā sāmānyān guṇān praveṣṭuṁ guṇān praveṣṭuṁ tadīyaṁ sutīkṣṇaṁ cittaṁ niyojayati | pariṇāme cittasya ca śarīrasya ca pratyekaṁ viṣayamasthāyinaṁ parivartanaśīlaṁ tathā anirbharayogyaṁ paryavekṣya tasya cittaṁ svabhāvataḥ tasya nirvāṇasyānusandhānaṁ karoti yat sarvavidhaṁ pārthivaṁ parivarttanaṁ tathā asthāyitvamatikramya vartate | parivartanaśīlaṁ jagat tathā parivartanahīnaṁ nirvāṇamadhikṛtya gabhīrāyāmantardṛṣṭau sañjātāyāmindriyākāṅkṣādimānasikanigaḍaiḥ bandhanasya prāvaṇyaṁ dūrībhavati | yāḥ sarvāḥ pratikriyāḥ ciraṁ parityaktavyāḥ tāsāṁ na samarthanaṁ karotyayaṁ navāviṣkṛtaḥ bodhaḥ | 

dvitīyā vyākhyā saṁvāde ullikhitaṁ kamapi janaṁ viśliṣyati yasya kevalamaparimeyaṁ premāsti | īdṛśo janaḥ sampūrṇaṁ kintu alpakālaṁ vidveṣamūlakasarvaviṣayebhyo muktastiṣṭhati | atra 'vidveṣambandhinigaḍāḥ' vidveṣasambandhyāhitakaramānasikadoṣān nirdhiśanti | tathā hi - asūyā, sañjayaḥ udvegaśca (visuddhimagga, 14.170) | yadā buddha āha, 'sa saṁsāracakrīyadūṣaṇarūpabhittimūlasya tathākathitaṁ vināśaṁ paśyati,' tadā sa samāhitapremṇā dūṣaṇānāmasthāyi avadamanaṁ nirdiśati | abhyāsakāriṇo dūṣaṇāni dhyānamagnadaśāyāḥ paramapi dṛṣṭigocaratāṁ gantumarhanti | tathāpi premadhyānakāle dhyānamagnapuruṣaḥ tadīyadūṣaṇānāṁ samīkṛtāvadamanena saha tṛptikaraṁ paramaṁ sukhamanubhavati | aparimeyapremapoṣaṇāt so'ntardṛṣṭimaktaye bhittimūlatvena īdṛśamānasikāvasthādvārā athavā īdṛśamānasikāvasthāsañjātaparamasukhabhogadvārā upakṛto bhavati |

kramikavacaneṣu ekādaśalābhaviṣayake'dhyāye gotamaḥ ekādaśasaṁkhyakānāṁ lābhānāmekāṁ sūcīṁ dadāti | yo janaḥ premarūpamanomuktiṁ sādhayati sa janaḥ tān lābhānarjayati | prāguktāṣṭalābhaiḥ saha saṁyojanametat - 'sa śīghraṁ tasyaṁ cittaṁ samāhitaṁ karoti | tasya varṇa ujjvalo bhavati | sa nirudvegena mriyate' | (aṁguttaranikāya, 5.342) | niḥsandehena etat sarvalābhakāraṇāt gotamaḥ punarapi upadiśati yat cāndrāyaṇavrateṣu (uposatha) mahatāmācāryāṇāṁ śiṣyāḥ sareṣāṁ bhūtānāṁ kṛte premakaruṇānvitāparimeyahṛdayavikāśāya abhyastā āsan | (aṁguttaranikāya, 4.390)

brahmā karuṇāpremasahānubhūtānandasamavṛttitvabhāvān karṣati ca pālayati ca (majjhimanikāya, 1.370-72) (aṁguttaranikāyaṭīkā, 2.204) tasmāt jīvaddaśāyāṁ prāguktabhāvānāṁ karṣaṇameva brahmasāyujyārjaāya rītiviśeṣaḥ | gotama imāṁ rītiṁ varṇayati - 

vāseṭṭha, kaścit bhikṣuḥ karuṇāsahānubhūtānandasamavṛttitānvitacittena satatamekasyāṁ diśi sattāvadbhiḥ bhūtaiḥ saha sambandhitaḥ tiṣṭhati | tathā ca, dvitīyasyāṁ tṛtīyasyāṁ caturthyāṁ ca diśi, upari, adhaḥ pārśvāpārśvi ca tādṛśamācarati | sa sarvatra viśvabhūtaiḥ saha sambandhaṁ sthāpayati samabhāvena - premamayacetasā, yatra cetaḥ tiṣṭhati nirākulaṁ, vairānmuktaṁ, viśālaṁ vistṛtaṁ tathā aparimeyam |

vāseṭṭha, ekaḥ śaktiśāliśaṅkhavādakaḥ svalpaceṣṭayā catasṛṣu dikṣu pratidhvani sraṣṭuṁ śaknoti sma | tatra parimeyaṁ karma na parimeyaṁ tiṣṭhati | karuṇāsahānubhūtānandasamavṛttitānvitamanomuktisādhanena tādṛśī avasthā jāyate | vāseṭṭha, ayameva brahmasāyujyamārgaḥ | (dīghanikāya, 1.250-52)

punaśca, eko bhikṣuḥ ekasyāṁ diśi (yathā uttarasyām) sattāvadbhiḥ bhūtaiḥ saha satataṁ samparkaṁ sthāpayati premamayacetasā | tadvat, dvitīyasyāṁ tṛtīyasyāṁ caturthyāṁ ca diśi, upari, adhaḥ, pārśvāpārśvi ca samparkaṁ sthāpayati | sa samabhāena sarvatraviśvabhūtaiḥ saha sambandhitastiṣṭhati - premamayacetasā - yatra cetaḥ nirākulaṁ, varānmuktaṁ, viśālaṁ, vistṛtaṁ tathā aparimeyam |

vāseṭṭha, ekaḥ śaktiśālī śaṅkhavādakaḥ kevalaṁ svalpaceṣṭayā catasṛṣu dikṣu pratidhvani sraṣṭuṁ śaknoti sma | tatra parimeyaṁ karma na parimeyaṁ tiṣṭhati | premamayamanomuktisādhanena sadṛśī avasthā jāyate | vāseṭṭha, ayameva brahmasāyujyamārgaḥ | yadā prāguktopadeśānusārataḥ premādayaḥ kṛṣyante tadā te eva udāttā bhāvā ucyante | (aṁguttaranikāya 3.225)

saṁvādeṣu ādyasaṁkalanacatuṣṭāye karuṇāpremasahānubhūtānandasamavṛttitānāṁ lakṣaṇāni na kṛtāni | tathāpi, ṭīkābhiḥ viśuddhimārgeṇa ca teṣāṁ viṣayāṇāṁ lakṣaṇāni tathā vyākhyānāni kṛtāni | pratyekodāttabhāvasya spaṣṭavaiśiṣṭyāstīti kāraṇāt ekasmin bhāve upasthite apareṣāṁ bhāvānāmanupasthitirgamyate |

paradūhkadūrīkaraṇāya karuṇāyā bhaktirūpaṁ vyaiśiṣṭyamasti | (visuddhamagga,9.94) paraduḥkhakātaratā eva karuṇāyāḥ karma | (visuddhimagga, 9.94) karuṇāyāḥ dhyānātmakaṁ karṣaṇaṁ hiṁsāpratirodhāya viśeṣeṇa phalapradam | (visuddhimagga, 9.208)

sahānubhūtānandasya prītipradaṁ lakṣaṇam asti | (visuddhimagga, 9.85) anasūyā eva tasya karma | (visuddhimagga, 9.95) | sahānubhūtānandasya dhyānātmakaṁ karṣaṇaṁ hi asantoṣapratirodhāya viśeṣataḥ phalapradam | (visuddhimagga, 9.108)

samavṛttitāyāḥ samamanobhāvāpannaṁ lakṣaṇamasti (visuddhimagga, 9.96), yo manobhāvaḥ sacetanajīveṣu tiṣṭhati | samabhāvena sarvajīvadarśanameva samavṛttitāyāḥ karma | (visuddhimagga, 9.96) samavṛttitāyāḥ dhyānātmakaṁ karṣaṇaṁ nāma rāgapratirodhāya viśeṣataḥ phalapradam | samavṛttitārūpa udātto bhāvaḥ samavṛttitānubhavāt pṛthak | pūrvatra sacetanajīvaviṣayikī nirapekṣatā varttate | kintu paratra na sukhasya, na vā duḥkhasyānubhūtiṣṭhiṣṭhati, yā sacetanamanasaḥ vividhāsu daśāsu sahacaro jāyate | (visuddhimagga, 4.158, 162)

eteṣāṁ caturṇāṁ bhāvānāṁ karma khalu janapreṣaṇamūlakam | paramaṁ jyotiḥ sāraṁ dadāti -

'sarve jīvā etebhyo duḥkhādibhyo muktā bhavantu' evaṁvidhayā cintayā paraduḥkhakaṣṭadūrīkaraṇāya ākāṅkṣādaśā hi karuṇā | 'sarve jīvāḥ sukhino bhavantu' evaṁvidhayā cintayā sukhahitasādhanāya ākāṅkṣādaśā hi prema | 'yūyamānandamanubhavatha | idaṁ sādhu yat yūyamānandamanubhavatha | idamatīva sādhu'  - iti cintayā satataṁ parasukhahitasādhanecchādaśā eva sahānubhūtānandaḥ | 'atītakarmaphalakāraṇādeva janasya sukhāni ca duḥkhāni ca bhavanti' iti cintayā parasukhaduḥkhaviṣayikī abhijñatā eva samavṛttitā | 

caritracitraṇeṣu ca sārasaṁgraheṣu ca virodhābhāso dṛśyate | tathā hi - prema paramaṅgalasādhanāya bhaktitvena lakṣyate | prema hi sukhasādhanecchādaśā | atra karmapratiśrutirgramyate | tathāpi, 'sarve sukhino bhavantu' itīcchāyāṁ premṇaḥ sārarūpaṁ vartate - yatra karmapratiśrutibhāvanayā prayojanaṁ nyūnameva dṛśyate | sambhavato'tra heturhi evaṁ bhavitumarhati | yathā - saṁvādeṣu ullikhitāḥ premakaruṇāviṣayakopadeśāḥ kevalaṁ dhyānayogena eteṣāṁ bhāvānāmanuśīlanaṁ nirdiśanti |

ata eva, upadeśāḥ kevalaṁ 'sarve sukhino bhavantu' 'sarve duḥkhānmuktā bhavantu' evaṁvidhecchānuśīlanamāvahati | premakaruṇādhyānaṁ ca pareṣāṁ kṛte ānuṣaṅgikaṁ karma cāntarā ko'pi sambandhaḥ gotamena kadāpi noccāritaḥ | tathāpi idaṁ gamyate yat eteṣāṁ bhāvānāṁ karṣaṇena dhyānino janasya bhrātrīyakarmaṇāṁ prakṛtau tathā paridhau parivarttanaṁ sūcyate | yo'bhyāsakārī samāhitasārvalaukikapremakaruṇānuśīlanaṁ karoti, so'vaśyameva janahitasādhanāya gabhīraṁ vicalito bhaviṣyatītyatra na ko'pi vyaktikramaḥ | 

premamayakarmaṇāṁ ca saralāyāḥ karuṇāśca sahānubhūteścopari ye upadeśāḥ santi, teṣu premakaruṇayoḥ karmamayī dik varṇitā | eteṣāmupadeśānāṁ bindumātraṁ vastu api, na dhyānamūlake prasaṅge sīmitam | eṣu upadeśeṣu gotamaḥ sāmājikakarmapreṣaṇāmupadiśati iti gamyate | tatra premakaruṇāsaṁvādeṣu dharmīyajīvanasya adhikacintāmūlakabhāvasya gurutvaṁ na laghu āsīt | tathāpi gautamena tannollikhitam -

yadi duḥkhaṁ jāyate tarhi karuṇā mithyā bhavati | (visuddhimagga, 9.94) yadyapi kevalaṁ duḥkhaprakāśena karuṇātmakatā prakāśyate, tathāpi karuṇāyāṁ tādṛśī avasthā nāsti | 'sarve duḥkhānmuktā bhavantu' kevalamevaṁvidhā icchā karuṇāyā tiṣṭhati | paraduḥkhenābhibhūtāḥ santaḥ vayaṁ parān sāhāyyaṁ na kurmmaḥ | ekataḥ hṛdayahīnatā anyataśca paraduḥkhena vihvalatā anayormadhye duḥkhamantareṇa yatnasya vikalpo vartate | karuṇākarṣaṇakāle jātaduḥkhadūrīkaraṇāya abhyāsakārī satataṁ sacetanaḥ syāt | sa prathamataḥ atiduḥkhārtajanamadhikṛtya icchati 'sa duḥkhamukto bhavatu' iti | tataḥ sa priyajanāya, nirapekṣajanāya śatrusthānīyajanāya ca karuṇāṁ karṣati (visuddhimagga, 9.80) | yadi śatrujanaviṣayamadhikṛtya praśno jāyate tarhi prāyuktaṁ pratiṣedhakaṁ prayujyate | karuṇā yathā udāttabhāvarūpā bhavati tathā karaṇāya abhyāsakārī karuṇāṁ samīkuryāt, dṛḍhīkuryāt sāmānyīkuryācca | 

idamullekhārhaṁ tat pālisaṁvādeṣu ṭīkāsu ca premaśabdo yamarthaṁ sūcayati, āṁgalabhāṣāyāṁ premaśabasyārthaḥ tasmāt pṛthak | saṁvādeṣu prema na dāmpatyapremāthavā laiṅkikaprema | kasmiṁścit gurutvapūrṇe saṁvāde gotamaḥ yathāyathaṁ dāmpatyasamparkaṁ vyākhyāti yat svāmī tadīyāṁ striyaṁ seveta, strī api tataḥ paraṁ taṁ prati sahānubhūtiśīlā bhavet | udāttabhāvarūpapremakarṣaṇāya viparītaṁ liṅgaṁ prati premṇaḥ prakāśo na karttavya ityupadeśaḥ navadīkṣitebhyo dīyate, yataḥ tathā kṛte prema sukhena tṛṣṇātvena pariṇataṁ bhavati | (visuddhimagga, 9.4, 6) abhyāsakārī sarvadā āsaktiparihārāya avahitaḥ syāt anyathā premavikāśo yathāyathaṁ na bhavati | (visuddhimagga, 9.93) yatna kṛte idaṁ sambhavati | dhyātā prathamataḥ ātmānaṁ prati kramaśaḥ premakarṣaṇena premaparidhiṁ vistṛtaṁ karoti, tataḥ śraddheyamācāryaṁ prati, mitraṁ prati, nirapekṣajanaṁ prati pariśeṣe ca śatrujanaṁ prati | tasya lakṣyaṁ bhavet samāhitasārvalaukikaprema | tataḥ so'vaśyameva idaṁ samīkuryāt, dṛḍhīkuryāt tathā vistṛtīkuryāt | tatra sārvalaukikaṁ prema ātmaparabhedaṁ na karoti | (visuddhimagga, 9.40-48)

sahānubhūtānandasyārthaḥ pareṣāṁ sāphalye prītimayatā | yadātra parihāsaḥ mattatā vā vartate | ko'pi vā yadā parasāphalyena ātmavismṛto bhavati tadā sahābubhūtānando bhithyā jāyate | (visuddhimagga, 9.95) yathāsambhavaṁ hitakaramanaḥpakṣe suṣamatayā prayojanamasti | parasāphalye'tisaṁsattivaśataḥ suṣamatāyā hānirjāyate | sā hāniḥ ahitāya bhavati | evaṁ viśuddhābhyāsāt vicyutirbhaviṣyati | sahānubhūtānandakarṣaṇāya priyamitrasya gatamāgatamanāgataṁ vā sāphalyamadhikṛtya ānandakarṣaṇamārabhate | (viśuddhimagga. 9.87) tataḥ sa yathākramaṁ nirapekṣajanasya ca śatrujanasya ca sāphalyamadhikṛtya sahānubhūtānandaṁ karṣati | evaṁ premakaruṇākṣetre yat kriyate tadapi ānuṣaṅgikaparyāyeṣu sa karoti |

samavṛttitā parasukhaduḥkhadarśanena sampūrṇasuṣamacittatā | kevalaṁ dhyānamagnatāyāḥ caturthe paryāye samavṛttitāyāḥ karṣaṇaṁ bhavati | (visuddhimagga, 9.111) dhyātāraḥ samavṛttitākarṣaṇāyānupreṣitā bhavanti, yataḥ te ādyodāttabhāvatraye kiñcinmandaṁ phalaṁ paśyanti | teṣu udātteṣu bhāveṣu pratyekabhāvaḥ dhyānamagnatāyā ādyeṣu triṣu paryāyeṣu anyatame paryāye kṛṣyate | (visuddhimagga, 9.111) 'sarve janāḥ sukhino bhavantu' evaṁvidhecchāpoṣaṇena sacetanajīvakṛtāmodeṣu udvegastiṣṭhati | ādyodāttabhāvatrayaṁ tādṛśena udvegena anvito bhavati | (viśuddhimagga, 9.88) kintu samavṛttitā tādṛśenodvegena muktā | kiñca, ādyodāttabhāvatraye anumodanasya vā vidveṣasya vā vyāpārastiṣṭhati | (visuddhimagga, 9.83) premṇaḥ rakṣāvaśyameva karaṇīyā anyathā prema āsaktyā vipariṇamyate | karuṇāpi yathāyathaṁ rakṣitavyā anyathā karuṇā pareṣāmavasthāsu vidveṣeṇa vā duḥkhabhāvena vā vipariṇamyate | 

evaṁ sahānubhūtānandaḥ mattatājanako bhavitumarhati | samavṛttitayā saha tulanāyāṁ kṛtāyāṁ mandaphalatvena uktavipattayo dṛśante, tathāpi samavṛttitāyāḥ evaṁvidhena upāyena rakṣayā prayojanaṁ nāsti | avaśeṣe, ādyodāttabhāvatrayaṁ sukhānubhavena sahānvitam, yataste bhāvā vairāt, hiṁsāyāḥ asantoṣāt ca mukterupāyā eva | te sarve punaśca duḥkhena api yuktāḥ | (visuddhimagga, 9.88. 111) dhyānamagnatāyāścaturthe paryāye samavṛttitārūpodāttabhāvena saha yaḥ samavṛttitānubhavastena saha tulanāyāṁ kṛtāyāṁ dhyānamagnatāyāḥ ādyaparyāyatrayasañjātaṁ paramaṁ sukhaṁ sthūlameva dṛśyate |

samavṛttitā mithyā bhavati yadi tatra kevalaṁ jñānahīnatā vartete | (visuddhimagga, 9.96) samavṛttitāyāṁ yathāyathaṁ kṛṣṭāyāṁ satyāṁ iyamupalabdhirjāyate yat anye janāsteṣāṁ karmaṇāṁ kartāraḥ | evañca, teṣāmuttarakālīnā avasthā varttamānakarmaṇāṁ nītigatāṁ dṛṣṭibhaṅgīṁ prativimbiyiṣyati | (visuddhimagga, 9.96) yadā dharmaḥ suphalāya kalpateḥ tathaiva adharmaḥ viparītaphalāya sampadyate | (visuddhimagga, 9.23-24) apare janāḥ pariṇāme sveṣāṁ bhāgyāya bhāraṁ niścitameva grahīṣyanti | evaṁ ca abhyāsakārī tasya bhāgyāya bhāraṁ grahīṣyati, etadviṣayamadhikṛtyāvahitaḥ san dhyātā puruṣaḥ amaṅgalajanakamano- bhāvāt tathā paravyavahāragatavidveṣāt tadīyaṁ manaḥ muktaṁ karoti | tathā ca, sa dhyānamagnatāyāḥ caturthe paryāye hitakāriṇīṁ paksapātahīnatāṁ poṣayati |

samavṛttitārūpodāttabhāvakarṣaṇāt prāgeva abhyāsakārī dhyānamagnatāyāḥ tṛtīyaṁ paryāyaṁ yāvat aparodāttabhāvānāmekatamaṁ poṣayet | (viśuddhimagga, 9.104) sa samāhitadaśāyā utthāya svābhāvikanirapekṣajanaṁ ca mitraṁ ca śatruṁ ca adhikṛtya samavṛttitāṁ pālayati | paravartiparyāyeṣu sa pūrvavadācarati | yadā so'nena bhāvena dhyānamagnatāyai sāgrahaṁ ceṣṭaye tadā avaśyameva caturthaṁ paryāyaṁ gacchati | ayameva kevalaṁ vyatikramaḥ |

iayamevodāttabhāvasya prakṛtiḥ | tāṁ prakṛtimavabudhya vayaṁ śaṅkhavādakasya prāguktāmupamāṁ pratigantuṁ śaknumaḥ | ṭīkā viśliṣyati - 

vāseṭṭha, kaścit śaktiśāliśaṅkhavādaka āsīta | evañca kaścit durbalaḥ śaṅkhavādakaḥ śaṅkhavādanakāle catasṛṣu dikṣu pratidhvani sraṣṭuṁ samartho na bhavati | sa sarvatra pratidhvanivistārāya nālam | anyataśca, śaktiśālī śaṅkhavādakaḥ sarvatra dhvani vitanituṁ śaknoti kṛṣṭamanomuktidvārā (asmin prasaṁge yā karuṇā) | yadā karuṇāprasaṁga āyāti, tadā praveśaparyāyagatā karuṇā athavā sthāpanāparyāyagatā karuṇā viṣayopayoginī bhavati | tathāpi yadā manomuktiprasaṁga āyāti, tadā kevalaṁ sthāpanaparyāyagatā karuṇā viṣayopayoginī bhavati | yat karma ākāṅkṣāviṣaye vartate tat parimitaṁ karmetyucyate | yat karma rūpayuktaviṣayakaṁ rūpahīnaviṣayakaṁ ca bhavati tat karma aparimeyaṁ karmetyucyate | parimeyakarmātikramaṇatvāt idaṁ karma aparimeyaṁ karmetyucyate viśeṣeṇa sāmānyena ca catasṛṣu dikṣu sambandhavitānatvāt idaṁ karma aparimeyaṁ karmetyucyate | tasmin viṣaye na tiṣṭhati, tasmin viṣaye na pratisṭhitaṁ bhavati | ākāṅkṣāviṣayakamadaḥ karma rūpamaye vā rūpahīne vā karmaṇi ciraṁ na tiṣṭhati | idaṁ tatra pratiṣṭhitaṁ na bhavati | ko'syārthaḥ ? ākāṅkṣāviṣayakakarma rūpamaye vā rūpahīne vā karmaṇi āśrayaṁ na paśyati | ātmanaḥ pratiṣṭāyai suyogaṁ na prāpnoti | kevalaṁ rūpamayaṁ vā rūpahīnameva vā karma ākāṅkṣāviṣayakakarma vyāpnoti cātiśete ca | idamātmanaḥ pratiṣṭhāyai suyogaṁ prānoti | mahāsamudra ivāyaṁ vyāpāraḥ | mahāsamudraḥ kṣudraṁ jalāśayaṁ parābhūya ātmanaḥ avasaraṁ prāpya pratiṣṭhito bhavati | idaṁ rūpamidaṁ vā rūpahīnaṁ karma ākāṅkṣāviṣayakakarmaphalaṁ pārśve pakṣipati | idameva brahmasāyujyāya kalpate | (dīghanikāyaṭīkā, 2.405-406)

ṭīkā varṇayati yat karuṇā praveśaparyāyagatāmathavāsthāpanaparyāyagatāṁ karuṇāṁ sūcayati | karuṇā samādhiparyāye dhyānamagnatāyā nimne eva athavā dhyānamagnatāparyāye | yadyapi iyaṁ karuṇā saṁvādeṣu vivṛtāyāḥ karuṇāyāḥ prakṛtena prayogeṇa saha saṁgacchate, tathāpi manomuktitvena sthāpanaparyāyagatā karuṇaiva gamyate | tādṛśaṁ viśeṣaṇameva premṇā ca sahānubhūtānandena ca saha prayojyam | samavṛttitayā sahāpi prayojyam | samavṛtitā sacetanajīvānadhikṛtya samānamānasikatārthe prayujyate |

yathā kaścit śaktiśālī śaṅkhavādakaḥ svalpaceṣṭayā catasṛṣu dikṣu pratidhvani sraṣṭumarhati tathaiva kaścidabhyāsakārī manomuktikarṣaṇena catasṛṣu dikṣu vartamānaiḥ jīvaiḥ saha sambandhenānvito bhavitumarhati | yadā śaktiśālī śaṅkhavādakaḥ catasṛṣu dikṣu pratidhvaniṁ bhavati | śabdāntaraiḥ kathyate, na kimapi sthānamasti yatra śabdaḥ na śrūyate | karuṇādimanomuktikṣetreṣu api tādṛśī avasthā lakṣyate | kintu asya vyāpārasya ko'rthaḥ ?

prathamataḥ, mānasikīmavasthāmadhikṛtya idaṁ sagurutvaṁ smartavyaṁ yat 'ekṭibhiṭi' iti padaṁ (pāliḥ kammala, āṁgala-karma) cetanā (inṭenaśan) sūcayati | (visuddhimagga, 19.24) 'karma' ityasya sthale 'cetanā' ityasya sthāpanena ṭīkāyāḥ sthānaṁ pariṣkṛtaṁ jāyate | durbalena śaṅkhavādakena sṛṣṭaṁ parimeyaṁ śabdaplāvanamiva ākāṅkṣāviṣayikī cetanā parimeyā bhavati | yadā kaścinnaraḥ dhyānamagnatāmarjayati, tadā manaḥ dhyānamagnatāyāḥ ādyaiḥ caturbhiḥ paryāyaiḥ yukte rūpamaye jagati tiṣṭhati, athavā samādhigatamahattārāvasthayā saha yukte sūkṣmatare rūpahīne jagati vartate | yata udāttabhāvaiḥ saha yuktā mānasikī avasthā dhyānamagnatāyā ādyeṣu caturṣu paryāyeṣu tiṣṭhati, tataḥ sāvasthā rūpamayajagat eva |

rūpamayaviṣayikī yā mānasikī avasthā tayā sahānvitā cetanā rāgādibhāvebhyaḥ sarvathā muktā bhavati, ye rāgādibhāvā manaḥ badhnanti sṛjanti ca parieyatā sīmāṁ vā | (1.58-59) sā cetanā aparimeyetyucyate | kiñca, udāttabhāvakarṣaṇarato'bhyāsakārī vṛddhiviśeṣeṇāthavā kramaśaḥ pratyekaṁ diśi sattāvad bhūteṣu tān vitanoti, athavā sāmānyena yugapat sarvatra tān vitanoti | (visuddhimagga, 9.45-47) evaṁ caitanyāgataviṣayāṇāṁ pariprekṣite abhyāsakāriṇaḥ cetanāṁ aparimeyā jāyate | yadā aparimeyā karuṇācetanā vartate, tadā parimeyā ākāṅkṣāviṣayikī cetanā na tiṣṭhati |

samudrasya ca puṣkariṇyāśca rūpakalpam ullikhya ṭīkā 'yadeva parimeyaṁ karma tat tatra prasaṁge na tiṣṭhati' iti vacanasya aparamarthaṁ nirdiśati | yadi kaścit janaḥ tasya jīvanasya kasmiṁscit samaye udāttabhāvānāmanyatamaṁ karṣati, tarhi tasya mṛtyau etadbhāvānvitacetanā sārthakatāmāyāti tathā brāhmaloke tadīyapunarjanmane kalpate | tasmin samaye kimapi parimeyamākāṅkṣāviṣayagataṁ karma sārthakaṁ na bhavati | evaṁ brāhmaṇyaloke punarjanmane udāttabhāvānāṁ prabhāvaḥ pratiṣṭhitaḥ | iyaṁ vyākhyā dhyānamagnatāyāḥ paryāye karuṇādimanomuktikarṣaṇaphalānāmantarbhāvāya śaktiśāliśaṅkhavādakasya upamāyā vāstavamavasaraṁ vitanoti | 

saṁvādasyopasaṁhāre gotama āha yat yo naraḥ prāguktopāyena udāttabhāvacatuṣṭayaṁ karṣati, sa strīsaṁsargavairopadravamānasikadūṣaṇebhyaḥ muktaḥ bhaviṣyati | tathā ca, sa manobalamarjayati | brāhmaguṇasampanno'yaṁ janaḥ maraṇāt paraṁ brahmalokaṁ gacchati yadā prema, karuṇā, sahānubhūtānandaḥ, samavṛttitā ca caturvidhānāmupadeśānāṁ rītimanusṛtya kṛṣyante tadā te guṇā udāttā bhāvā iti kathyate | (brahmavihāra, aṁguttaranikāya, 3.225) śabdataḥ, udāttā bhāvā hi jīvanayātropāyāḥ (vihāra) brahmavat (devatāḥ) (brahmā), athavā te bhāvāḥ jīvanayātrāyā utkṛṣṭā upāyāḥ | (visuddhimagga, 9.105) pratyekodāttabhāvaḥ krodhahiṁsādyahitakaradoṣaghno'gadaḥ | evaṁ sarve catvāro bhāvā abhyāsakāriṇe hitāya bhavanti | yadyapi nirdiṣṭe samaye kaścit dhyātā ekaṁ bhāvamupakārakaṁ matvā tatra gurutvamāropayitum arhati gotamaḥ karuṇābhūtakṛṣṭabhāvasya sārvikeṣu lābheṣu gurutvamāropayati, yataḥ karuṇāsamṛddhakarmāṇi tathā sahānubhūtimadhikṛtya tasya sarve upadeśāḥ karuṇayā saha samparkitāḥ | karuṇāyāṁ kācid vṛddhiḥ paravarttidvayaṁ sajīvīkaroti arthāt samagradharmīyajīvanasya preṣaṇāṁ ca prakāśanāṁ ca samṛdhyā bhūṣayati | 

catvāra udattā bhāvā vā brahmavihārā vā samavṛttitāyā manastattvasammatalābhān pratibimbayanti, yeṣu ādyatrayaṁ tulyapadatvaṁ bhajati, kintu samavṛttitāyāḥ padaṁ mahattamam | ekasyāṁ ṭīkāyāṁ teṣāṁ vikāśasya kramaḥ pradarśitaḥ | pitarau tayoḥ santānānāṁ kṛte yān bhāvān anubhavataḥ taiḥ bhāvaiḥ saha udāttabhāvānāṁ tulanā kriyate |

yadā śiśuḥ garbhasya madhye vartate, tadā karuṇāmayacetasā pitarau 'kadā vā sarvāvayavānvitaṁ svāsthyavantaṁ putraṁ drakṣyāvaḥ' iti, tataḥ yadāyaṁ komalaḥ śiśuḥ pṛṣṭhadeśe śete, yūkamakṣikādibhiḥ daṁśanāt athavā nidrāvyāghātakāraṇāt roditi vilapati vā, tadā tat śrutvā pitarau sādharaṇīṁ karuṇāmanubhavataḥ | kiñca, atīva ākāṅkṣaṇīyavarṣeṣu yadā krīḍākāle śiśuḥ dhāvati athavā viśrāmaṁ labhate tadā tadālokya pitroḥ manaḥ śataṁ utkṛṣṭaviśuddhanavanītasiktatūlanirmitakomalakandukā iva komalaṁ bhavati | pitroḥ cittaṁ paritṛptaṁ cānanditaṁ ca bhavati | tadā tayoḥ sahānubhūta ānando jāyate | tataḥ, yadā putraḥ tasya bhāryāyai bhūṣaṇāni dātuṁ śaknoti tathā ca svakīye gṛhe vasati, tadā pitarau samavṛttisampannau santau arthāt samacittatāmavalamba cintayataḥ 'adhunā āvayoḥ putraḥ svādhinaḥ san sthātumarhati' iti | evaṁ tau tasmin samaye samavṛttitāmarjayataḥ | (aṁguttaranikāyaṭīkā, 2.104)

evaṁ vidhenopāyena, yo'bhyāsakārī udāttān bhāvān karṣati, sa prathamataḥ karuṇāṁ poṣayati | asmin samaye sa sacetanajīvebhyo hitamicchati | (visuddhimagga, 9.109) tataḥ yadā sa paśyati, śṛṇoti, cintayati yat te jīvā duḥkhādhīnāḥ (visuddhiagga 9.109), tadā sa paraduḥkhaūrīkaraṇāya anurāgarūpaṁ prema karṣati | (yataḥ ayamanurāgaḥ dhyānamagnadaśāyāṁ kṛṣyate, abhyāsakārī karmāpekṣayā bhāvavikāśāya samāhito bhavati |) karuṇākarṣaṇena abhyāsakārī yebhyaḥ hitamaicchat, teṣāṁ duḥkhaṁ dūrībhavatu iti aicchat teṣāṁ jīvānāṁ samṛddhiṁ yadābhyāsakārī paśyati (disvā), taā sa ānandito bhavati | (visuddhimagga, 9.109) atra 'paśyati' ityasyārthaḥ - dhyātā vartamāne parasamṛdhiṁ samīkṣate athavā atītasamṛddhiṁ bhāvisamṛddhiṁ vā cintayati | (visuddhimagga, 9.84) tasya cintā kevalaṁ vastugataviṣayeṇa sīmitā tiṣṭhati | evaṁ sahānubhūtānandakarṣaṇena abhyāsakārī pareṣāṁ kṛte saṁśliṣṭānāṁ bhāvānāṁ nirmāṇa saṁpūrayati | na ko'pi avaśiṣyate | sa samavṛttitāṁ kraṣṭumarhati, sā samavṛttitā na samānamānasikatāsañjātabhaktiḥ | sa nirapekṣadarśakaḥ san sarvān jīvān paryavekṣate | (visuddhimagga, 9.109)

abhyāsakārī vyaktigatalābhāya tathā manastatvasammatalābhāya udāttabhāvānāmekatamaṁ pālayitumanu preṣito bhavati | sa krodhādiviṣaghnāgadatvena prāguktabhāvacatuṣṭayaṁ palayituṁ pravṛtto bhavati | upadiṣṭavikāśakramaḥ maulikapratikriyācatuṣṭayādarśamanusarati | imamādarśaṁ punaḥ punaḥ anusṛtya abhyāsakārī pareṣāṁ kṛte ghaniṣṭhaṁ cintayituṁ pravartate tasya sāmarthyamapi samānamānasikatayā yuktaṁ jāyate | idaṁ niḥsaṁśayenocyate yat dhyānena udāttabhāvānāṁ karṣaṇaṁ hitakaraṁ, pareṣāṁ prakṛtāsu avasthāsu kṛtāṁ pratikriyāṁ prabhāvitāṁ karoti | tena prabhāveṇa pratikriyāyāḥ tīvratā, upayuktatā, sthāyitā ca parivartante |

gotamaḥ kadāpi na pratipādayati yat udāttabhāvaviṣayakāḥ caturvidhā upadeśā ekāntata tasyaiva |

yo janaḥ kevalam udāttabhāvānāmanuśīlanaṁ karoti sa sādhu na karoti | gotamaḥ spaṣṭataḥ muktaye aṣṭāṅgikamārgīyopadesaiḥ saha udāttabhāvānāṁ kevalamanuśīlanasya vaiparītyaṁ pradarśayati - 

- caturvidhopadeśānusāreṇa karuṇādīnāṁ kevalamanuśīlanaṁ parāṅmukhīkaraṇāya, anāsaktaye, praśāntyai, virāgāya, pratyakṣajñānāya, samyagjñānāya nirvāṇāya ca hitakaratvamāvahati, kintu kevalaṁ brahmaloke punarjanme kalpate |

- mamānuśīlanaṁ sampūrṇaviṣayavimukhatāṁ sādhayati | api ca, tadanuśīlanaṁ viṣayāsaktityāge indriyabhogaviratau, praśāntabhāvalābhe pratyakṣajñānārjane, samyag jñānārjane, nirvāṇalābhe viśeṣataḥ asṭāṅgikamahāmārgāvalambane sahāyakatāṁ vrajati | - (dīghanikāya, 2.352)

udāttabhāvānāṁ kevalamanuśīlanaṁ brahmaloke punarjanmane kalpate | na tat citaṁ dūṣaṇamuktiṁ vā punarjanmamuktiṁ kārayitumalam | brahmādayaḥ api sakaṣṭajarāmṛtyupunarjanmanāmadhīnatāṁ vrajanti | (aṁguttaranikāya, 4.104) kevalaṁ buddhopadiṣṭamārgānusaraṇadvārā nirvāṇalābhāt ko'pi janaḥ pariṇāme nirvāṇaśāntau punarjanma parivartanaduḥkhādibhyo muktimarjayitumalam | (aṁguttaranikāya, 4.104) tathāpi sarve janāḥ kaṣṭanivāraṇāya gotamasya upadeśān grahītumasamarthāḥ santaḥ tebhyaḥ palāyante | tatrāsamarthā janā anyathā upadiśyante, tatra tu mahattamaṁ lakṣyaṁ na sādhyate |

ekadā, brahmaloke punarjanmagrahaṇāya udāttabhāvānuśīlanaṁ kartavyamityupadeśaḥ sāriputtena dhānañjānināmakāya viprāya pradattaḥ | (majjhimanikāya, 2.195-96) tatkṣaṇādeva tathā kṛtvā maraṇāt paraṁ sa punaḥ brahmaloke'jāyata | alokadṛṣṭyā gotama etatsarvamavagatya pratyāgataṁ sāriputtamāha - 'sāriputta, apyekadā tvayā utthāya nikṛṣṭabrahmaloke pratiṣṭhito vipro dhānañjāniḥ parityaktaḥ, tasya tu adhikatarasādhanīyavastu āsīt ?' (majjhimanikāya, 2.195-96) | sāriputto vyākhyāti yat tena sa brāhmaṇo brahmaloke pratiṣṭhāpito yato brahmaloko brāhmaṇebhya eva |

buddhasya praśno nirdiśati yat dharmācāryaḥ śiṣyasya kalyāṇārthaṁ kadāpi paritṛpto bhavituṁ nārhati | ācāryo'pi nirdiṣṭe samaye yathāsādhyaṁ śiṣyaṁ pramodayet | yataḥ brahmaloke punarjanmagrahaṇamantardṛṣṭilābhānnikṛṣṭataram, śiṣyo yadi paravartisamṛddhaye utsāhī bhavati, tarhi saṁśliṣṭopadeśadānamācāryasya mukhyaṁ karttavyam | 

gabhirāntardṛṣṭisampanno jano yadā udāttabhāvān karṣati, tadā prāguktā doṣā na tiṣṭhanti, yataḥ te tataḥ yathāyathaṁ viṣaye kṛṣyante |

gotamo varṇayati yat sādhāraṇajanakartṛkodāttabhāvakarṣaṇaṁ ca mahata ācāryasya jñāninā śiṣyeṇodāttabhāvānāṁ karṣaṇaṁ cāntarā spaṣṭaṁ pārthakyamasti | (aṁguttaranikāya, 2.224-29)

yadā sādhāraṇo jana udāttabhāvān karṣati, tadā sa maraṇāt paraṁ brahmaloke punareva jāyate | kintu tatratyavāsānte sa punaḥ nārakajanatvena, kṣudhārtapretatvena athavā paśutvena janma grahīṣyati | (aṁguttaranikāya, 2.129 sarvavidhapunarjanmano muktamarhat-puruṣamantareṇa mahata ācāryasya udāttabhāvakarṣaṇarataḥ jñānī śiṣyaḥ maraṇāt paraṁ brahmaloke punaḥ janiṣyate | kintu nirantarodāttabhāvānuśīlanāt sa tatra arhatpuruṣaḥ bhavati | tasmin jīvane samāptiṁ gate saḥ ataḥ paraṁ punaḥ na jāyate, kintu amaranirvāṇasamudbhūtāṁ nirāpattāmarjayati |

gautamasya karuṇā

prema, sahānubhūtānandaḥ, samavṛttitā ca |

samyagjñānalābhāt paramapi gautamaḥ caturvidhānāmupadeśānāṁ paddhatimanusṛtyanirantaraṁ sarvavidhodāttabhāvacatuṣṭayasya karṣaṇaṁ cakāra | (aṁguttaranikāya, 1.183) sarvabhāvacatuṣṭayakarṣaṇe buddha āsīt dakṣa iti sarveṣāṁ nikaṭe spaṣṭamāsīt | kasmiścit saṁvāde gṛhastho jīvakakomārabhacca āha - 'bhadra ! mayā śrutam brahmā karuṇayā vasatīti |' brahmā eva bhāgyavān (buddhaḥ), ahaṁ spaṣṭataḥ paśyāmi | yataḥ, bhadra ! bhāgyavān (buddhaḥ) karuṇayā vasati | (majjhimanikāya, 1.369-70) yata idaṁ mataṁ tiṣṭhati yat brahmaparyāyā devāḥ karuṇāṁ, prema, sahānubhūtānandaṁ samavṛttitāṁ ca cakṛṣuḥ, jīvakaḥ gotamaṁ brahmā iti pratipādayati, yataḥ sa paśyati yat gotamaḥ karuṇayā vasati | gotamaḥ prativadati, 'jīvaka, lālasāghṛṇāmohadoṣaiḥ sa 'sadaikyavān' kupito bhavati | tadarthaṁ te doṣāḥ parityaktāḥ, mūlāt vicchinnāḥ, mūlavihīnāstālatarusamāḥ vinaṣṭāśca, te bhaviṣyati kāle udetuṁ na samarthā bhaviṣyanti | jīvaka, etadviṣayamadhikṛtya yat tvayā ucyate, tat mayā gṛhyate iti | (majjhimanikāya, 1.370) tataḥ jīvakaśca gotamaśca prema, sahānubhūtānandaṁ samavṛttitāṁ cādhikṛtya parasparāmālocanā cakratuḥ | gotamo jīvakaṁ jñāpayati yat lālasāghṛṇābhramadoṣaiḥ yadeva bhavatu vā na bhavatu hiṁsā, atṛptiḥ vidveṣapūrṇatā ca (vihesāvanta) (arativanta) (paṭighavanta) nāśaṁ gatāḥ | evaṁ buddhaḥ sagauravaṁ jīvakaṁ kathayati yat tasya karuṇādisamudayaḥ lālasāghṛṇābhramatyāgamapekṣya sañjātaḥ | asmin saṁvāde, gotamaḥ krodhahiṁsā'santoṣavidveṣadoṣān premādīnāṁ viparitā iti sthāpayati | ṭīkāyāṁ gotamasyoktiriyaṁ vyākhyātā -

jīvaka, etaṁ viṣayamadhikṛtya yat tvayā ucyate tat yadi bhavati - jīvaka, mahān brahmāḥ avadamanātmakatyāgena krodhādīn tyajati | sa tathā karunayā vasati | ahaṁ nirākaraṇātmakatyāgena tān doṣān tyajāmi | etaṁ viṣayamadhikṛtya yat tvayā ucyate tat yadi bhavati | tasyārthaḥ 'yadi idaṁ prāguktiva bhavati tarhi ahaṁ te uktiṁ gṛhṇāmi' | jīvakenedaṁ mataṁ gṛhītam | tataḥ bhāgyavān buddhaḥ avaśiṣṭodāttabhāvānadhikṛtya tasmai prāguktāṁ śikṣā vistareṇa dadau | (majjhimanikāṭīkā, 3.50)

brahmā karuṇādīnāmantarāyān avadamanena parityajati | samyagjñānalābhasamaye tu gotamena sarve mānasikā doṣā unmūlitāḥ | evaṁ karuṇādīnāṁ karṣaṇasya samaye doṣāvadamanena prayojanaṁ nāsāditi kāraṇāt taddamanaceṣṭā tena na kṛtā | antardṛṣṭikarṣaṇadvārā te sarve kārtsynyena nirākṛtāḥ |

antardriṣṭivikāśāya kaścit janaḥ prathamataḥ viśuddhaṁ vyavaharati, samādhiṁ cāvalambate | viśuddho vyavahāraḥ sarvadā prayojanīyamūlatvaṁ brajati, yena so'sadācaraṇodbhūtānutāpāt mukto bhavitumarhati | (visuddhimagga, 4.23) viśuddho vyavahāraḥ vartamāne kāle hitakaramānasikatvaṁ poṣayati, bhaviṣyati kāle'pi hitāramānasikatvaṁ sṛjati | (visuddhimagga, 14.35) hitakaratvasamparkitasādhāraṇasaṁsthānasya madhye eva avasthitaḥ san ko'pi janaḥ samāhitacittasya susaṁskṛtā avasthāḥ sthāpayitumāśānvito bhavitumarhati |

samādhiyogyeṣu catvāriṁśatsaṁkhyakeṣu viṣayeṣu (visuddhiagga, 3.104), dhyānī jana ācāryopadeśamanusṛtya ekaṁ vā ekādhikaṁ vā icchati | (visuddhimagga, 3.129) tataḥ dhyānī puruṣaḥ manaḥdravyayoḥ sūkṣmaprakṛtiṁ praveṣṭhuṁ yantratvena samādhiśāṇitaṁ manaḥ vyavaharati | so'ntardaṣṭi karṣati |

antardṛṣṭimān abhyāsakārī yadi udāttabhāvānāṁ samāhitāvasthāḥ karṣati, tarhi saḥ abhyāsasya spaṣṭaviṣayatvena ubhayasmin viṣaye dakṣo bhavati | tathāpi ubhayaṁ viṣayamekatrīkṛtya saṁyuktābhyāsarūpeṇa sa kraṣṭuṁ śaknoti | 'atthakanagarīsaṁvāde' saṁsārī dasamaḥ ānandaṁ pṛcchati buddhopadiṣṭaḥ ekamātraḥ abhyāso'sti na veti yo'bhyāsaḥ manomuktiṁ sādhayati, hānikaraṁ prabhāvaṁ vinaṣṭaṁ karoti, bandhanāt ca anatikramaṇīyā muktiṁ prasūte | (majjhimanikāya, 1.349)

ānandaḥ ekādaśābhyāsān lakṣyasādhakān ullikhya uttaraṁ dadāti | tatra ekatamaṁ hyevam -

- kaścit bhikṣuḥ satataṁ premamayacittena ekasyāṁ diśi avasthitaiḥ bhūtaiḥ saha samparkaṁ sthāpayati, evañca, dvittīyasyāṁ diśi avasthitaiḥ bhūtaiḥ saha, tṛtīyasyāṁ diśi avasthitaiḥ bhūtaiḥ saha, caturthyāṁ diśi avasthitaiḥ bhūtaiḥ saha, | evañca, upari, adhaḥ, pārśvāpārśvi avasthitaiḥ janaiḥ saha sa samparkaṁ sthāpayati | sa samagraviśvasya bhūtaiḥ saha satataṁ sarvatra samabhāvena samparkaṁ sthāpayati - karuṇāmayena cetasā, yat cetaḥ sthiraṁ, vairāt muktaṁ, viśālaṁ, vistṛtamaparimeyaṁ ca | tataḥ sa evaṁ cintayati 'karuṇārūpamanomuktiriyamapi sañjāyate iṣyate ca | yadeva sañjāyate'thavā iṣyate tadeva asthāyi, tadeva virāmādhīnam |' tasyaivamupalabdhirbhavati | tatra pratiṣṭhitaḥ san sa hānikara prabhāvavināśaṁ sādhayati | yadi sa tatra karoti, tataḥ sa nimnaparyāyagatanigaḍapañcakanāśa karoti | tataḥ svargaloke tasya svataḥ sañjātaṁ punarjanma bhavati | - 

prāguktāṁ rītimanusṛtya antardṛṣṭi kraṣṭuṁ dhyānī purusaḥ prathamataḥ svābhāvikenopāyena udāttabhāvānāmanyatamaṁ karṣati | tataḥ sa etatsamāhitāvasthāyā uttiṣṭhate, kintu dhyānamagnatāyāṁ manasaḥ viśuddhatā prakṛtadhyānamagnadaśāyāṁ paraṁ kañcit kālaṁ tiṣṭhati | (visuddhimagga, 22.111) sa udāttabhāvapoṣaṇaṁ tyajati | tadā sa vastutattve tathā mānasatatte yādṛśī prakṛtirasti, tasyā anusandhānāya sapadi tīkṣṇaṁ manaḥ niyojayati | mānasaviṣayāṇāṁ vividhāni kāryāṇi tiṣṭhanti | tathā ca dehanirmāṇāya vastugatāni upādānāni santi, teṣāmupāānānāṁ kā prakṛtiḥ ? mānasakāryāṇāṁ vā kā prakṛtiḥ ? anayoḥ madhye pārthyakyamanubhavati so'bhyāsakārī, tathā hi - karuṇāyāḥ ko'pi bhāvaḥ bhūteṣu manaḥ sthāpanāya tathā manaḥpoṣaṇāya yuktastiṣṭhati | tasmin bhāve siddhe ānandamaya utsāho jāyate | antardṛṣṭimantareṇa, sthāpanaṁ poṣaṇaṁ tathā ānandamayotsāhabhāvaḥ - etāni trīṇi sahavartīni mānasikāni kāryāṇi manasaḥ avibhājyāḥ apṛgbhūtā daśā iva anubhūyante | antardṛṣṭiyogāt, tāni kāryāṇi pṛthak pṛthak pratīyante | (visuddhimagga, 18.3) evaṁ vidhamanusandhānaṁ bahuṣu prasaṁgeṣu vividhamānasikakāryeṣu ca punaḥ punaḥ kṛtam | (visuddhimagga, 11.112)

tadvat, akhaṇḍavastunicayah vividhaiḥ upādānaiḥ nirmita iti abhijñatayā pratyakṣīkriyate | tadā jīvaḥ, vāhuḥ, śiraḥ ityādidhāraṇānāṁ sthaleṣu kevalaṁ bhautikīmabhijñatāṁ dhyānī janaḥ arjayati | tatra sa kaṭhināṁśaṁ komalāṁśaṁ vā, uṣṇāṁśaṁ vā śītāṁśaṁ vā pratyakṣīkaroti | pūrvamakhaṇḍavastunicayatvena yat pratītaṁ tadadhunā asaṁvaddhabhautikābhijñatayā nirmitamiti dṛśyate |

vyaktisattā katibhiḥ vāstavaistathā mānasikaiḥ ghaṭakaiḥ dravyaiḥ nirmīyate | teṣu dravyeṣu spaṣṭeṣu satsu teṣāṁ sādhāraṇāni lakṣaṇāni prakāśante | (visuddhimagga 10.3) tadā pṛthak pṛthak mānasikaṁ tathā vāstavaṁ ghaṭakaṁ pratyakṣīkriyante | kathamiva ? parivartanaśīlam, asthāyi asāraṁ ca | tatra kṣaṇāt kṣaṇāntaraṁ dravyagatā calamānatā nāsti | evaṁ tāni sarvāṇi asantoṣajanakāni | dhyānī janaḥ pratyahaṁ pratyakṣīkaraṇīyān viṣayān sākṣāt abhijñātuṁ pravartate | yataḥ abhijñāyamānā cetanāpi vināśaśīlā, tata idaṁ spaṣṭaṁ yat cetanāyāḥ kasmiścit kṣaṇe sampūrṇaṁ vilīne sati aparacetanākṣaṇo jāyate | (visuddhimagga, 18.13)

vyaktisattāyāṁ tathā pariveśe parivartanaśīleṣu asāreṣu dravyeṣu śaraṇasvarūpaṁ sthāyinamātmānaṁ nāvalokya dhyānī janaḥ sarvavidhagocaravastu 'asthāyitvena duḥkhatvena, pīḍātvena, sphoṭakatvena, bāṇatvena, kṣobhatvena, kleśatvena, vijātīyatvena, vilīyamānatvena, śūnyatvena, svārthahīnatvena paśyati' | (aṁguttaranikāya, 2.130) evaṁ vastutattvasya navabhāvena pratyakṣīkaraṇāt yogī svabhāvata eva muktiṁ kāmayate | sa imāṁ muktiṁ nirvāṇasya upalabdhau pratyakṣīkaroti | tadā sa sarvavidhamasthāyitvaṁ ca parivartanaṁ cātikramya vartamānāyāḥ kasyāścidavasthāyāḥ saṁkṣiptaḥ jñānaṁ labhate | 

prathame, antardṛṣṭigataprāthamikaparyāyeṣu, samāhitacetasā anubhūtāyāḥ asamyaktāyāḥ sutīkṣṇapratyakṣīkaraṇena tasya susthitajagaddṛṣṭiḥ kiyatā parimāṇena viparyastā āsīt | tataḥ nirvāṇasya upalabdhyā kā eva prakṛtā śāntiḥ iti viṣayamavagacchati | paramāṁ śaktimanubhūya sa tathaiva atilobhanīyapārthivākarṣaṇaiḥ na punaḥ pralubdhaḥ bhaviṣyati | ekataḥ, sarvastūnāmanirbharayogyatā tathā anityatā yathā spaṣṭā, anyataḥ, tatahiva spaṣṭā nirvāṇasya nirāpattā |

dhyānī janaḥ satataṁ samādhinā tasya cittamavaśyameva śāṇitaṁ kuryāt | gabhīropalabdhisamṛddhaparyāyatrayamatikramya srotaḥpraveśī sannapi dhyānī satatameva antardṛṣṭiṁ pālayet | evaṁ gocaravastūnāmasantoṣajanakaḥ svabhāvaḥ kramaśaḥ spaṣṭāt spaṣṭataraṁ jāyate | tadvat, nirvāṇasya sāmagrikī viśuddhā prakṛtiḥ satatamadhikatamaspaṣṭatāṁ vrajati | arhatpuruṣasya phalalābhena antardṛṣṭiḥ sampūrṇā bhavati | punarjanmanaḥ muktaḥ san maraṇāt paraṁ sa nirvāṇasya mṛtyuhīnāmavasthāṁ labhate |

evaṁ vidhenopāyena, bhavacakrāt paramamuktaye bhittimūlatvena udāttabhāvasamūhaḥ vyavahriyate | srotaḥpraveśinaḥ upalabdhyāpi abhyāsakārī yogī aparān janān antardṛṣṭimārgamupadeṣṭumarhati |

------- 
pañcamo'dhyāyaḥ

purāṇāṁ prakṛtistathā prācīnatā

ādhunike bhārate saṁskṛtavidyānuśīlanasyetihāse yadā vayaṁ mudraṇayantrasya vartamānaṁ samunnataṁ yugaṁ praviśāmaḥ sma tadā bahuṣu ādyeṣu vastuṣu anyatamaṁ vastu prati vibudhānāṁ tathā saṁskṛtapremiṇāṁ manoyoga ākṛṣṭo'bhavat | saṁskṛtasāhityasya mahāgranthānāṁ mudrāṁkanena prayojane eva tat vastu nihitaṁ vartate | saṁskṛtabhāṣayā viracitaṁ mahābhārataṁ bhāratavarṣasya mahattamo granthaḥ samagre viśve'pi asya mahattamattā prasiddhā | tadgranthaprakāśanāviṣaye eva yugasya udyamasya ca garvaḥ sūcyate | 1834 tama-khṛṣṭābdāt 1839 khṛṣṭābdaṁ yāvat samaye kalikātāsthaiśiyāṭiksosāiṭināmadheyasya pratiṣṭhānasya prasādāt paṇḍitaiḥ saṁskṛtamahābhārataṁ prakāśitam | asmāt prāk syāra-uiliyāma jonsmahodayena ātmanastathā pāścātyadeśasya kṛte saṁskṛtamāviṣkṛtam | tena kālidāsakṛtasya ṛtusaṁhārākhyasya kṣudrakāvyasya ekaṁ saṁskṛtamāviṣkṛtam | tena kālidāsakṛtasya ṛtusaṁhārākhyasya kṣudrakāvyasya ekaṁ saṁskaraṇaṁ prakāśitam | tadṛtusaṁhāraṁ varṇanāmūlakaṁ gītikāvyam | tatra prācīnabhāratīyaitihyānusāreṇa vastūnāṁ varṇanā vartate | 1792 tame khṛṣṭābde vaṁgīyākṣarayuktamṛtusaṁhāraṁ tena kalikātātaḥ prakāśitam | kintu mahābhāratasya prathamasaṁskaraṇāt paraṁ bhārate tathā videśe vibudhamaṇḍalasyābhiniveśaḥ saṁskṛtavidyānuśīlane kendrībhūto babhūva | mahābhāratasya prathamaṁ saṁskaraṇaṁ vicāramūlakaṁ nāsīt | idaṁ sāralyena kati pāṇḍulipīḥ anusṛtavat, yāḥ sampādakaiḥ hastagatāḥ | idamekaṁ sundaraṁ saṁskaraṇam | idaṁ bahubhirdarśakaiḥ asya abhiprāyaṁ pūrṇamakarot kintu anena yathārthaṁ svanaḥ sūcitaḥ | tataḥ asmābhiḥ jārmānasaṁskṛtapāṇḍityasūcakaṁ viśālaṁ tathā pradhānaṁ sāhityakarma prāptam | yadā iṁlyāṇḍavāstavyo jārmānadeśīyaḥ paṇḍitaḥ myāksamūlāramahodayaḥ prathamameva ṣaḍbhiḥ khaṇḍaiḥ vibhaktaṁ sāyaṇabhāṣyasametamṛgvedaṁ sampādya prakāśitavān - yo granthaḥ bhārate tathā indo-iuropīya-jagati prācīnatamaḥ (1849-1870) | idaṁ vicārasambalitaṁ prathamaṁ mudritaṁ saṁskaraṇam | na kevalaṁ taddhastagatapāṇḍulipīnāmapitu anekajīvitapāṇḍulipīnāmarthād yaiḥbhāratīyapaṇḍitaiḥ akhilaḥ vedaḥ kaṇṭhasthīkṛtaḥ teṣāṁ sāhāyyena myāksmūlāramahābhāgaḥ vedasya viśuddhaṁ pāṭhaṁ pratiṣṭhāpayituṁ yatate sma | te paṇḍitāḥ pāṇḍulipīnāṁ sāhāyyena pāṭhasya saṁśodhanāya myāksmūlāraṁ sevante sma |

tataḥ paraṁ, vastutaḥ bhārate tathā videśe paṇḍitaiḥ saṁskṛtaprakāśanasya gauravamaya itihāsa ārabdhaḥ | kalikātāvāstavyo hemacandravidyāratnamahāśayaḥ vaṁgīyapāṇḍulipimūlasya rāmāyaṇasyaikaṁ saṁskaraṇaṁ prakaṭīkṛtavān | gasapāre-goresio-nāmadheyaḥ iṭālīyapaṇḍitaḥ pyārīnagarītaḥ iṭālīyānuvādasametasya rāmāyaṇasyaikaṁ prathamaṁ vicārasambalitaṁ saṁskaraṇaṁ vyaktīcakāra | 1843 ttamakhṛṣṭhābdāt 1850 tamakhṛṣṭābdaṁ yāvat tasya kālaḥ | bhārate tathā bhāratād vahiḥ, utkṛṣṭhapāṭhalābhāya paṇḍitaiḥ prabhūto yatnaḥ kṛtaḥ | tadarthaṁ ca kati prakāśanālayā api pratiṣṭhitāḥ tadyathā kalikātāyāṁ jīvānandavidyāsāgarapratiṣṭhitaprakāśanāsaṁsthānam, vārāṇasyāṁ haridāsaguptakṛtā caukhambā saṁskṛtamālā, bombāinagaryāṁ tukārāmajavajīcālitaḥ nirṇayasāgaramudraṇālayaḥ, punāsthamānandāśramamudraṇagṛham, śrīraṁgam ityasya vāṇīvilāsasamudraṇasaṁsthānam, tathā ca samagraṁ bhārataṁ vyāpya bahavo vikhyātāḥ prakāśanālayāḥ | tataḥ eśiyāṭikasosāiṭiḥ anyāni pratiṣṭhānāni cāpi etādṛśaṁ karma jagṛhuḥ | tathā hi - eśiyāṭikasosāiṭidvārā vivliyothekā-iṇḍikā-sirijaḥ tena saha saṁskṛtaprakāśanā, trivāndramasaṁskṛtasirijaḥ, mādrājasya eḍāra thiyojaphīkyāla sosāiṭiḥ, vāṁgaloraviśvavidyālayasya prakāśanāvibhāgaḥ, prāyeṇa bhārataṁ vyāpya viśvavidyālayalagnāḥ saṁsthāḥ athavā anusandhānarupaśodhakāryaṁ viduṣāṁ samājāḥ yatra kriyate, tathā ca, saṁskṛtagranthaprakāśanālayāḥ | etāni saṁsthānāni saṁskṛtasampadaḥ pracārāya saṁyuktāni |

saṁskṛtasāhityasya viśālatā vismayaṁ sūcayati | asya sāhityasya anyatamaṁ lakṣaṇīyaṁ vaiśiṣṭyaṁ nihitamasti purāṇeṣu upapurāṇeṣu ca | mahābhāratād rāmāyaṇāt ca paraṁ teṣāmāgamanamabhavat | 1918 tame khṛṣṭābde punāsthā bhāṇḍārakaraprācyāvidyāgaveṣaṇāsaṁsthā tatrabhavataḥ rāmakṛṣṇagopālabhāṇḍārakaramahāśayasya anupreraṇayā mahābhāratasya vicārasametaṁ saṁskaraṇaṁ prakāśayitumudyogaṁ lebhe | saṁskṛte idaṁ karma mahadapūrvaṁ tathā ca bhārate prathameva | vartamāna bhāratasya mukhyeṣu saṁskṛtapaṇḍiteṣu anyatamasya bhi. esa. sukṭhaṅkaramahodayasya haste asya karmaṇaḥ bhāraḥ samarpitaḥ | sa purātanapāṭhasampādanārthaṁ kati niyamān sasarja ye niyamāḥ sarvatra vibudhajagatā susthatvena śuddhatvena ca gṛhītāḥ | tasyodyoge upadeśe ca punāyāḥ bhāṇḍārakaraprācyavidyāgaveṣaṇakendrataḥ avaśeṣe mahābhāratasya apūrvaṁ viśleṣitaṁ saṁskaraṇaṁ prakaṭībhūtam |

idaṁ bhāratīyavaidūṣyasyāpūrvaṁ nidarśanam - yatra ādhunikapaddhatyā sāhityavicāreṇa saha prācīnasaṁskṛtavidyāyāḥ ca pāṭhasampādanāyāḥ ca samanvayaḥ sādhitaḥ | samagre bhārate ye hastalekhā āsan, ye ca bhāratād vahiḥ āsan - te sarve saṁgṛhītāḥ | bhāratavahirbhūtaśyāmajābhādideśeṣu mahābhāratasya pāṭhāntaratvena ānuṣaṁgikaṁ yat sāhityaṁ prāptaṁ tadapi prārthanādhīnaṁ kṛtam | phalataḥ, mahābhāratasya mahāsaṁskaraṇam mahādarśatvena gṛhītamabhavat | aparaiḥ viśvavidyālayaiḥ saṁsthānaiḥ ca ayamādarśo gṛhītaḥ | rāmāyaṇasyānyāni saṁskaraṇāni antareṇāpi vālmīkīyarāmāyaṇasya vicārasambalitaṁ saṁskaraṇaṁ mahābhāratapaṁktitaḥ barodāprācyavidyāgaveṣaṇāsaṁsthānena gṛhītam | āmedāvādastho gujarāṭaviśvavidyālayaḥ bhāgavatapurāasya kāryaṁ gṛhṇāti sma |

bhāratīyasaṁskṛtimukhaṁ khalu purāṇam | bhārataṁ jijñāsuḥ janaḥ purāṇebhyaḥ prayojanīyaṁ sāhāyyaṁ vāñchati | prācīnakālādeva purāṇasammatā sabhyatā tathā saṁskṛtiḥ, paurāṇiko dharmaḥ, paurāṇikaṁ darśanam, paurāṇiko viśvāsaśca bhūmaṇḍalasya sarvāsu dikṣu śraddhayā anumoditāni tathā svīkṛtāni | ata eva purāṇānāmastitve yat calamānatvaṁ tat svayaṁ siddhasatyatvena jātam | ādhunikabhāratīyasamājo'pi purāṇānāṁ bhittau ātmānaṁ niyantuṁ śaknoti | vastutaḥ, purāṇasamūhaḥ hi bhāratavarṣasya bauddhikapragateḥ nirantaro hetustathā protsāhako viṣayaḥ |

ādhunikamanveṣaṇaṁ yadyapi darśayati yat atyalpasaṁsthākāni vidyamānāni purāṇāni yuktyā prācīnakālīyānīti pratipādayanti, tathāpi purāṇasāhityasya mūlaṁ vaidikasaṁhitāracanāyuge eva bhavitumarhati | purāṇasya prācīnatama ullekhaḥ atharvavedasya mandradvaye lakṣyate | yatraikatarasya ṛcāmiva samapavitramūlyatvam astīti ucyate |

sāmnāṁ chandasāṁ yajusāmiva purāṇānāṁ samayo nityaṁ samucyate | anyatarakṣetre itihāsena sahāsyollekhaḥ kṛtaḥ | vaidikasāhityasya bahuṣu grantheṣu itihāsena saha pṛthak vā ekatra vā purāṇasyollekhaḥ kriyate | tathā hi - śatapathabrāhmaṇe, gopathabrāhmaṇe, jaiminīyopaniṣadi, jaiminīyabrāhmaṇe, taittirīyāraṇyake bṛhadāraṇyakopaniṣadi, chāndogyopaniṣadi, sāṁkhyāyanaśrautasūtre, āśvālāyanagṛhyasūtre cetyādiṣu | api ca, anyeṣu prācīneṣu pavitreṣu ca grantheṣu api purāṇasya svīkṛtiḥ pratiṣṭhāpyate | yathā - āpastambadharmasūtre, gautamadharmasūtre, vyāsasaṁhitāyām uśanāsaṁhitāyām, manusaṁhitāyām, yāñavalvayasaṁhitāyām, śavarabhāṣye, śāṅkarabhāṣya, vātsāyayanabhāṣye, tantravārttike cetyādiṣu | yāskakṛtaniruktānusāreṇa, ṛgvedo'pi 'itihāsamiśra'-mantramullikhati yaḥ punaḥ brahmaṇaḥ prakāratraye antarbhūtaḥ | tasya mate purātanaṁ sat yat nūtanaṁ bhavati tadeva purāṇam | prācīne yuge yadāsīt tadeva purāṇaṁ purātanaṁ veti aṣṭādhyāyīti granthe pāṇininā uktam | purāṇaṁ yataḥ purātaneṣu divaseṣu jīvitamāsīt tataḥ tat purāṇamiti kathyate iti vāyupurāṇasya matam | padmapurāṇaṁ purāṇānāmanyaṁ vicitramarthaṁ paśyati | te eva prācīnāḥ pāṭhā ye katicit parasparasaṁvaddhākhyānāni vadanti | prācīne kāle idaṁ tathā abhavat tatascedaṁ purāṇamityucyate - iti brahmāṇdapurāṇasya matam | 

evaṁ purāṇasya lakṣaṇeṣu viśleṣiteṣu eko viṣayaḥ spaṣṭo bhavati | sarvatra purāṇāni prācīnanibandhairupetāni | purāṇānāṁ prācīnatve teṣu pavitreṣu pāṭheṣu na ko'pi sandeho vartate | atra prasaṁge 'itihāsa' padena sahāsya saṁyogaḥ vicāryaḥ eva | atharvavedasaṁhitāyāṁ tathā vibhinneṣu brāhmaṇeṣu itihāsaśabdasya paunaḥpunyena vyavahāro dṛśyate | asyārthaḥ - dhruvamidaṁ saṁvṛttam itthaṁ vā itthaṁ vedamāsīt |

evaṁ pratibhātamidaṁ yat itihāsaḥ sambhavataḥ atītakālasya yathārthaṁ saṁvṛttaṁ vṛttāntaṁ sūcayati | ata eva purāṇamitihāsaśceti śabdadvayaṁ na samārthajñāpakamiti anumīyate | anyataśca, teṣāṁ vaiśiṣṭya tathā karmakṣetramapi sambhavataḥ pṛthak | yāskasya mate devāpiśāntanukathāyām itihāsatvamasti | vaiśvāmitrasudāsasya tathā paijavanapurohitasya kathāpi itihāsasya paryāyaṁ gacchati | evaṁ yadyapi itihāsaḥ purāṇaṁ ca anyonyasambandhena ghaniṣṭhaṁ yujyate, tathāpi purāṇeṣu kalpanābhāgo nātīva tātparyahīnaḥ, kintu itihāse asya paridhiḥ sīmitaḥ | tathāpi dvayormadhye prācīnaṁ pārthakyaṁ na spaṣṭaṁ na ca saralam | tasmāt ekastathā sadṛśaḥ pāṭha ātmānaṁ purāṇīyamiti svīkaroti | anyatra ca punaḥ ayaṁ pāṭhaḥ itihāsatvena svīkriyate | itihāsatvena vā itihāsottamatvena vā svīkṛtaṁ mahābhārataṁ purāṇaśabdasaṁgraharūpeṇa ātmanaḥ svīkṛtiṁ na tyajati | aṣṭādaśamahāpurāṇeṣu anyatamaṁ khalu vāyupurāṇam | idaṁ gurutvapūrṇaṁ purāṇamiti svīkriyate | kintu tasmin vāyupurāṇe paṁktiviśeṣo dṛśyate, yatrāsti - imamitihāsaṁ paṭhan janaḥ mahat yaśaḥ lapsyate, tasya jīvanamapi dharmayuktaṁ syāt iti | etādṛśamapi brahmāṇḍapurāṇe śraddhayā udīritam | idaṁ yugapat purāṇaṁ tathā itihāsaḥ | ata eva vitarkabhayāt idamevocyate purāṇasyetihāsasya ca madhye bhedasya rekhā na sarvadā sukhabodhyā | kauṭilyaḥ purāṇam itihāsāṁśaṁ manyate | tasya mate purātanī kathā ca varṇanā ca purāṇasya madhye tiṣṭhataḥ | dharmaśāstramarthaśāstraṁ cetihāse tiṣṭhataḥ | atharvavede katipayeṣu purāṇeṣu cāpi purāṇasyetihāsasya madhye na kimapi pārthakyaṁ pratiṣṭhitam |

yathārīti pṛthivīarṇanāyāmatharvavedaḥ purāṇaśabdaṁ vyavaharati | kintu tasmin vede vratānugamanaviṣaye itihāsaśabdasya prayogaḥ dṛśyate | chāndogyopaniṣadaḥ ṭīkāyā śaṁkarācārya ubhayoḥ madhye spaṣṭhaṁ pārthakyaṁ sūcayituṁ yatate sma | tasya mate śatapathabrāhmaṇe ūrvaśī ca purūvāśceti dvayoḥ kathā vartate | eṣā kathā viśuddhetihāsasyāntargatā | kintu jagattatvaṁ prakṛtyā paurāṇikam - yatrocyate sṛṣṭeḥ prāk anastitvamabhūt | tasmādanastitvāt ca krameṇa jagadāvirbhavati | iti vastutaḥ śaṅkarācārya eva prathamaṁ dvayoḥ śabdayoḥ madhye spaṣṭaṁ pārthakyaṁ darśayituṁ ceṣṭhate sma | kintu tasya mataṁ na sarvaiḥ gṛhītam | mahān vaidikaḥ paṇḍitaḥ sāyaṇācāryaḥ asya prativādaṁ cakāra | tasya mate viparītamasya satyamiti | śatapathabrāhmaṇe urvaśī purūravāḥ cetyanayoḥ yā kathā dṛśyate sā paurāṇikīṁ prakṛti nirdiśati yataḥ tatra prācīnatamaṁ kiñcit vivṛtam | sṛṣṭeḥ sūcanāyāṁ kevalaṁ jalamāsīt, sarvaṁ jalamayamāsīt - etādṛśī uktiḥ niścitamasyāḥ sṛṣṭeḥ aitihāsikatvaṁ darśayati | evaṁ dvayoḥ prasiddhayoḥ paṇḍitayoḥ madhye parasparavirodhimatapārthakye sati purāṇetihāsayoḥ madhye bhedarekhāyāḥ prāyeṇa viluptikaranameva śreya ityasya kevalaṁ pramāṇam | sargapratisargavaṁśamanvantaravaṁśānucaritayuktasya pañcalakṣaṇasya purāṇasya saṁhataṁ lakṣaṇaṁ tathā purāṇasya nirdiṣṭaṁ yugamapi purāṇānāṁ kṣetre na prayojyam, yadyapi purāṇalakṣaṇaṁ vividheṣu purāṇeṣu vivṛtam,  tathā ca, amarakoṣe tat dṛḍhaṁ samarthitam | pañca lakṣaṇāni api antareṇa vicitrā viṣayāḥ prāyeṇa sarveṣu purāṇeṣu dṛśyante | tathā hi - devatānetṛtvaṁ, pavitrāṇi sthānāni, bahūni vratāni, vividhadānānāṁ gurutvaṁ, vistṛtaṁ bhaugolikaṁ vivaraṇādyam | keṣāñcinmate dvayoḥ pārthakyamākhyānasya netṛṇāṁ saṁkhyāyāḥ upari āśritya vartate | yatra tetā eka eva tatra sa itihāsaḥ | kintu yatra teṣāṁ saṁkhyā ekādhikā tatra tat purāṇam | tathāpi idamapi na samyak pratipādanīyam | rājaśekhareṇa tasya kāvyamīmāṁsāyāṁ dvividha itihāsaḥ iti kathitam | ekaḥ parikriyeti paricīyate yatra kevalameka eva netā, anyaśca purākalpanāmedhayā yatra bahavaḥ netāraḥ santi, evaṁ tasya mate rāmāyaṇaṁ parikriyāparyāyaṁ gacchati, mahābhārataṁ ca purākalpaparyāyam | spaṣṭhataḥ rājaśekharasya mate itihāsasya paridhiḥ bindumātreṇāpi sīmitaḥ |

purāṇasya pañca lakṣaṇāni antareṇāpi purāṇasyānyaprakāraṁ lakṣaṇaṁ bhāgavatapurāṇe vāradvayaṁ brahmavaivartapurāṇe sakṛt eva dṛśyate | atra purāṇaṁ daśalakṣaṇamiti smṛtam | daśa lakṣaṇāni hi evam - sargaḥ, visargaḥ vṛtiḥ, rakṣā, antaram, vaṁśaḥ, vaṁśānucaritam, saṁsthā, hetuḥ apāśrayaśca | yata lakṣaṇāni purāṇānāṁ kiñcit mahattvaṁ vaiśiṣṭyaṁ nirdiśati, tata eteṣāṁ vistṛtālocanā prayojanīyā |

prathamaṁ lakṣaṇaṁ sarga iti paricīyate | sargasyārthaḥ sṛṣṭiriti | mūlaprakṛtau sattvarajastamasāṁ kṣubdhadaśāṁyāṁ satyāṁ trividhāhaṁsattā jāyate | tataḥ pañcatanmātrāṇi pañcamukhyāni bhūtāni ca jāyante | sṛṣṭerayaṁ kramaḥ hi sargaḥ |

visargaḥ hi jīvajagataḥ sṛṣṭiḥ | ekasmāt bījād yathā dvitīyaṁ jāyate tathā eko jīvo'nyasmān jāyate | brahmā eva sṛṣṭeḥ kartā | sa parameśvarasya prasādāt sṛṣṭisaṁkrāntāṁ sarvāṁ śaktiṁ dhatte |

vṛttirhi gurutvapūrṇaṁ vastu yena jīvaḥ prāṇasāram vibhartti | nyūnatamataḥ, asya dṛṣṭigrāhyasya jagataḥ kati bhāgā vṛtyadhīnāḥ tiṣṭhanti | naraḥ prāṇadhāraṇārthamannagodhūmadugdhaphalādīni vastūni gṛhṇāti | punaśca katicit vastūni śāstraniyamapālanārthaṁ tena gṛhyante |

rakṣā purāṇasya caturthaṁ vaiśiṣṭyam | sādhūnāṁ paritrāṇāya tathā duṣkṛtāṁ vināśāya īśvaraḥ vibhinneṣu yugeṣu sthāneṣu ca vahūni rūpāni dhatte | sa āstikān rakṣati, nāstikānāṁ ca vināśaṁ karoti | kintu idamīśvarasya prāyeṇa sāmānyaṁ karma | mukhyo'bhiprāyo hi īśvarasya līlādharmi vacanam | nara īśvarasya pavitrāṁ līlāmanusaran tathā īśvaraṁ japan smaran mokṣaṁ labdhuṁ śaknoti |

mahāpurāṇasya pañcasu lakṣaṇesu yat manvantaraṁ kathyate tadeva antaram | siddhāntaśiromaṇigranthasya gaṇanāyā anusāreṇa 30672000 varṣeḥ ekaṁ manvantaraṁ bhavati | manvantarāṇi caturdaśa | pratyekaṁ manvantaraṁ manuviśeṣeṇa adhiṣṭhitaṁ vartate | prāyeṇa sarvāṇi purāṇāni caturdaśamanūnāṁ nāmaviṣaye tathā padaviṣaye aikamatyaṁ svīkurvanti | te eva - svāyambhūvaḥ, svārociṣaḥ, uttamaḥ, tāmasaḥ, raivataḥ, cakṣuṣaḥ, vaivasvataḥ, sāvarṇiḥ, dakṣasāvarṇiḥ brahmasāvarṇiḥ, dharmasāvarṇiḥ rudrasāvarṇiḥ, devasāvarṇiḥ, indrasāvarṇiśca | pañca manavaḥ, saptavarṣayaḥ, devaḥ, indraḥ mānavaśca eṣāṁ manvantarāṇāṁ pramāṇam | 

purāṇānāṁ paravartti vaiśiṣṭyaṁ vaṁśaḥ | rājñaḥ sarve vaṁśā brahmaṇā sṛṣṭāḥ | eṣāṁ nṛpāṇāṁ trikālīyavivaraṇamimaṁ paryāyaṁ gacchati | bhāgavatapurāṇaṁ vadati - 'rājñāṁ brahmaprasūtānāṁ vaṁśastraikāliko'nvayaḥ' iti | rājñāṁ praśastita idaṁ pratibhāti yat teṣāmatītakarmaṇāṁ, varttamānakāryāṇāṁ tathā bhāviviṣayāṇāṁ gauravameva asya mukhyo'bhiprāyaḥ | anyeṣāṁ purāṇānāṁ mate vaṁśaḥ na kevalaḥ rājavaṁśaḥ, anena ṛṣivaṁśo'pi budhyate |

ataḥ paramāyāti vaṁśānucaritam | bhāgavatapurāṇaṁ paryavekṣate yat 'vaṁśānucaritaṁ teṣāṁ vṛttaṁ vaṁśādharāśca ye' | kati pradhānā rājān imaṁ paryāyamalaṁkurvanti | teṣāṁ gauravamayaṁ kāryaṁ vistareṇa atra varṇitam | rājagauravagāthāyāmapi punaḥ anyāni purāṇāni prasiddhānāṁ pradhānānāṁ munīnāmantarbhuktimicchanti | vastutaḥ puṇyaślokānāṁ rājñāṁ vivaraṇāni niḥsandehena ādarśavādasya utpattaye smaraṇīyāni | kintu asmin prasaṁge maharṣīṇāṁ gututvaṁ na kadāpi laghumūlyatvaṁ vrajati | yudhiṣṭhirahariścandrajanakādīnāṁ caritrāṇi asaṁśayaṁ divyāmanupreraṇāṁ dadati | kintu tasmin samaye vyāsavālmīkivaśiṣṭhādīnāṁ svalpasaṁkyākānāmavadānāni niḥsaṁśayena janānāṁ bahūni kāryāṇi saṁskurvanti |

aṣṭamaṁ lakṣaṇaṁ hi saṁsthāsaṁjñakam | iyaṁ pañcalakṣaṇasya purāṇasya pratisargeṇa saha sādṛśyamāvahati | tathāpi viṣṇupurāṇe pratisargasya sthale samārthakaḥ pratisaṁhāraḥ śabdaḥ gṛhītaḥ | iyaṁ saṁsthā jagataḥ sampūrṇāṁ vinaṣṭhi sūcayati | pratikalpamanusṛtyeyaṁ vistareṇa varṇyate | vartamānakalpasya nāma śvetavarāhakalpa iti | ayaṁ 432000 varṣairupetaḥ | siddhāntaśiromaṇeḥ viśiṣṭagaṇanayā jñāyate yat akhilo viśvaḥ 2347050947 varṣebhyaḥ paraṁ sampūrṇataḥ vināśaṁ gamiṣyati | 

ataḥ paraṁ hetureva ekaṁ lakṣaṇam | ayaṁ hetuḥ sarvadā sṛṣṭihetūn jīvitān jīvān nirdiśati | te jīvā ajñatayā bhrāntyā vā kati karyāṇi sādhayanti | ayaṁ ca pariṇāme anyāṁ sṛṣṭiṁ nayati | vastutaḥ, viśvasya sṛṣṭeḥ vinaṣṭeśca mūlabhūto hetūḥ eṣāṁ jīvānāṁ bhāgyam | ata eva te eva hetutvena tathā mūlakāraṇatvena svīkṛtāḥ | 

antimaṁ vaiśiṣtyamapāśrayo'thavā āśraya iti paricīyate | yat tattvaṁ samagratvaṁ vā vyakti sṛṣṭiṁ vinaṣṭiṁ vā nayati tadeva apāśrayabodhakam | ayameva brahmā paramātmā vā ayamevaikaḥ kevalaṁ dhyātavyaḥ | sarvāṇi nava vaiśiṣṭyāni daśamasya puṣṭaye kalpante | bhāgavatapurāṇamanusṛtya daśamasya lakṣaṇasya saṁskārāya nava vaiśiṣṭyāni savistaramālocyante |

bhāgavatapurāṇamanyatra lakṣaṇadaśakasyānāṁ sūcīṁ racayati | tatra daśa lakṣaṇāni hvevam-sargaḥ, visargaḥ, sthānam, poṣaṇam, ūtiḥ, manvantaram īśānukathā, nirodhaḥ, muktiḥ āśrayaśca | evamidamāyāti yat tṛtīyaṁ, caturthaṁ, pañcamaṁ ca nāma nūtanam (sthānam, poṣaṇam, ūtiḥ) | dvitīyasūcisthaṁ manvantaraṁ prathamasūcīsthasya antarasya samānam | tathaiva, vaṁśo'thavā vaṁśanucaritam īśānukathayā saha tulyārthakatvaṁ nayati | apāśrayasya āśrayasya ca madhye kimapi pārthakyaṁ nāsti | prathamasūcīsthā saṁsthā caturvidhā | tathā hi - naimittikī, prākṛtikī, nityā, ātyantikī ca | āsu catasuṣu ātyantikī saṁsthā dvitīyasūcīsthāṁ mukti nirdaśati, anyāḥ tisraśca nirodhasamānāḥ | sthānaṁ samagrasya viśvasya bhaugolikaṁ vivaraṇaṁ dadāti | janānāṁ saṁkhyā, abhyāsāḥ caritrāṇi cātra parighyante | evaṁ purāṇānuśīlane bhogoliko viṣayo'pi yugapat anena lakṣaṇena saha vartate |

poṣaṇaṁ nāma īśvarāllabdhā karuṇā athavā tallabdhaḥ prasādaḥ | jīvāḥ samagrasya viśvasya sṛṣṭau, rakṣaṇe, niyantraṇe, vināśe ca tasya īśvarasya asīmāṁ śaktiṁ boddhuṁ yatante | te tāṁ śaktiṁ boddhuṁ śaknuvanti | sa duḥkhamuktaye tebhyaḥ asīmāṁ karuṇāṁ dadāti | ajāmīla āsīt madyapaḥ, pāpasaktaḥ, caritrabhraṣṭaḥ ca | kintu so'pi īśvarasya cirantanānandād vañcito na babhūva |

ūtiḥ hi antimaṁ lakṣaṇam | iyaṁ karmaprāvaṇyaṁ nirdiśati | utkṛṣṭasya vā akṛṣṭasya vā kṛtakarmaṇaḥ phalādeṣā icchā jāyate, evamūrtiḥ īśvarasya akṛtrimāyā karuṇāyā viruddhe pratyakṣameva daṇḍāyate | ūtaye narāḥ īśvareṇa saha milanasyākāṅkṣāṁ darśayituṁ vyarthā bhavanti | idaṁ pūrvaṁ darśitaṁ yat brahmāṇḍapurāṇamapi purāṇasya daśa lakṣaṇāni adhikṛtya ekāṁ sūcīṁ dadāti | teṣu lakṣaṇeṣu santi - sargaḥ, visargaḥ, sthitiḥ, karmāvasāhaḥ, manuvartaḥ, (manvantaram) pralayavarṇanam, mokṣanirūpaṇam, vaṁśānucaritam, harikīrttanam, vedavṛttāntaṁ ca | eṣu ādyāḥ aṣṭau bhāgavatoktalakṣaṇānāṁ pratirūpamanusaranti | āsanaṁ poṣaṇaṁ ca harikīrttanena parigṛhyete | vedavṛttāntaṁ na kiñcit īśakathāmantareṇa |

evamidaṁ pratīyate yat bhāgavatapurāṇaṁ purāṇagataviṣayāṇāṁ spaṣṭāṁ dhāraṇāṁ poṣayati, asya sūcī vartamānānāṁ purāṇānāṁ prāyeṇa sarvāṇi lakṣaṇāni parigṛhṇāti | kintu arthaśāstrasya praṇetāraḥ purāṇasambandhini asmin viṣaye vistareṇa bhinnamataṁ poṣayanti | kauṭilīyārthaśāstrasya jayamaṅgalaṭīkāyāṁ nimnoktaḥ śloko dṛśyate - 

sṛṣṭipravṛtisaṁhāradharmamokṣaprayojanam |
brahmābhirvividhaiḥ proktaṁ purāṇaṁ pañcalakṣaṇam ||

atra purāṇānāṁ gurutvapūrṇalakṣaṇatvena dharmaḥ atīva tātparyyaṁ vahati | niścayenātra yathārthamukhabandhāt paraṁ dharmīyā ālocanā gṛhītāḥ | mantrataravarṇānāt paraṁ bhāgavatapurāṇaṁ dharmāya yathāyathaṁ manoyogaṁ dadāti | idaṁ vadati manvantarāṇi saddharma iti, yaḥ spaṣṭataḥ dharmasya upayogitāṁ gurutvaṁ ca svīkaroti | ata eva ayaṁ siddhāntaḥ na ucitaḥ yat pūrvaṁ dharmaḥ purāṇānāṁ cintāyāṁ nāntarbhūta āsīt, tathā ca asya dhāraṇā kevalaṁ paravarttiyuge āgatā |

evaṁ bahuṣu prācīneṣu grantheṣu na kevalaṁ purāṇasya lakṣaṇaṁ karttuṁ praceṣṭā kṛtā, api tu purāṇavaiśiṣṭyaṁ vyākyātuṁ prayatnaḥ kṛtaḥ | purāṇeṣu pañcalakṣaṇāni tiṣṭhantu, na vā tiṣṭhantu athavā daśavaiśiṣṭyāni tiṣṭhantu vā na tiṣṭhantu - iti na praśnaḥ | pañcasu vā daśasu vā lakṣaṇeṣu vistṛtā varṇanā darśayati yat tāni lakṣaṇāni kāṁścit nirdiṣṭān pāthān nirdiśanti |

purāṇapadaṁ na kevalaṁ purātanaṁ kiñcinnirdiśati, api tu idaṁ kañcit purātanaṁ pāṭhamapi sūcayati - iti asvīkāre'nyāyo bhaviṣyati | api ca, purāṇasaṁhitāyāḥ prayoga imaṁ viṣayaṁ draḍhayati | yataḥ saṁhitā īdṛśaṁ tātparyaṁ na vahati | eṣā sarvadā kartānāṁ pustakānāṁ vā saṁgrahāṇāṁ vā nirdiṣṭaṁ prasaṅgaṁ racayati | 

nedṛśī kāciddhāraṇā athavā nedṛśaṁ kiñcillakṣaṇam itihāsasyopari prāpyate | vibhinneṣu prācīneṣu śāstreṣu itastataḥ idaṁ padaṁ vyavahriyate | kintu anayā rītyāsya lakṣaṇaṁ na lakṣitamatha vā vaiśiṣṭyakathanena vivṛtam, purāṇaiḥ sahāsyāvicchedyo'nuṣaṅgaḥ evātra kāraṇaṁ bhavitum arhati | tayoḥ atīva ghaniṣṭhaḥ saṁyogaḥ hi sambhāvyo hetuḥ athavā itihāsasya upari bhinnasya spaṣṭasya ca lakṣaṇasyābhāvaḥ | vastutaḥ vedasya purāṇasya ca, dharmaśāstrasya purāṇasya ca, darśanasya purāṇasya ca madhye saṁgatiḥ atīva ghaniṣṭhāntaraṁgā ca | kintu pratyekaṁ pṛthak spaṣṭaṁ ca paricayaṁ vahati | kintu purāṇetihāsayoḥ viṣaye etādṛśaṁ sādṛśaṁ na aṅkhyate | kati paṇḍitā manyante yat purāṇamitihāsaḥ ca bhinnau viṣayau | (tulanīyam-skandapurāṇam kumārikākhaṇḍaḥ, itihāsapurāṇāni bhidyante lokagauravāt) tasmin samaye kati vidvāṁsaḥ punaḥ tayorekatvamanubhavanti | (tulanīyam - vātsyāyanasya nyāyabhāṣyam, lokavṛttamitihāsapurāṇasya viṣayaḥ) vitarkaṁ parihāya vayaṁ kevalaṁ paśyāmaḥ yat purāṇeṣu kalpanāyāḥ nirdiṣṭo'vasaro'sti, kintu itihāse prakṛtasaṁvṛttaghaṭanānāṁ bāhulyamasti |

purāṇeṣu prācīnatāyāḥ prasaṅge asmāhiḥ itomadhye kati svīkṛtāḥ prācīnā granthāḥ ullikhitāḥ tatra purāṇaṁ paricchannagranthatvena svīkṛtam | eṣu prācīneṣu śāstreṣu atharvavedasaṁhitā atīva gurutvapūrṇā | atraiko mantro'sti yasyāśayaḥ - ucchiṣṭājjāyate purāṇaṁ ṛgvedena, sāmavedena, yajurvedena ca saha |

ucchiṣṭapadaṁ yajñāvaśeṣān sūcayati | kintu sāyaṇasya vyākhyānaṁ sayatnaṁ manoyogamākarṣati | sa vadati sarveṣāṁ bhūtabhautikānāmavasāne śiṣṭa urvaritaḥ paramātmā iti | arthāt yadā sarvaṁ vināśaṁ yāti tadā kevalaṁ paramātmā tiṣṭhati | ucchiṣṭapadaṁ taṁ paramātmānaṁ dyotayati | evaṁ purāṇānyapi vedā iva apauruṣeyāṇi | etāni na kasyāpi mānavasya sṛṣṭikarmāṇi athavā saṁkalanāni | anyatrārthavedo varṇayati - vartamānasya jagataḥ pariprekṣite satyadraṣṭāramantareṇa na ko'pi janaḥ pūrvatanakalpasyāstitvaṁ jñātuṁ śaknoti | yo janaḥ pūrvatanakalpasya nirdiṣṭaṁ yathāyathaṁ cākāraṁ vistareṇa jānāti, sa eva paurāṇika hyabhidhīyate | sa suṣṭhu purāṇānāṁ prācīnāḥ kathāḥ ākhyāyikāḥ ca jānāti | evaṁ spaṣṭaṁ pratibhāti yat atharvavedasya kāle purāṇāni tathā paurāṇikāḥ aparicayasya tamasi nātiṣṭhan, samāje teṣāṁ sabalaḥ pādanyāsa āsīt | atharvavedasaṁhitā punaśca varṇayati - 'vrātyastomasya prasaṁge itihāsaḥ purāṇaṁ gāthā, nārāśaṁsī imamanusaranti, yo'nena saha vistareṇa paricitaḥ sa eva itihāsasya, purāṇasya, gāthāyāḥ, nārāśaṁsināṁ priyaṁ dhāma bhavati' | asmin prasaṁge idaṁ smaraṇīyaṁ yat ayaṁ viśiṣṭo mantraḥ vātyastomotsavasya antarbhuktaḥ | cirantanaḥ paramātmā vrātyapadena prakaṭīkṛtaḥ | paippalādasaṁhitā vadati, 'vrātya vedamagra āsīditi,' | idaṁ niścayena svīkriyate yat viśvasya sūcanāyāṁ vrātyaḥ sarveṣāmagre āsīt | ayaṁ vastutaḥ paramātmatatvena saha ekatvaṁ tulyatāṁ ca vrajati | rudrādhyāyeṣu api vayaṁ paśyāmaḥ 'namo vrātyāya' iti | vrātyaśca rudraśca abhinnau iti api sūcyate, evaṁ yāthāyathyenocyate yat itihāsaḥ purāṇaṁ ca ṛgvedaḥ, sāmavedaḥ, yajurvedaḥ iva saśraddhaṁ prācīnatvaṁ bhajataḥ |

saṁhitāmanu brāhmaṇam āyāti | caturṣu sthaleṣu śatapathabrāhmaṇam itihāsapurāṇamathavā purāmullikhati | ādyeṣu triṣu sthāneṣu itihāsaḥ purāṇaṁ ca pṛthaktvena na prakāśete | taddvayamabhinnam | kintu avaśiṣṭe dṛṣṭānte ṛṣiḥ padayugalasya madhye pṛthaktvaṁ pratiṣṭhāpayituṁ yatate | ayamullekhaḥ pariplavaṁkathayā saha yuktaḥ | asmādasmābhiḥ jñāyate yat pariplavānuṣṭhānasya aṣṭamyāṁ rajanyāmitihāsasyāvṛttirbhavati | navamyāṁ ca purāṇānāṁ pāṭhaḥ bhavati | evaṁ brāhmaṇānāṁ yuge'pi itihāsaḥ purāṇaṁ ceti paṁdadvayasya sattā pṛthaktvena tathā yuktatvena yugapat tiṣṭhati sma |

prathamo dṛṣṭānto brahmayajñasya prasaṁge lakṣyate | vividhānāṁ vedānāṁ pāṭhaḥ vividhaṁ phalaṁ janayati, yadi anuśāsanaṁ, vidyā, vākovākyam, itihāsaḥ purāṇaṁ ca, gāthā ca nārāśaṁsī ca paṭhyante kenacijjanena madhuyāgasya phalaṁ labhyate | paravarttini dṛṣṭānte idamullikhyate yat kaścid vidvān pratyahaṁ vedaṁ paṭhet anuśāsanena, vidyayā, vākovākyena, itihāsena, purāṇena, gāthayā, nārāśaṁsyā ca sākam | sa yadi pratidinamidaṁ karoti tarhi sa samagrāya samājāya tathā īśvarāya paripūrṇaṁ santoṣaṁ dadāti tasmin brāhmaṇe anyatrocyate yat ṛgvedaḥ, yajurvedaḥ, sāmavedaḥ, atharvavedaḥ, itihāsaḥ purāṇaṁ, vidyā, upaniṣat, ślokaḥ, sūtraṁ, vyākhyānamanuvyākhyānaṁ ca sarvāṇi vedaiḥ saha anvitāni | ko'pi janaḥ anena sārvabhaumatvaṁ paramaśaktimatvaṁ cārjayati | caturthadṛṣṭāntasya gurutvamitomadhye darśitam | evañca, gopathabrāhmaṇe svīkriyete purāṇānāṁ gurutvaṁ ca mahatvaṁ ca | atrocyate - 'evaṁ sarve ite vedāḥ kalparahasyabrāhmaṇopaniṣaditihāsapurāṇaiḥ saha viracitāḥ | anyasmin mantre idaṁ brāhmaṇaṁ pañcavedaracanetihāsaṁ vivṛṇoti - te pañca vedā hi sarpavedaḥ, piśācavedaḥ, asuravedaḥ, itihāsavedaḥ purāṇavedaśca | idaṁ vadati 'pūvasyāṁ diśi sarpavedo nirmitaḥ, dakṣiṇasyāṁ piśācavedaḥ, paścimāyāmasuravedaḥ, uttarasyāmitihāsavedaḥ, uparu ca adhaśca purāṇavedo nirmitaḥ | asmin prasaṁge bhūḥ bhuvaḥ svaḥ janaḥ mahaḥ iti pañca mahāvyāhṛtaya ullikhyante | pañcavedebhyaḥ paraṁ vṛdhat, karat guhat, mahat, tacceti pañca mahāvākyāni utthitāni | evamatra purāṇebhyaḥ vedebhya iva sadṛśī maryādā tathā padasthitiḥ dīyate | purāṇāni itihāsāśca prācīnatvaṁ pavitratvaṁ ca bhajangti iti vivicyate | jaiminīyopaniṣadi ca tadbrāhmaṇe cāpi nyūnatamataḥ pañcasu sthaleṣu (3/4/1-2, 7/1/2, 7/1/4, 7/1/1, 7/7/1) purāṇebhyaḥ sākṣyaṁ sarvotkṛṣṭatvena svīkriyate | 

brāhmaṇānāmantimo'ṁśaḥ āraṇyakatvena itihāsatvena ca paricīyate | taittirīyāraṇyake purāṇaśabdaḥ brahmayajñaprasaṁgena punaḥ punaḥ vyavahṛtaḥ | yadi vayaṁ chāndogyopaniṣadi bṛhadāraṇyakopaniṣadi ca vyavahṛtasya purāṇapadasya purāṇapadasya prayogaṁ tātparyaṁ ca vicārayāmaḥ, tadā paśyāmo yat purāṇāni vedāḥ iva namasyatāṁ yānti | purāṇānāṁ vedānāṁ ca sadṛśaṁ mūlyaṁ tathā gurutvaṁ tiṣṭhati | yataḥ ruddhaśvāsasya muktaye sāṁdhātikyā praceṣṭayā prayojanaṁ nāsti, tataḥ prakṛtyaivocyate yat vedānāṁ tathā purāṇānāṁ yoniḥ svayaṁkriyaḥ svataḥ sphūrtaśca | bṛhadāraṇyakopaniṣadekena sundareṇa dṛṣṭāntena viṣayamimaṁ saralaṁ karttuṁ yatate | tathā hi - 'sa yathā ārdrendhanāgneḥ avyāhitāt pṛthag dhūmā viniścaranti, evaṁ vā are'sya mahatto bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo'tharvāṅgirasa itihāsapurāṇam | 'iti idaṁ vākyaṁ katibhiḥ uddhṛtibhiḥ chāndogyopaniṣadā samarthitam | tadyathā - 'ṛgvedaṁ bhagavo'dhyemi | yajurvedaṁ sāmavedamatharvāṇaṁ caturthamitihāsapurāṇaṁ pañcamam, vedānāṁ veda pitryaṁ rāśim.......etat bhagavo'dhyemi |' 'ṛgvedo yajurvedaḥ sāmaveda ātharvaṇaścaturtha itihāsapurāṇaḥ pañcamo vedānāṁ vedaḥ | vastuto'nyatrāpi asyāmupaniṣadi dṛśyate yat itihāsapurāṇaṁ pañcamavedatvenānumoditam, tasmai ca pavitratvasya paramaṁ padaṁ pradīyate |

evamidaṁ parisphuṭaṁ yat īdṛśasya purātanasya yugasya sṛṣṭikarmāṇi khalu purāṇāni | etāni ca kati nītīḥ na kevalaṁ vyākurvanti, api tu etāni nirdiṣṭam ākāraṁ parigṛhya janebhyaḥ punaḥ punaḥ praśaṁsāmākarṣanti sma |

sūtrasāhityasya pṛṣṭāsu purāṇāṁ gurutvaṁ tathā prācīnatvaṁ paunaḥpunyena sūcyate | sāṁkhyāyanaśrautasūtre pañcamavedatvena purāṇaṁ svīkriyate | tathā ca āraṇyakāya upaniṣade ca yad gurutvaṁ tadeva pradīyate purāṇāya | āśvalāyanagṛhyasūtre purāṇasambandhinaḥ pracurāḥ prasaṁgāḥ santi | katiṣu kṣetreṣu vedādhyayanena saha itihāsasya purāṇasya ca adhyayanaṁ vihitamāsīt |

kutracit sthāne idamucyate yat, yaiḥ paṇḍitaiḥ itihāsasya tathā purāṇānāmiva śāstrāṇāṁ svādaḥ anubhūtaḥ, te devaiśca pitṛbhiśca saha amṛtasāgare magnā bhavanti | tasmin sūtre anyatra vahniśikhāprajvalanasya prasaṁge idaṁ varṇyate yat, yadaivāmarāṇāṁ janānāṁ pavitreṣu karmasu itihāsasya purāṇasya ca prayogaḥ syāt sa samayaḥ śubhalakṣaṇānvita iti |

kintu idamavaśyameva svīkartavyaṁ yat śrautasūtreṣu purāṇaviṣayakaṁ yadvivaraṇaṁ prāpyate tanna kimapi purāṇaṁ vā purāṇasya ślokasaṁgrahaṁ vā viśeṣeṇa ullikhati | asmin viṣaye āpastambadharmasūtram apūrvaṁ sthānaṁ tathā padamadhikaroti | tatkāle vartamānataḥ purāṇātaḥ spaṣṭāu dvau ślokau tasya lekhakena uddhṛtau | iyamuddhṛtiḥ yogināṁ nivṛttimārgaṁ praśaṁsati, sakāmaṁ karma ca pariharati | tatrocyate - 

aṣṭāśītiḥ sahasrāṇi ye prajāmīṣirarṣayaḥ |
dakṣiṇenāryamṇaḥ panthānaṁ te śmaśānāni bhejire ||
aṣṭāśītisahasrāṇi ye prajāṁ neṣirarṣayaḥ |
uttareṇāryamṇaḥ panthānaṁ te'mṛtvaṁ hi bhejire || iti ||

bṛhadāraṇyakopaniṣadaḥ upari racitāyāṁ ṭīkāyāṁ śaṅkarācāryaḥ uparyuktaślokadvayasya uddhṛti dadau | brahmāṇḍapurāṇe ślokadvayamasti | viṣṇupurāṇe tathā padmapurāṇe uktau ślokau dṛśyate | evaṁ purāṇeṣu tayoryoniḥ praśnātītaḥ | āpastambaḥ purāṇāni papāṭha, ślokadvaya jajñau, svīyalakṣyānusāreṇa svīyagranthe vyavajahāra ca | brahmāṇḍapurāṇena, viṣṇupurāṇena, padmapurāṇena sarvaiḥ purāṇaiḥ saha tasya paricaya āsīnnaveti praśna avāstavaḥ | āpastambaḥ kintu purāṇebhya ātmana ṛṇaṁ svīcakāra - yāni tasya sammukhe prādhānyaṁ labhante sma - sa viṣaya upasaṁhāre vakṣyate | api ca, tasminnāpastambadharmasūtre'nyatra vayaṁ paśyāmaḥ svargatānāṁ pitṛṇāṁ prasaṁge, yat te svarga jigyuḥ tathā ca viśvasya vināśaṁ yāvat tatroṣuḥ | punaśca, sṛṣṭikarmaṇoḥ apariṇate prārambhe te svargasya mūlatvaṁ hetutvaṁ ca bhejire | ayaṁ sandeśo'smābhiḥ bhaviṣyapurāṇāt prāpyate |

bhaviṣyapurāṇadayaṁ prasaṁgaḥ sayatnaḥ vicāram apekṣate | tena kālena bhaviṣyapurānasyāstitvaṁ svīkṛtaṁ tathā anumoditam | āpastambo'vaśyameva bhaviṣyapurāṇaṁ papāṭha vyavajahāra ca | yadyapi idaṁ tathyaṁ yat ayaṁ ślokaḥ vartamāne bhaviṣyapurāṇe na dṛśyate, tathāpi asya prāmāṇye spardhā na jñātavyā | etannāmollekhena vibhinnaśāstreṣu ye bahavaḥ ślokā uddhṛtā babhūvuḥ, te na dṛśyante | kimidaṁ sūcayati yat sarve śāstrakārāḥ eva bhrānti gatāḥ ?

evaṁ ca gautamadharmasūtre'pi vayaṁ paśyāmo yat itihāsapurāṇapadaṁ purāṇapadaṁ vā sampūrṇanibandhatvena kṣetradvaye ullikhitam | prathame kṣetre gautamaḥ 'vahuśruta' - śabdasyārthaṁ vyākhyātuṁ ciceṣṭe | asya śabdasya vyutpatigato'rthaḥ hi sa janaḥ yena bahu śrutaṁ tathā jñātam | gautamasya mate sa eva bahuśruta iti vividyate | sa janānāṁ rītiṁ prathāṁ ca samyak jānāti | sa vedān ānuṣaṅgikavijñānaṣaṭkaṁ ca jānāti, vākovākyeṣu itihāse purāṇe ca pāṇḍityamarjayati | evaṁ bahuśrutasya yogyatāyai itihāse purāṇe ca dakṣatayā prayojanamasti | anyatra gautamo manyate yat prajāsu rājñāṁ vyavahāraḥ, teṣāṁ vedeṣu, dharmaśāstreṣu, ānuṣaṁgikavijñāneṣu, upavedeṣu, avaśiṣṭāpurāṇeṣu ca pāṇḍityena śāsanīyaḥ | atrāpi vayaṁ paśyāmaḥ yat purāṇebhyaḥ yathāyathaṁ sammānaṁ pradattam | gautamaḥ spaṣṭaṁ vadati yat eṣu sarveṣu śāstreṣu ajñaḥ rājā anupayogī | sa kadāpi sāphalyaṁ na labhate | evamidaṁ dṛśyate yat dharmaśāstrairapi purāṇānāṁ prabhāvaḥ svīkṛtaḥ |

anye sarve prācīnā granthā iva arthaśāstrasyopari likhitā granthā api purāṇebhyaḥ yathāyathaṁ svīkṛti dadati | sarveṣu arthaśāstreṣu kauṭilyasyārthaśāstraṁ prasiddhatam | kauṭilyena purāṇānāṁ gurutvaṁ svīkṛtam | yataḥ, asmābhiḥ dṛśyate yat viśeṣīkṛtapadatvena purāṇapadaṁ tena arthaśāstrasya bahuṣu sthaleṣu prayuktam | yadā kaścit nṛpatiḥ prakṛtakarmamārgaṁ parihāya duṣṭamārgamavalambate, tadā śubhākāṅkṣiṇaḥ mantriṇaśca itihāsasya ca purāṇasya ca dṛṣṭāntaṁ darśayitvā taṁ rājānaṁ pāpamārgāt nivārayeyuḥ | prayojanīyaṁ paṁktiyugalamadhaḥ uddhṛtam |

kauṭilyenoktam - 

mukhyairavagṛhītaṁ vā rājānaṁ tatpriyāśritaḥ |
itihāsapurāṇābhyāṁ bodhayet arthaśāstravit || iti ||

ata eva kauṭilyakālīnāni kati purāṇāni ca sadācārarītiprathāviṣayakāni teṣāṁ viṣayaṁ vastūni ca sādhāraṇānāṁ yathā prayojanaṁ sādhayanti tathā rājñāṁ samīpe'pi tāni hitakarāṇi eva pratibhānti | anyatra dṛśyate yat purāṇānāṁ pāṭhaḥ prātyahikakarmasūcyārambhaviśeṣa iti | kauṭilyo jñāpayati yat divasasya prathamārddhe nṛpaḥ gajāśvarathaśāstraviṣayakaṁ paurāṇikaṁ pāṭhaṁ paṭhet, parārddhe ca sa itihāsapāṭhe ātmānaṁ niyojayet - yatra viṣāyāḥ khalu purāṇam, itivṛttam, ākhyāyikā, udāharaṇam, dharmaśāstram, arthaśāstram ca |

rājānaḥ sundareṇa vetanena purāṇeṣu nipuṇān janān rājakāryeṣu niyojayeyuḥ | te paurāṇikāḥ upayukteṣu kāryeṣu niyuktā bhaviṣyanti | te vetanatvena paṇānāṁ sahasraṁ grahīṣyanti | idamatīva sthūlakāyaṁ vetanaṁ yat paurāṇikebhyaḥ dīyate, tat tathā gurutvabhājāṁ madhye teṣāṁ padaṁ teṣāṁ gurutvaṁ dāyitvaṁ ca sūcayati | anyatra trayītipadasya tātparyaṁ vyākhyātuṁ kauṭilyo vadati - sāmaveda ṛgvedo yajurvedaśceti vedatrayaṁ trayītyucyate | trayī, atharvaveda itihāsaścāpi vedatvena parigaṇyate | evaṁ kauṭilyasya kāle itihāsasya ca purāṇasya ca vedānāmiva sammānaṁ babhūva | tau viṣayau atimūlyavat pāṭhatvena svīkṛti lebhāte |

bahudharmasaṁhitāsu api vedapāragapadasya tātparyaṁ sūcayituṁ prayatnāḥ kṛtāḥ | yasyārthaḥ vedeṣu pāradarśī jana iti | tathā kartuṁ pravṛttāḥ etāḥ dharmasaṁhitāḥ sarvā eva eteṣāṁ purāṇānāṁ mahatvaṁ svīkurvanti | vyāsasaṁhitāyāṁ vayaṁ paśyāmaḥ yat vedārthaṁ boddhumicchuko jana ānuṣaṅgikavijñānaiḥ saha vedatrayasya adhyayanaṁ vināpi purāṇānāṁ sayatnamadhyayanaṁ kuryāt | vyāso manyate -

mīmāṁsate ca yo vedān ṣaḍbhiraṅgaiḥ savistaraiḥ |
itihāsapurāṇāni sa bhaved vedapāragaḥ || iti ||

anyasmin śloke vidyāviśeṣa ullikhitaḥ | atra prasaṁge idaṁ lakṣyate yat brāhmaṇāḥ kṣatriyā vaiśyāśceti varṇatraya dvijātitvena paricīyate | kevalaṁ prāguktavarṇatrayagatānāṁ janānāṁ śrutismṛtipurāṇoktadharmavyāpāreṣu aṁśagrahaṇasya adhikāro'sti | atra vaidikāya tathā paruāṇikāya dharmāya sadṛśaṁ gauravamarpitam | kenacicchiṣyeṇa vidyāyā arjanasya viṣaye uśanāsaṁhitāyāṁ dṛśyate yat ajñātakulaśīlebhyaḥ janebhyaḥ vedadharmaśāstrapurāṇasaṁkrāntā śikṣā na deyā |

tatrocyate -

vedaṁ dharmaṁ purāṇaṁ ca tathā tattvāni nityaśaḥ |
saṁvatsaroṣite śiṣye gururjñānaṁ vinirdiśet || iti ||

manusaṁhitāyāmapi purāṇāni prasaṁsitāni | tatrocyate -

svādhyāyaṁ śrāvayet pitrye dharmaśāstrāṇi caiva hi |
ākhyānānītihāsāṁśca purāṇāni khilāni ca || iti ||

vastutaḥ, vedagānena yat phalaṁ jāyate purāṇagānenāpi tat phalaṁ bhavati | dharmīyānuṣṭhāneṣu sarvatra vedapāṭhena saha purāṇapāṭho'pi sadṛśaṁ gauravaṁ bhajate |

yājñavalkyaḥ purāṇānāṁ pramukhatvamāha -

purāṇanyāyamīmāṁsādharmaśāstrāṅgamiśritāḥ |
vedāḥ sthānāni vidyānāṁ dharmasya ca caturdaśa ||

purāṇāni svargavāsināṁ tathā pitṛlokavāsināṁ rañjanāyālam | yaḥ pratyahaṁ yathāsādhyaṁ vākovākyaṁ, purāṇāni, nārāśaṁsīḥ, gāthāḥ, itihāsaṁ vidyāśca paṭhati, sa devān māṁsadugdhamadhubhiḥ rañjayati, pitṛṁśca madhudhṛtābhyām | atra prasaṁge yājñavalkyasaṁhitāyāmucyate -

vākovākyaṁ purāṇaṁ ca nārāśaṁsīśca gāthikāḥ |
itihāsāṁsthathā vidyāṁ yo'dhīte śaktito'nvaham ||

māṁsakṣīraudanamadhutarpaṇaṁ sa divaukasām |
karoti tṛptiṁ ca tathā pitṛṇāṁ madhusarpiṣā || iti ||

punaśca lakṣyate tatra -

vedātharvapurāṇāni setihāsāni śaktitaḥ |
japayajñaprasiddhyarthaṁ vidyāṁ cādhyātmikīṁ japet ||

ādhyātmikyāṁ vidyāyāṁ vedāntādīnāṁ parigrahaḥ sūcyate | vastutaḥ, te munayo jagadvyāpi yaśaḥ arjayanti, yebhyaḥ sarve vedāḥ purāṇādayaśca utpatanti tathā visarpanti |

prācīnabhāratīyā prasiddhā dārśanikā yathā śavarasvāmī, śaṁkarācāryaḥ, kumārilabhaṭṭaḥ punaḥ punaḥ purāṇebhyaḥ teṣāṁ yathāyathaṁ prāpyāṁśaṁ dadāti | teṣāṁ prāmāṇyaṁ tathā prācīnatvaṁ niḥsaṁśayena svīkṛtam | eṣu triṣu śavarasvāmī khalu jyeṣṭhaḥ | sa sambhavataḥ 200 tamāt khṛṣṭābdāt 300 khṛṣṭābdaṁ yāvat samaye samajāyata | sa tadīyamīmāṁsāsūtraṭīkāyāṁ vibhinnayāgasambandhināṁ devānāṁ prakṛtaṁ svarūpaṁ nirdhārayituṁ yatate | kasmiṁścit prasaṁge sa āha yat asmin bindau itihāsaḥ purāṇaṁ caikamatyaṁ poṣayataḥ | tasya mate agniprabhṛtayaḥ svargavāsinaḥ khalu devāḥ |

jaiminisūtrāṇāmupari likhitasya parsiddhiasya tantravārttikamiti granthasya praṇetā hi kumārilabhaṭṭaḥ | sa tatra yonitvena pramāṇatvena ca hi purāṇamullikhati | tasya mate purāṇeṣu itihāseṣu ca dṛṣṭānāṁ vibhinnānāṁ vṛttāntānāṁ sākṣyaṁ niścayenaiva grahītavyam | bhaugolikā vibhāgā vṛttāntāśca, rājakulānāṁ tathā anyavaṁśānāṁ kālānukramikaṁ varṇanaṁ, vibhinnānāṁ sthānānāṁ tathā yugānāṁ vivaraṇaṁ, bhāvino vṛttāntāśca sarvadā praśnātītāstathānabhiyuktāḥ | pavitre sthāne sampāditaṁ karmaṁ dharmaṁ nayati, kintu apavitre sthāne sampāditaṁ karma duḥkhaṁ janayati | evaṁ puṇyasya ca pāpasya ca nirdhāraṇāya jagataḥ pavitrasthānānāṁ prakṛtena jñānena sampūrṇataḥ prayojanamasti | brāhmaṇavarṇīyā athavā kṣatriyavarṇīyā mahānto janā kevalamanupreraṇāyāḥ api tu yathāyathaṁ pramāṇyasya hetubhūtāḥ | ekasmin sthale kumārila āha yat buddhādayaḥ kecit kaliyuge āvirbhaviṣyanti iti purāṇeṣūcyate | te dharmasya antaṁ sādhayiṣyanti | kintu bhāgyavaśāt tadipadeśaśravaṇasya janā nagaṇyā eva bhaviṣyanti | tenocyate -

smaryante ca purāṇeṣu dharmaviluptihetavaḥ |
kalau śākyādayasteṣāṁ ko vākyaṁ śrotumarhati || iti ||

idaṁ darśayati yat kumārilasyāvirbhāvādanatipūrvameva purāṇāni bauddhadarśanasya spardhāṁ gṛhītvaiva vartante sma | paurāṇikavicārānusāreṇa meruparvatasya pṛṣṭhe uttarasyāṁ diśi svargastiṣṭhati | svargapadārdhaṁ viśadīkurvan kumārilaḥ ādau tasya sthānam avadhārayituṁ ceṣṭate sma | svargaḥ kīdṛśaḥ ? api na nakṣatrāṇāṁ grahāṇāṁ vā āśrayaḥ ? api sa meruparvatasya pṛṣṭhe vartate ? api sa devalokaḥ cirantanasukhasya ādhāra iti sarve praśnāḥ kumārilenālocitāḥ | idaṁ darśayati yat so'smin prasaṁge purāṇānāṁ dhāraṇābhiḥ saha niḥsandehena paricita āsīt | asmākaṁ vaktavyaṁ samarthayituṁ vayaṁ tadīyayantravārttikād uddhṛtiṁ yacchāmaḥ | sa āha -

' tathā svargaśabdenāpi nakṣatradeśo vā vaidikapravādapaurāṇikayājñikadarśanena ucyate ..... yadi vetihāsapurāṇopapannaṁ merupṛṣṭhamathavā anvayavyatirekābhyāṁ vibhaktaṁ kevalameva sukham |

anena prakāreṇaiva śaṅkarācāryo'pi tasya śārīrakabhāṣyasya bahuṣu sthaleṣu na kevalaṁ purāṇaśabdam ullikhati sma api tu purāṇānāṁ bahubhiḥ pāṭhaiḥ saha paricitaḥ āsīt | yadyapi sa nāmnā na kimapi purāṇamullikhati tathāpi tasya vaktavyaṁ samarthayituṁ sa purāṇebhyaḥ ślokānām uddhṛtiṁ dadāti | te ślokā adyāpi vartamāneṣu purāṇeṣu prāpyante | asya vyākhyānāya katibhiḥ dṛṣṭāntaiḥ prayojanamasti |

ekadā śaṅkarācāryastarkayati yat devānāṁ kiñcit sāmarthyamasti | te śārīrikarūpāṇi dadhati iti mantrārthavādetihāsapurāṇebhyaḥ jñāyate'smābhiḥ | ('tathā sāmarthyamapi teṣāṁ sambhavati mantrārthavādetihāsapurāṇalokebhyaḥ vigrahavattvādyadhigamāt') | sarvāṇi purāṇāni viśeṣeṇa vadanti yat devānāṁ nirdiṣṭa ākāraḥ, nirdiṣṭamāyatanaṁ, nirdiṣṭaṁ rūpam santi | śaṅkarācārya ekadā mantavyaṁ cakāra yat brahmā ca jagacca svabhāvena pthaktvaṁ vrajataḥ | sa tadīyasanatsujātīyabhāṣye muneḥ parāśarāt dvayoḥ ślokayoḥ uddhṛtiṁ dadau | etau dvau ślokau viṣṇupurāṇe lakṣyete | tathā ca idaṁ sphuṭaṁ yat śaṅkarācāryaḥ viṣṇupurāṇāt yathāśabdaṁ ślokau jagrāha, yena purāṇena saha śaṅkarācāryaḥ sampūrṇataḥ paricita āsīt | uktaḥ parāśaraḥ viṣṇupurāṇasya pravaktāpi | kiñca, tadīyabrahmasūtrabhāṣye śaṅkarācāryaḥ purāṇebhyaḥ katīnāṁ tātparyapūrṇānāṁ tathā gurutvapūṇānāṁ ślokānāmullekhaṁ cakāra | so'smin prasaṁge purāṇasya nāma ullilekha | asyollekhena utsāho jāyate yatkiñcit parivartanaṁ parigṛhyāyaṁ śloko vāyupurāṇe'pi dṛśyate | brahmasūtrabhāṣyasya sa śloko'dha uddhriyate -

ataśca saṁkṣepamimaṁ śṛṇudhvaṁ nārāyaṇaḥ sarvamidaṁ purāṇam |
sa sargakāle ca karoti sarvaṁ saṁhārakāle ca tadatti bhūyaḥ ||

tasminneva bhāṣye'nyatra śaṅkarācāryaḥ saptanarakān varṇayati | sa ca ghoṣayati yat duṣṭakarmaprakṛtyanusārataḥ janā vividhān narakān nīyante |

eteṣāṁ saptavidhānāṁ narakāṇāṁ vistṛtaṁ vivaraṇaṁ tathā citravadupasthāpanaṁ purāṇeṣu prāpyate | api ca, śaṅkarācāryeṇa ālocitā viṣayā nimnarūpāḥ -

tathā hi atītānāṁ bhāvināṁ ca kalpanāṁ parimāṇam brahmaṇā sṛṣṭeḥ prāk cirantanānāṁ sarvavyāpināṁ ca vedānāṁ samāgamaḥ, brahmaṇaśca tadā sṛṣṭeḥ ārambhaḥ, sattvānāṁ nāmnāṁ karmaṇāṁ ca prakāśaḥ ityādayaḥ | tathā kartuṁ sa vividhaiḥ purāṇaiḥ prabhāvito'bhavat, purāṇeṣu ete viṣayā vistareṇālocitāḥ |

śaṅkarācāryaḥ kāle kāle purāṇebhyaḥ kati vedān uddadhāra | vastutaḥ sa vivṛṇoti sa viśvasṛṣṭeḥ prāk svīyakramānusārataḥ sthāvarāṇāmasthāvarāṇāṁ ca, vināśināmāvināśināṁ ca sattvānāṁ prayogaṁ nirṇayati | teṣāṁ jivānāṁ janma vividhaprakṛtyanusārataḥ nirdhāryate | tad yathā ahiṁsā prakṛtiḥ, sahiṁsā prakṛtiḥ, komalā kaṭhinā vā prakṛtiḥ, sadayā nirdayā vā prakṛtiḥ, mithyā prakṛtirvā | ete viṣayāḥ kūrmapurāṇe, mārkaṇḍeyapurāṇe, vāyupurāṇe, viṣṇupurāṇe ca lakṣyante | eva nāsti sandehāvasaraḥ yat etāni purāṇāni śaṅkarācāryeṇa vistareṇa paṭhitāni tathā prayuktāni |

atra prasaṁge purāṇānāṁ yāthārtyasya nirṇaye vātsyāyanasya vaktavyamatīva gurutvapūrṇam | tasya mate ye nāma mantrabrāhmaṇarūpāṇāṁ vedānāṁ draṣṭāraḥ, te eva itihāsapurāṇadharmaśāstrāṇāṁ praṇetāro varṇayitāraśca | evaṁ vedānāmitihāsapurāṇānāṁ ca madhye samatā vartate | yāvat teṣāṁ lekhakāḥ sṛṣṭikarmāṇi ca saṁśliṣyante | avaśyameva teṣāṁ viṣayā vastūni vā vicitratāṁ vrajanti | mantrāśca brāhmaṇāni ca yajñaviṣayamālocayanti | itihāsapurāṇāni ca tatkālīnākhyānāni varṇayanti | tathā ca dharmaśāstrāṇi ālocayanti samājajīvanopayoginiyamaśṛṁkhalādirakṣāviṣayam | vātsyāyana āha ya eva mantrabrāhmaṇasya draṣṭāraḥ pravaktāraśca te khalu itihāsapurāṇasya dharmaśāstrasya ceti viṣayavyavasthāpanācca yathāviṣayaṁ prāmāṇyam | yajño mantrabrāhmaṇasya lokavṛttamitihāsapurāṇasya lokavyavahāravyavastāpanaṁ dharmaśāstrasya viṣayaḥ | nyāyasūtrabhāṣye'nyatra anusandhīyate katīnāṁ svīkṛtānāṁ granthānāṁ bhittau, yat itihāsaḥ purāṇāni ca atīva prācīnatvaṁ bhajanti | teṣāṁ yāthārthye na ko'pi praśnaḥ samudeti |

ādikāvyaṁ rāmāyaṇaṁ ekādhikaiḥ purāṇaiḥ saha tasya paricayaṁ prakaṭayati | tasya kaviḥ vālmīkiḥ ekatrāha yat yoginastam purāṇaiḥ, vedaiḥ, pañcarātraiḥ pratyahaṁ dhyāyanti tathā ca kratubhiḥ tam pūjayanti | katiṣu sthaleṣu sumantraḥ tādṛśajanatvena varṇitaḥ yo janaḥ purāṇāni adhīte sma | sa pravaktā babhūva | ata eva idameva svābhāvikaṁ yat purāṇeṣu so'bhijña āsīt | purāṇeṣu so'yodhyārājasya daśarathasyākhyānaṁ paṭhati sma | tatra sa putrahīnatvāt daśarathasya mānasikī daśāṁ jānāti sma | mānasikīṁ vedanāṁ dūrikartuṁ nṛpeṇa kiṁ kiṁ kṛtaṁ tadapi sumantreṇādhigatamāsīt | ata eva īdṛśyāmavasthāyāṁ samāgatāyāṁ sa etā atītā ghaṭanā varṇayati |

kadāpi purāṇārthe kadāpi vā purātanasyārthe rāmāyaṇamiva mahābhārataṁ na punaḥ punaḥ viśeṣyatvena purāṇapadaṁ vyavaharati | kintu keṣucit kṣetreṣu nirdiṣṭasāhityakarmatvena padamidaṁ prayuktam | purāṇena saha mahābhāratasya paricitirāsīt tasya parokṣaṁ sākṣyaṁ mārkaṇḍeyapurāṇanāmāṁkite ślokadvaye'sti | yathā - 

mārkaṇḍeyasamāsyā ca purāṇaṁ parikīrtyate |
tathā kathāṁ śubhāṁ śrutvā mārkaṇḍeyasya dhīmataḥ |
vismitaḥ samapadyanta purāṇasya nivedanāt ||

mahābhārataṁ spaṣṭataḥ vāyupurāṇasya ca matsyapurāṇasya ca viṣayaiḥ caritraiśca saha paricayaṁ darśayati evam -

etat te sarvamākhyātamatītānāgataṁ mayā |
vāyuproktamanusmṛtya purāṇamṛṣisammatam ||

api ca, 

tapasā mahatā yuktaḥ so'tha sraṣṭuṁ pracakrame ||
sarvāḥ prajāḥ manuḥ sākṣād yathāvat bharatarṣabha |
ityetan mātsyakaṁ nāma purāṇaṁ parikīrttitam ||

yadyapi eteṣāṁ viṣayāṇāṁ svalpāṁśa eva varttamāne vāyupurāṇe matsyapurāṇe ca dṛśyate, tathāpi idamanasvīkāryaṁ yat mahābhāratīyasaṁśliṣṭhāṁśaracanāsamaye ukte dve purāṇe prācīnarūpaṁ gṛhītvaiva bahulaṁ pracalite āstām | kenāpi prakāreṇa mahābhārataṁ purāṇānāṁ pracalitāṁ saṁkhyāṁ ajñāsīt | tataḥ tat mahābhārataṁ viśeṣaṇa varṇayati purāṇāni aṣṭādaśa iti |

purāṇasāhityaviṣayakamanurūpaṁ cittahāri tathyaṁ bharatīyanāṭyaśāstre'sti | tatra auḍramāgadhīpravṛttiprayogaṁ varṇayan bharataḥ pūrvabhāratasya vahūnāṁ bhāgānāṁ nāmāni karoti | tathā ca sa vadati yat ete cānye bhāgāśca purāṇeṣu kīrttitāḥ | yathā -

aṅgavaṅgakaliṅgāśca vatsāścaivoḍramāgadhāḥ |
pauṇḍranaipālikāścaiva antargirigahirgirāḥ ||

tatra vaṅgasamā jñeyā malacāmallavarṣakāḥ |
brahmottarapravṛttayo bhārgavā bhargavāstathā ||

prāpautiṣāḥ (?prāgjyotiṣāḥ) pulindāśca vaidehāstāmnaliptakāḥ |
prāgāḥ prāvṛtayaścaiva yuñjanti ddhyoḍramāgadhīm
anye'pi deśā ebhyo ye purāṇe samprakīrttitāḥ |
teṣu prayujyate hyeṣā pravṛttistvauḍramāgadhī ||

anyatra bharataḥ karmakṣetratvena bhāratavarṣaṁ varṇayati |

sa ca vividhānāṁ varṣāṇāṁ (deśānām) girīṇāṁ purāṇasammatamullekhaṁ karoti |

saptaviśe'dhyāye bharatena bahuvacanopetapurāṇaśabdo vyavahṛtaḥ | anena sūcyate yat purāṇāni tadā spaṣṭapurāṇajātīyasāhityakarmatvena svīkṛtāni āsan |

purāṇasāhityasya prācīnatvaṁ bahubhiḥ bauddhaiḥ tathā jainaiḥ granthaiḥ pratipāditam | tathā hi anyatame mudrite saṁskaraṇe mahāpurāṇatvena kathitaḥ 'lalitavistaraḥ' iti granthaḥ kathayati yat bodhisattvaḥ nigamapurāṇetihāsavedavyākaraṇaprabhṛtiṣu vidyāsu atīva nipuṇa āsīt |

evañca tasmin samaye purāṇasāhityasyāstitvaṁ pramāṇitam |

milindapañhaḥ - yatra grīkarājamināndārasya ca bauddhamunināgasenasya ca madhye saṁlāpo vidhṛta iti pratyayaḥ, sa granthaḥ nṛpasya mināndārasya śikṣāgatāṁ yogyatāṁ varṇayati | yathā - sa vahūni kalāśāstrāṇi vijñānāni ca jajñau - pavitramaitihyam, dharmanirpekṣavidhiṁ, sāṁkhyayoganyāyavaiśeṣikadarśanāni, gaṇitaṁ, gītaṁ, bheṣajatatvaṁ vedacatuṣṭayaṁ purāṇāni itihāsa ca |'

anyatrāyaṁ kathayati brāhamaṇaviṣayamadhikṛtya yat brāhmaṇānāṁ ca brāhmaṇāpatyānāṁ ca vṛttiḥ ṛgvedena, yajurvedena, sāmavedena, atharvavedena, śubhalakṣaṇavijñānena, kathābhiḥ, purāṇaiḥ kośaiśca saha yujyate | idaṁ vaktavyaṁ yat dvayoḥ sthalayoḥ madhye'nyatarasmin kṣetre purāṇaśabdo bahuvacanena yuktaḥ | atrāyamāśayaḥ - sa śabdaḥ vidyāyāḥ śākhāṁ nirdiśati | tathā ca, ekādhikapurāṇānāṁ tatkālīnamastitvaṁ sūcayati |

naiva bauddhāḥ lekhakāḥ, jaināḥ saṁskṛtapurāṇānām anukaraṇena tathā ādarśena bahūni sāhityāni vyaracayan, eṣu lekhakeṣu prācīnatamaḥ khalu vimalasūrināmadheyaḥ kaścit-jaino muniḥ | khṛṣṭābdīyaprathamaśatake sa 'paumacariyam' lilekha | sa ekādhikeṣu prasaṁgeṣu idaṁ purāṇamiti uvāca |

ravisenanāmadheyo'paro jaino lekhakaḥ 678 tame khṛṣṭābde saṁskṛtabhāṣayā padmapurānaṁ lilekha | khṛṣṭābdīyanavamaśatake guṇabhadreṇa uttarapurāṇaṁ likhitam | eṣāṁ granthānāṁ nāmataḥ tathā granthanibaddhaviṣayāṇāṁ prakṛtitaḥ idaṁ sphuṭaṁ pañcalakṣaṇānāṁ saṁskṛtapurāṇānāṁ viṣaye khṛṣṭābdasūcanākalpakālāt eva jainānāmavagatirāsīt |

evaṁ purāṇasāhityasya prakṛti ca prācīnatāṁ cādhikṛtya vedādisāhityebhyaḥ yāni tathyāni asmābhiḥ saṁgṛhyante, tāni sarvāṇyupanyastāni | etāni prabhavasthānāni parīkṣya dṛśyate yat khṛṣṭajanmanaḥ katipayavarṣebhyaḥ prāk eva purāṇasāhityaṁ samajāyata, tathā ca tasmin purātane kāle eva ekādhikānāṁ purāṇānāmastitvamāsīt |

vastutaḥ, purāṇānāṁ janapriyatvaṁ tathā gurutvaṁ nāsīdadivasavyāpī, māsavyāpī, vā varṣavyāpī viṣayaḥ | api tu bahuvarṣavyāpī viṣayaḥ yena purāṇaiḥ janamānaseṣu cirasthāyī prabhāvaḥ sthāptaḥ | mantharamapi sudṛḍhaṁ purāṇaiḥ janāḥ samākṛṣṭāḥ | muninṛpādicaritraviṣāyakamākhyānam, viśvasṛṣṭivinaṣṭisamparkitaṁ cittākarṣakamupākhyānam, viśvasya vividhānāṁ deśānāṁ bhaugolikaṁ vivaraṇam, samayaviṣāyako vividhaḥ parimāpastathā vibhāgaḥ, vividhayugavyāptikālanirṇayaḥ, api ca dharmadarśanādayaḥ - ete sarve viṣayāḥ purāṇānāṁ pṛṣṭheṣu upasthāpitāḥ santaḥ janānāṁ hṛdayaṁ jahruḥ | ata eva sādhvidamucyate yat purāṇasāhityaṁ khalu svayaṁ prakāśakaṁ purātanamapi nūtanamamūlyaṁ prācīnabhāratīyaṁ nidhānam |

------------
ṣaṣṭho'dhyāyaḥ

purāṇeṣu karuṇā

anubhavajanyajñānaviṣayo hi dharmaḥ | ayaṁ na kṛtsnaśaḥ tāttviko bhavitumarhati | yadyapi na kevalaṁ hindudharmasya api tu sarveṣāṁ dharmāṇāṁ kaścidānuṣṭhāniko viṣayo'sti, tathāpi prakṛtārthena prayukto dharmo vastutaḥ mūlyajagatā saha pratyakṣaṁ sāvadhānatā | sarve ānuṣṭhānikā vyāpārāḥ prāyeṇa nirarthakāḥ | te maulikamūlyamahattvapramāṇārthaṁ parokṣamārgāḥ kasyaciddeśasya saṁskṛtistaddeśīye dharme pratiphalitā bhavanti | bhāratīyasaṁskṛtiviṣaye'pi kaścana vyatikramo nāsti |

sarvāsāṁ sabhyatānāmekaikaśo vivartanakendrastiṣṭhati | tathā hi - prācīno grīsaḥ kalāyāmanurāgī āsīt, romaśca rājanītyām | uktasabhyatādvayena saha bhāratīyasabhyatāyāstulanāyāṁ kṛtāyāmidaṁ dṛśyate yat dharmanirapekṣatāyā upari pratiṣṭhitā sabhyatā vismṛtiṁ yāti, kintu bhāratīyā sabhyatā dharmarājanītyādijhañjhāsaṁkule virodhini pariveśe'pi bhayaśūnyaiva daṇḍāyamānā tiṣṭhati | atra hetuḥ - tasyā bhittibhūmiḥ na mithyādharmanirapekṣatāyā śithile saikate sthāpitā, api tu, cirantanaiḥ dārśanikaistathā naitikairmūlyabodhairviracitā | tatra yathākramaṁ kāle kāle bahava ādhyātmikā netāra āgatāḥ | te hi saṁskṛteryathārthaṁ vāhakāḥ - yatra saṁskṛtau mādhuryasya tathā satyasya samanvayaḥ sādhito bhavati | mādhuryaṁ svayaṁ sārvalaukikaṁ prema prakāśayati | satyaṁ ca jñānālokaṁ prajvalayati - sa āloko nāmādhyātmikaḥ, prabodhaḥ | tatkartṛhvānaṁ na kevalaṁ jātiviśeṣāya sampradāyaviśeṣāya vā kriyate'pi tu samagramānavebhya eva | teṣāṁ vāṇī tathā śikṣā na kevalaṁ samayaviśeṣe sthānaviśeṣe vā prayujyate, api tu samagre viśve tathā samagre kāle |

vaidiko dharmaḥ khalu upayogamukhī | evaṁ vinimayaprathāviśeṣamabhyasyati - yatra vaidikāḥ purohitā yajñe kañciddevaṁ kāṁściddevān vā āhūya pūjayanti, tasmācca athavā tebhyaśca vinimayena pracuraṁ vittamicchanti | tathāpi idaṁ svīkarttavyaṁ yat teṣu vyāvahārikeṣu svārthapareṣu ca kāryeṣu kācinmahatī nītirbabhūva | sā khalu satyasyāthavā ṛtasya nītiḥ yat satyamācaraṇānāṁ sādhāraṇeṣu niyameṣu svayaṁ prakaṭitam | ayaṁ naitiko vyāpāraḥ yaḥ prācīne dharme dṛśate - paravarttini kāle ākāraviśeṣaṁ dadhāra | sa ca māhākāvyikaṁ paurāṇikaṁ ca yugamātya nirdiṣṭasāmājikādarśatvena pariṇato babhūva | guṇadoṣayoḥ puṇyapāpayośca vivecanā prāyeṇāsminnādarśe'vatiṣṭhate | tasyātikrame gurupāpam, vicāraśca tadanusārī |

sāmānyataḥ, naitikakarttavyatānītau nirdiṣṭānāṁ karttavyānāṁ svīkṛtirasti | tāni kartavyāni jātyā saha, jīvanasya paryāyeṇa saha saṁśliṣyante | etānyantareṇāpi, kati sārvalaukikāni karttavyāni santi | samājaḥ pārasparikakarmasu niyuktān sarvavidhān lokān gṛhītvā racitaḥ | sa na sajātīyānāṁ savṛttīyānāṁ samamanobhāvānāṁ janānāṁ samavāyaḥ | ata eva sarveṣāṁ sampradāyānāṁ savṛttīyānāṁ samamanobhāvānāṁ janānāṁ samavāyaḥ | ata eva sarveṣāṁ sampradāyānāṁ sarvāsāṁ vā jātīnāṁ kṛte kati niyamā avaśyameva sthāsyanti | te niyamāḥ khalu sāmājikavāhanasya samṛddhyā prayojanaṁ sādhayanti, teṣu kati sarvātiśāyino vyāpārāḥ santi ye sarvebhyaḥ kañcit vyavahāraṁ kāmayante | evaṁ parārthamupakāraḥ, atithisevā, gṛhapālitapaśupālanam, pitṛśca āhutidānam - ityādīni kāryāṇi sarvairavaśyaṁ karaṇīyāni āsan | evañca, jīveṣu yantraṇādhānam, anyeṣāṁ sampattiṣu balapūrvakānyāyādhikāraḥ, ityādayo vyāpārā nindanīyāḥ | kintu vipadāpannebhyaḥ sahāyatā, gurujanebhyaḥ sammānamityādīni karttavyāni sāmājikāstitvasya pakṣe maulikāni kāraṇāni | ata eva evaṁkaraṇaṁ hi sārvalaukikaṁ karttavyam | yaunaśuddhatā, striyai sakṛdvivāho, vivāhavidhipālanamete viṣayāḥ vyaktisukhāya tathā sāmājikaikyavidhānāya ca upayogino vivicyante | punaśca, naitikaviśuddhaye kativiṣayaiḥ prayojanamasti | yathā - jitendriyatā, vācā cintayā karmaṇā ca śucitāyā abhyāsaḥ | satkṛtiḥ, dānam, dayālutā, sahanaśīlatā, titikṣā ca bhavanti maulikā guṇāḥ | ete viṣayāḥ vaidikayugāt svīkṛtāḥ sacetanatayā na cet, parokṣarītitayā | ete bhāvā anyadharmacintāsamparkāt sphuṭatarāḥ sañjātāḥ | anyadharmaḥ iti vaktuṁ bauddhadharmaḥ jainadharmaśceti sūcyate | tayoḥ dharmayoḥ madhye yā mānavatā sā brāhmaṇadharme tātparyamayaṁ vaiśiṣṭyaṁ sthāpitavatī | karmaṇi eṣā nītiḥ nirdayeṣu anuṣṭhāneṣu sūkṣmaṁ parivartanamānināya | asmāt kāraṇāt paurāṇike yuge hindudharmaḥ prāyeṇa parivarttitaḥ iti parilakṣyate |  

jātīyadharmasya koṣādhyakṣā brahmaṇā prādhānyena buddhijīviśreṇībhuktā āsan | te nīravaṁ parājayaṁ na svīkurvanti sma | te bauddhadharmāttathā jainadharmāt śaktimūlaṁ saṁgṛhya hindudharmaṁ balavattamaṁ cakruḥ | evaṁ ca ātmotsargadānamahatvādipūrṇāni ākhyānāni ālokasaṅketā iva yugaṁ yugaṁ vyāpya hindudharmīyācaraṇamārge ālokasampātaṁ kurvanti sma | gṛhasthajīvanasya vidhīn varṇayan varṇāśramadharmo vividhānāṁ karttavyakarmaṇāmupari gurutvaṁ dadau | tathā hi - guruṣu śraddhā, akṣameṣu sahāyatā, udāratāprasaraṇam, vṛkṣaropaṇam, rājapathanirmāṇam, kūpakhananam, puṣkariṇīkhananam, khādyāśrayasevādīnāṁ dānam, vipannebhyaḥ, jīvebhyaḥ, rogibhyaḥ, aśaktebhyaśca janebhyaśca śuśrūṣā |

atraivoyāti karuṇāsambandhī praśnaḥ | ukte viśleṣaṇe tattathasya pramāṇāya ceṣṭā kriyate yat hindudharmaḥ mūlataḥ karuṇātmako dharmaḥ | kāruṇiko bhāvaścātītarātrau praviṣṭo bhavituṁ nārhati | ata eva yadi vayaṁ purāṇeṣu kāruṇikaṁ bhāvaṁ draṣṭuṁ ceṣṭāmahe, tarhi paśyāmo yat sa bhāvaḥ prācīnatamaparyāyebhyaḥ eva sammukhaṁ krameṇāgataḥ | kasyaciddharmasya maulikaṁ satyaṁ hi karuṇā | anyathā karuṇāvirahito dharmo na kadāpi yugaparīkṣātaḥ jīvituṁ śaknoti | karuṇāyā ālokaḥ viśṛṁkhaleṣu upākhyāneṣu purāvṛtteṣu ca aspaṣṭatāṁ dūrīkaroti | sā karuṇā paryavekṣakasya dṛṣṭau svayaṁ prakāśate, saundaryarasikeṣu saundaryaṁ vitanoti, tathā ca pramāṇaṁ karoti yat śāśvato hindudharmaḥ pradhānataḥ mahān tathā udāraḥ |

purāṇānāṁ sthānam

purāṇasāhityaṁ dharmīyakalpaviṣayatvenābhidhīyate tatra dharmanirapekṣaviṣayāḥ santi | kintu tasya prasthānaṁ vedāpekṣayā na nyūnatāṁ vrajati | vedaścedabhijātānāṁ pradhānā upaskarāḥ, tarhi purāṇāni sādhāraṇānāṁ janānā dhanāni nikaṭātmīyarūpāṇi |

purāṇaśabdo mūlataḥ purātanamākhyānaṁ sūcayati | ayaṁ śabdaḥ sāhityaviśeṣamapi dyotayati | yat sāhityaṁ yugaṁ yugaṁ vyāpya gāthāsu kathāsu ca rakṣitamāsīt | etāḥ gāthāḥ kathā ākhyāyikāśca vistṛte sāhitye sthānamadhikurvanti sma | tasmin sāhitye'ṣṭādaśamahāpurāṇānāṁ tathā aṣṭādaśopapurāṇānāmantarbhuktiḥ sañjātā | idamullekhyaṁ yat purāṇasaṁkalanasya kālo ya eva vā bhavatu vā na bhavatu, purāṇagataṁ pṛthak pṛthak ākhyānaṁ sambhavataḥ vaidikayugasya pratyūṣe eva samajāyata | dharmīyaṁ sāmājikaṁ rājanītikaṁ matamadhikṛtya sañjātamākhyānamantareṇāpi naitikaviṣayam avalmbya yadākhyānaṁ tam tātkālikaṁ naitikaṁ niyamaṁ dyotayati | sa praśnaḥ agre vakṣyate |

puṇyaṁ jñānaṁ vaidikasāhityasya mukhyaṁ viṣayavastu | tatra dharmanirapekṣaviṣayaḥ sādhāraṇata ānuṣaṁgika eva | sa viṣayaḥ kevalaṁ dharmīyaṁ vyāpāraṁ gocarībhūtaṁ karoti | prācīnagranthapāṭhāt idaṁ parisphuṭaṁ yat prācīne bhārate pradhānato dve mukhye aitihye pracalite āstām | tathā hi - brāhmaṇyaitihyaṁ ca kṣātraitihyaṁ ca | dvayoḥ pārthakyamatīva gurutvapūrṇam | vaidikānāṁ granthānāṁ dharmīyaviṣayasambandhinirdiṣṭabhāra āsīt | tadānye granthā dharmanirapekṣākāṅkṣāsu yatnaśīlā āsan | vaidikasāhityamathavā brāhmaṇyaitihāṁ prācīnayugasya dharmīyacintākarmabhiḥ upakāraṁ na karoti, kintu purāṇeṣu itihāseṣu ca prativimbitaṁ kṣatraitihyaṁ dharmanirapekṣapariveśaviṣayaka bhāvaracanāyai asmān sahāyatāṁ karoti | tathāpi, ubhayoḥ aitihyayoḥ viśleṣaṇaṁ pārśvāparśvi saṁśliṣṭe citre samagratāmānayati | ubhayoraikyaṁ vānaikyaṁ vā na kimapi vastu | parantu aitihyadvayaṁ kenacit sāmānyabandhanena baddham | tad bandhanaṁ mānavikatāyāḥ, udāratāyāḥ, karuṇāyāśca | adṛśyaṁ sūtramiva etat prāvaṇyaṁ dharmīyamadharmīyaṁ ca samagraṁ bhāratīyaṁ cintanaṁ ca viśvasanaṁ ca praviśati | api ca, tīrthayātrābheṣajavidyāprāyaścittādīnāṁ sampūrṇataḥ bhinnānāṁ viṣayāṇāṁ prabhāvo'sti karuṇātmakaviśvajanaprītivyāpāre | sahiṣṇutā khalu vivartanakendraḥ, kṣamā hi bhāratīyajīvanasyodghāṭakaśabdaḥ | viṣayadvayataḥ sāmājikāḥ nyāyāḥ ācārāśca sañjāyante | asyopari prasiddhabhāratīyadārśanikaitihyasyotkarṣo babhūva | yataḥ mānavajāteḥ maṅgalaṁ vyaktīnāṁ sāmagrikaṁ maṅgalam vinā na kiñcidvastu |

purāṇāni sādhāraṇyena vaidikasāhityottarakālīyāni iti vivicyate | yadyapi kati kathā yathārtha eva atīvaprācīnāḥ | tāni purāṇāni sādhāraṇaiḥ janaiḥ saha antaraṅgaṁ vastunīva asminnapi kāle kāle parivartanaṁ sañjātam | tadeva sādhāraṇajanajīvanavicārāya yathāyathaṁ vastu saṁrakṣati |

hindūnāṁ dharmo na kadāpi niṣpṛhaḥ | parivartanaśīlakālasya ākāṅkṣāṇāṁ jñānāya tathā grahaṇāya asyodāratāsīt | jīvanabalasya pramāṇāya kasyacit prāṇavataḥ samājasya avaśyameva pravāhasya tathā parivartanasya śaktiḥ sthāsyati | dharmapravāhaḥ sarvadā vibhinnayugadhārānusaraṇena tasya gatimārge parivarttanaṁ sādhayati | tathā ca prayojanīyāṁ saṁgati vidadhāti | evañca, purāṇāni spaṣṭhataḥ vividhānāṁ yugānāmānukūlyaṁ parigṛhya vibhinnānāṁ devānāṁ janapriyatvaṁ darśayanti | 

brāhmaṇyaitihyamanusṛtya atharvavede ca bṛhadāraṇyakopaniṣadi ca yathā likhitaṁ tathā dṛśyate yat vedānāmiva purāṇānāmapi pavitramūlatvamasti | atharvaveda āha yat yajubhiḥ saha yajñaśeṣāt ṛcaḥ sāmāni chandāṁsi purāṇāni ca jāyante sma | anyataśca, bṛhadāraṇyakopaniṣad vedetihāsapurāṇādīnāṁ prabhavaṁ mahābhūtasya śvāsatvena varṇayati | ete mate yadyapi mūlataḥ svatantre, tathāpi purāṇānāṁ pavitratve dve mate eva aikamatyaṁ dhārayataḥ | vapitratvādeva purāṇebhyaḥ pañcamavedasaṁjñā samarpitā |

purāṇeṣu pañca lakṣaṇani santi iti vidhīyate | tathā hi -

sargaśca pratisargaśca vaṁśo manvantarāṇi ca |
vaṁśānucaritaṁ caiva purāṇaṁ pañcalakṣaṇam ||

(prasaṁgaḥ vāyupurāṇam, 4.10.92, matsyapurāṇam, 53,63, agnipurāṇam, 1.14)

pāribhāṣikatayā, purāṇeṣu santi sṛṣṭitattvaṁ pratisṛṣṭitattvaṁ, devānāṁ sādhūnāṁ ca vaṁśāvalī, viśvacakrasya varṇanā, rājavaṁśānāṁ ca vivaraṇam | sarveṣāmeteṣāṁ lakṣaṇānāṁ vastumūlaṁ tiṣṭhati kathāsu, upakathāsu, gāthāsu, kalpakathāsu ca yā yāgānāṁ madhyataḥ āgacchati -

ākhyānaiścopākhyānairgāthābhiḥ kalpahoktibhiḥ |
purāṇasaṁhitāṁ cakre purāṇārthaviśāradaḥ ||

(brahmāṇḍapurāṇam, 2.34.21, vāyupurāṇam, 60.21, viṣṇupurāṇam, 3.6.25)

aṣṭādaśa mahāpurāṇāni :- 1. vāyupurāṇam, 2. brahmāṇḍapurāṇam, 3. mārkaṇḍeyapurāṇam, 4. viṣṇupurāṇam, 5.matsyapurāṇam, 6. bhāgavatapurāṇam, 7. kūrmapurāṇam, 8. vāmanapurāṇam, 9. liṅgapurāṇam, 10. varāhapurāṇam, 11. padmapurāṇam, 12. nāradīyapurāṇam, 13. agnipurāṇam, 14. garuḍapurāṇam, 15. brahmapurāṇam, 16. skandapurāṇam, 17. brahmavaivartapurāṇam, 18. bhaviṣyapurāṇam |

vividheṣu pāṭheṣu purāṇānāṁ kramo'nyavidho bhavitumarhati | teṣu kaścid vyatikramo'pi dṛśyate | tathāpi uktāni aṣṭādaśapurāṇi atīva gurutvapūrṇāni iti vivecanā | kadācidvā vā etāni purāṇāni tridhā vibhājyantetathā hi - sāttvikam, rājasam, tāmasam ca |

1. sāttvikapurāṇeṣu - viṣṇu-nāradīya-bhāgavata-garuḍa-padma-varāhapurāṇāni vidyante |

2. rājapurāṇeṣu - brahmāṇḍa-brahmavaivartta-mārkaṇḍeya-brahmā-vāmana-bhaviṣyapurāṇāni |

3. tāmasapurāṇeṣu - matsya-kūrma-liṅga-vāyu-agni-skandapurāṇāni |

īdṛśaṁ vargīkaraṇaṁ svasampradāyāya gurutvaṁ dātuṁ sampradāyaviśeṣeṇa kṛtam | etat sagāmmīryyaṁ na gṛhyate | etat vargīkaraṇaṁ vastutaḥ dharmonmādānāṁ nirarthakamanuśīlanam | kenacana svatantreṇa upāyena hindudharmasya varṇanaṁ khalu purāṇānāmabhiprāyaḥ | vedeṣu upaniṣatsu ca yat kārkaśyena varṇitaṁ purāṇeṣu tat ākhyānādibhiḥ kathyate - yena prakāreṇa saralatamaṁ manaḥ purāṇānāṁ viśuddhāḥ vāṇīṁ grahītumarhati | atra śāstroktakriyā api saralīkṛtayā rītyā varṇitāḥ |

vaidiko dharmo vistṛtārthato'nekavavādī | tatastatra bahupaurāṇikākhyānopākhyānādīnāmavasaro'sti | api ca, anekadevavādī dharmaḥ iva vaidiko dharmaḥ prakṛttyā sahiṣṇureva | asmāt kāraṇāt vividheṣu devaviṣayeṣu pariṇāmataḥ samīkaraṇaṁ jātam |

brāhmaṇaparyāyasyātmagatabhāve viśeṣeṇānamajīyatā jātā | sa paryāyaḥ sampūrṇataḥ śāstroktakriyāsu magna āsīt | janapriyatārjanāya kasyaciddharmasya pakṣe saralena tathā samena tattvena, pracureṇa purāvṛttena, saralapūjāpaddhatyā, sādhāraṇanamanīyamanobhāvena ca prayojanam asti | asmin kṣetre brāhmaṇānāṁ tathā upaniṣadāṁ vyarthatā avaidikacintādhārāsu parokṣamutsāhaṁ sañcāritamakarot | yāścintādhārāḥ krameṇa kintu niścayena mukhyatvamarjayanti sma | itomadhye upaniṣadbhiḥ sṛṣtānāmanukūlāvasthānāṁ suyogaṁ prāpya bauddhāḥ jaināścetyādayo'vaidikā dharmā vedānāṁ prāmāṇyaṁ na svīkṛtya drutaṁ vistāraṁ labhante sma | te dharmā vaidikadevatattvebhyaḥ, brāhmaṇyakriyākalāpebhyaḥ, aupaniṣadikādhyātmavādebhyaḥ pṛthagrupaiḥ upakārakāṇi upādānāni samagṛhṇan | tasminneva samaye te durvalāṇi vstūni paryaharan |

eteṣāmavaidikānāṁ dharmīyāṇāṁ vyāpārāṇāmastitvaṁ yadyapi citaṁ na rakṣitam, tathāpi te samagrahindudharmasya sāmānyabhāvadhārāyāṁ pracuraṁ prabhāvamasthāpayan | prāgbuddhayugīyo hindudharmaḥ niścitameva buddhottarayugīyahindudharmāt pṛthameva | atra atīva gurutvapūrṇaṁ parivarttanaṁ sādhitam | tathā hi - pūrvavartī dharmaḥ kaṭhorastathā manāṅniṣṭhuro'pi āsīt | kintu paravarttī dharmaḥ namanīyataraḥ sañjātaḥ - yatra bhinnamatānāṁ vivecanāyā avasara āsīt | ayaṁ daṇḍaṁ yathā dadāti tathaiva daṇḍanivāraṇasyopāyam api vadati | yathā, prāyaścittarītyā anekabhayāvahapāpebhyo muktiḥ sādhyate | eṣā hi karuṇā vyarthatāṁ durvalatāṁ ca svīkṛtyāpi sanmārgaṁ na parityajati | kintu yugapadeva saṁśodhanasyopāyaṁ darśayati | atraiva avaidikadharmīyavyāpārāṇāṁ niḥsaṁśayaḥ prabhāvo vartate | ye vyāpārāḥ vaidikadharmāpekṣayā mahattarā udāratarā eva |

asmin kṣetre paurāṇiko dharmaḥ, sa yadi tathākathito bhavet, vaidikadharmāpekṣayā bhāvena svatantraḥ | ayaṁ dharmaḥ purāṇānāṁ jñānasāgarādutthāya yadyapi āpātadṛṣṭyā prācīnaṁ dharmamanukaroti tathāpi sa dharmaḥ praśānta udāraśca | atra devatākhyānāni prācuryeṇa santi | kintu teṣu kācidādarśagatā dig vartate yā satyaṁ mithyā vā darśayati, doṣādiviṣayāṁ śikṣāṁ dadāti |

purāṇasāhityaṁ vaidikasāhityasya vikalpatvena gṛhyate | kena prakāreṇa jīvane śāntirbhavati, sampūrṇatā jāyate, jīvanasya ādarśaḥ prāpyate, jīvanapraśnaḥ samādhīyate - ākhyānairupākhyanaiśca purāṇameteṣāṁ saralatamaṁ mārgaṁ darśayati | idaṁ vismayena upplikhyate yat purāṇāni anena mārgeṇa vividhatattveṣu, samanvayaḥ sādhayanti, jīvanācaraṇaviṣāyakeṣu vaidikeṣu avaidikeṣu mateṣu milanaṁ racayanti | purāṇasāhityamatīva śraddhayā sāmagrikaṁ dharmīyaṁ pratyayamupasthāpayati, sarvaṁ caikatrīkṛaya vaicitrye aikyaṁ sādhayati |

jñānakarmabhaktitatveṣu ca jīvanavyavahāraviṣayakeṣu vaidikeṣu avaidikeṣu ca mateṣu purāṇasādhitasamanvayaḥ hindusamājasya sarveṣu stareṣu prabhāvaṁ pranoti sma | tasya pariṇāmataḥ eva vartamānakāle prāyeṇa sarveṣāṁ hindūnāṁ jīvanaṁ suvinyastaṁ sañjātaṁ yatra bhinnakālīyānāṁ bhinnadharmīyāṇāṁ bhinnānāṁ bhāvānāmabhyāsānāṁ ca asamāntarālasamatayā parasparasaṁgranthanaṁ kṛtam | vidyāsthānebhyo dūre vasati īdṛśo'śikṣito hindurapi purāṇakathitadārśanikasatye sampūrṇataḥ ajñatāṁ na poṣayati | phalataḥ sa jīvanamadhikṛtyātīvodāraṁ mataṁ gṛhṇāti, sahanaśīlatāyāstathā saṁgatisthāpanasya gabhīramarthamanubhavati, yo vyāpāro'nyatra durlabha eva | itthaṁbhūtavyāpārasya hetutvena idameva kathyate yat mahākāvyāni purāṇāni ca hindūnāṁ jīvane'tīva gurutvapūrṇabhūmikayābhinayanti dvisahasravarṣādhikaṁ samayaṁ vyāpya | tāni kamapi kalahaṁ na kṛtvaiva sādhāraṇebhyo janebhyaḥ maharṣiṇāṁ jñānamaparyanti sma | eteṣāṁ sāhityānāṁ lekhakāḥ pratyekaṁ janaṁ vivicya tasya sāmājike tathā dharmīye jīvane kalyāṇakaramupadeśaṁ dattavantaḥ | etaiḥ sāhityaiḥ unnato mūlyabodhastathā naitiko niyamaḥ vyāvahārikeṇa jñānena yuktastiṣṭhati | ayaṁ mānavacaritrasya katicit truṭīḥ yathā gṛṇāti tathaiva tāsāmatikramāyāpi upāyaṁ darśayati, samagrato mānavajātīnāmevaṁvidhe grahaṇe eva pavitragrantheṣu prativimbitasya mānavikasya vyāpārasya mūlaṁ pramāṇamasti |

karuṇā apūrvaḥ śabdaḥ | tatra bahavo manānto'nubhāvāstiṣṭhanti | tathā hi - prema, bhakti, mahānubhavatā, snehaḥ, kṣamā, sahānubhūtiḥ ityādayo'nubhavāḥ | ete'nubhavā jīvanasya bhūmikāsvarūpāḥ | dānasya ca grahaṇasya ca pravṛttiḥ, kṣamāyāśca vismṛteśca pravṛttiḥ kasyacijjanasya tadīyasahacarāṇāṁ ca jīvanaṁ yathopayuktaṁ sādhayati | eṣā vāṇī dhruvakavat eteṣu janapriyeṣu sāhityeṣu bahubhirākhyānairupākhyānaiśca punaḥ punaḥ samarpyate | bhrama eva mānavadharmasatathāpi bhramasaṁśodhanāya yaḥ prayatnaḥ sa eva mānavaṁ mahāmānavaparyāyaṁ nayati |

sa samayaḥ samāgato yadā purāṇeṣu itihāsegru ca racitānāṁ devākhyānānāṁ ca purāvṛttānāṁ ca punarvyākhyānairna prayojanamasti | āsu kathāsu pratibimbitaḥ samājatattvagato vyāpāro'nusandheyaḥ | atra paurāṇikasāhitye vivṛtasya hindudharmasya kāruṇikadharmatvena viśleṣaṇāya kācit praceṣṭā kriyate | yatra prathāstathā ācārā na pradhānāḥ kintu mahattā tathā karuṇā prakṛtātmatvena pratiṣṭhitā |

hindudharmaḥ sarvadā vistāravān dharmaḥ | ayaṁ samudra iva gabhīraḥ | yatra sāmpradāyikānāṁ cintanānāṁ tathā viśvāsānāṁ vibhinnā dhārā militāḥ sañjātāḥ | vaidiko dharmo yadyapi ānuṣṭhānika āsīt, tathāpi tatra ekā dārśanikī bhūmikā antarnihitā satī sarvāṇi maulikāni satyāni prakṛte pariprekṣite samarthayate sma | etāni satyāni prakṛtāvegeṣu prakāśante | karuṇā teṣāṁ sādharaṇī āsthā | ayaṁ śabdaḥ indradhanuriva vicitravarṇaḥ | atra yāvatīyabhāvarasānāṁ samanvayaḥ sādhyate | te bhāvā hi - prītirbhaktiḥ, strījanocitā kartavyatā, sahānubhūtiḥ, snehaparāyaṇatā, śiṣyaṁ prati ācāryasya pravṛttirathavā ācāryaṁ prati śiṣyasya karttavyatā, bhaktaṁ prati devatāyā karuṇā, tapasyā, anuśocanā ca | karuṇāyā upari eṣāṁ bhāvānāṁ prabhāvo'sti |

purāṇāni tasyaiva hindudharmasya pracāraṁ kurvanti, vaidikā granthā iva, tathāpi bhinnayā rītyā | tāni pradhānataḥ kathābhiḥ upadiśanti | vahvyaḥ kathā āpātadṛṣṭyā saralā dhamīyavarṇahīnā iva pratibhānti, kintu sūkṣmaṁ paryavekṣeṇa pramāṇīkaroti yat etāsu kathāsu kācit karuṇātmikā cintā virājate | 

idaṁ satyaṁ yat purāṇeṣu dharmīyo bhāvo vartate | asmāt kāraṇāt ākhyānabhāgeṣu guṇasya mahatī bhūmikāsti | ayaṁ guṇo bahudhā vyākhyāyate | putrasya, striyaḥ śiṣyasya ca kartavyeṣu | bhaktirnāmāpara āvego yo bahuṣu vyāpareṣu lakṣyate | sarveṣāmāvegānāṁ vāstavikaṁ vargīkaraṇamasambhavam | kintu sarve āvegāḥ karuṇāyāmantarbhuktāḥ | adhunā karuṇāprabhāvitāvegā varṇyante |

bhaktiḥ -

bhaktirdvidhā vibhajyate | mānavasya mānave, mānavasya deve ca | mānavasya mānave bhaktiḥ bahuvidhāḥ | śiṣyasya ācārye, striyaḥ svāmini, bhṛtyasya ca prabhau | bahūni upākhyānāni imaṁ bhaktijamāvegaṁ goraveṇa anvitaṁ kurvanti | bhaktau grahaṇadānayoḥ nītirnihitā vartate | āpātadṛṣṭyātra svārthaparaṁ lakṣyaṁ nāsti | kintu bhakto yadā kasmaicidātmānaṁ samarpayati tadā kiñcit pratyuttaramavaśyameva sthāsyati | taduttaraṁ kevalamānandarūpaṁ bhaviturmahati athavā puraskārarūpam | kevalaṁ jyeṣṭhānāṁ gurujanānāṁ cānandaḥ paryāpta iti gaṇyate | ya ānanda ihaloke paraloke ca saubhāgyopabhogāya kalpate | śubhaceṣṭā kadāpi na naśyati, prakṛti yajñaḥ kadāpi na vṛthā yāti - etādṛśī śikṣā eva purāvṛttebhyo jāyate | atra bhaktisambandhinaḥ kati utkṛṣṭā dṛṣṭāntāḥ santi | strījanasya bhaktiḥ purāṇeṣu adhikaṁ varṇyate | ete pāṭhāḥ satītve, sakṛdvivāhe, svāminaṁ prati janmāntaravyāpini svārthahīne vyavahāre gurutvamāropayanti | viṣṇupurāṇe (3.18) śatadhanuriti nṛpasyākhyānam asmābhiḥ prāpyate | tasya patnī śaivyātīva puṇyavatī dharmaparāyaṇā ca āsīt | tadyugalaṁ sarvadā dharmakāryeṣu niratamāsīt | ekadā yadā tau prātyahikagaṅgāsnānāt pratyāgacchataḥ sma tadā pathi ekaṁ pāpinaṁ janamapaśyatām | vratakāle tena rājñā pāpinā saha vārtālāpaḥ kṛtaḥ iti hetoḥ parajanmani tasya kukkuratvena janma abhūt | rājñī punaḥ rājakanyāsīt | tayā pūrvajanma smṛtam | tayā kukkuraviśeṣamanusandhāya pūrvajanmasu tasya jīvanāni smaryyante sma | evaṁ katiṣu janmasu gateṣu sa rājño janakasya putratvena janmagrahaṇaṁ cakāra | tadā rājakanyayā saha tasya vivāho babhūva | ekatra ca tau jīvanaṁ vubhujāte | vibhinnanimnajanmagrahaṇaṁ kurvate svāmine rājakanyāyā adhyavasāyastathā janmānukrameṇa svābhidarśanodyamaḥ vismayakaraḥ vyāpāraḥ | eṣā ekaniṣṭhā bhaktiḥ prakṛtyā prasaṁsārhā |

etādṛśaṁ svārthaśūnyaṁ viṣayamavalambya garuḍapurāṇe (64 tamo'dhyāyaḥ) ekamākhyānamasti | kuṣṭharogagrasto vipraḥ kauśikaḥ mandabhāgyo'pi, tasya saubhāgyamevedaṁ yat tasya patnī mahatī satī tasya jīvanāya cintayati sma | sa vipraḥ prakṛtyā duṣṭa āsīt | ekadā sa sundarīṁ gaṇikāṁ draṣṭumaicchat | tasya patnī taṁ tatra anayat | pathivipreṇāpamānitaḥ kaścinmunistaṁ vipramaśapat sūryodayena sahaiva tasya mṛtyurbhaviṣyatīti | satītvasyaitādṛśīśaktiryat sā patnī sūryodayena saha svāmino mṛtyuṁ ruṇaddhi mma yataḥ sā ca kadāpi svāmino mṛtyuṁ na kāmayate | yatastasya svāmī kāyena manasā ca asusthastataḥ svāmino'nyāye ca duṣṭe ca vyavahāre tasyāḥ ko'pi abhiyogo nāsti | ākhyānasyāsya pariṇāme sa vipraḥ anasūyāyā hastakṣepāt devānāmānukūlyaṁ labdhvā rogamuktaḥ sañjātaḥ |

samatātparyāpannaṁ tṛtīyamupākhyānaṁ brahmapurāṇe (111 tamo'dhyāyaḥ) dṛśyate | pratiṣṭhāpurasya nṛpateḥ surasenasya putratvenaikaḥ sarpa āsīt | rājñā tathā rājapatnyā viṣayo'yaṁ gupta āsīt | upayukte vayasi sa sarpo vivāhaṁ kartumicchati sma | guptaviṣayaṁ nonmucya pūrvadeśīyarājakanyayā bhogavatyā saha tasya vivāho vyavasthito'bhavat | vivāhāt paraṁ bhogavatī tasyāḥ svāminaḥ prakṛtaṁ paricayaṁ jñātumarhati sma | anena sā muhyamānā na babhūva | parantu sā taṁ sevate sma yathā ekā strī kuryāt | anena mahattvena sā ekāṁ śaktiṁ prāptavatī yayā tau svāmī ca strī ca pūrvajanmavṛttāntaṁ smartuṁ śekatuḥ | sarpeṇa smṛtaṁ pūrvajanmani sa kaścicchivānucara āsīditi | tadā bhogavatī tasya patnī āsīt | śivasyābhiśapāt sa sarparūpeṇa janmālabhata | pavitraṁ sthānaṁ gatvā śivasyārādhanāyai sa bhogavatyānuruddho babhūva | śivasya vareṇa sa svābhāvikaṁ jīvanaṁ pratiprāpnoti sma |

vayaṁ sadā tarkayāmo yat prācīnavyavahāravidhiḥ strījanebhya etādṛśīṁ svārthaśūnyatāmaicchat | svāminaḥ kṣetre naitikaniyamo vibhinnatāmavalambata | tathāpi bahuṣu upākhyāneṣu dṛśyate yat svāminaḥ yathārthataḥ teṣāṁ bhaktihīnābhyaḥ guṇahīnābhyaḥ patnībhyaḥ hitāya ceṣṭāmakurvan | tebhyaḥ upākhyānebhya idamāyāti yat sadṛḍhapremabandhanena snehena gabhīrabāyitvajñānena ca atīva prayojanamasti dāmpatyajīvane | idaṁ vastu eva prema ityucyate | tasmin premaṇi prakṛtā tayāvatiṣṭhate - yā karuṇāyāḥ paridhau vartate |

sūryasya tahtā tadīyapatnyāḥ saṁjñāyā upākhyāne asyopākhyānasyojjvalo dṛṣṭānto dṛśyate | vividheṣu purāṇeṣu upākhyānasya svatantraḥ pāṭho'sti, kintu mukhyā rūparekhā sarvatra samānā | saṁjñā (anyatrānyannāmāsti) sūryasya dāruṇaṁ tejaḥ soḍhumakṣamā satī chāyānāmnīṁ ātmanaḥ pratikṛtiṁ sṛṣṭvānyatrāgacchat | sā vikalparūpā saṁjñāyāḥ putrān prati viṣamaṁ vyavaharat | tadā sūryaḥ aśvasya chadyaveṣaṁ dhṛtvā saṁjñānusandhānāyottarakurudeśaṁ jagāma, yataḥ tasmin samaye saṁjñā aśvāyā veṣaṁ dadhāra | mūlataḥ sa tasya patnyai ātmanaḥ tejaḥ parityaktuṁ sammata āsīt | eṣā daśā yadyapi yantrāṇā- dāyikā tathāpi sa saṁjñāyai soḍhuṁ kṛtasaṁkalpa āsīt | idamevāsmākaṁ prāsaṁgikaṁ kṣetram | yataḥ sūrya ekākinīṁ saṁjñā tyaktumaśakṣyat | sa tāmabhiśaptuṁ vā śāsitumaśakṣyat | kintu tathā na kṛtvā sa patnyā saha sukhena vāsāya duḥkhajanakasaṁgati sthāpayati sma |

brahmapurāṇe (100 tamo'dhyāyaḥ) vinatā kadruriti kaśyapasya patnīdvayamadhikṛtya sundaramupākhyānamasti | idaṁ pratīyate yat te dve mahile atīva avaśyatāṁ jāte | te yadā garbhavatyau, tadā kaśyapo'nyatra gataḥ | yathā te dve mahile atīva avaśyatāṁ jāte | te yadā garbhavatyau, tadā kaśyapo'nyatra gataḥ | yathā te na kiñcidapi abhadramācarataḥ, tathā sa tābhyām upadiśati sma | kintu kaśyapasya pratyāgamane āsanne sati te kukārye lipte'bhavatām | te saptamarṣisamāyojitayajñam agacchatam | tatra ca asadācaraṇaṁ kṛtavatyau | maharṣayaḥ te abhyaśapan | tasmāt te nadītvena praṇate'bhavatām | pratyāgataḥ kaśyapaḥ sarvaṁ śrutvā patnīpakṣasamarthanāya śivaṁ stavaiḥ santuṣya svīyapatnīyugalaṁ hāni vinaiva pratyāpnoti sma | tathāpi aśodhyatvāt kadruḥ punarapi brāhmaṇān prati upahasya anyat pāpaṁ cakāra | teṣāmabhiśāpāt sā dṛṣṭihīnā sañjātā | punaśca kaśyapaḥ patnīpakṣaṁ samarthyaṁ kāryamakarot | etadupākhyānaṁ pramāṇaṁ karoti yat kena prakāreṇa kaśyapena patnīdoṣo na dṛṣṭaḥ | tena te sarvathā rakṣite, yadyapi te dve pāpakarmaṇi lipte āstām |

premṇaḥ sadṛśaṁ tejaḥ kaṭhamunerākhyāne dṛśyate | (brahmapurāṇam 182 tamo'dhyāyaḥ) | tatra sa muniḥ tadīyakutsitāṁ strīṁ tapobalena sundarīṁ kṛtavān |

mārkaṇḍeyapurāṇe rājña uttānapādasya kathāsti | sa tadīyapatynāṁ bahulāyāmatīva snihyati sma | kintu rājani bahulāyāḥ kimapi prema nāsīt | sā taṁ prati sarvadā kuvyavahāramakarot | tathāpi rājā kimapi na manyate sma | ekadā bahulā samagraṁ śiṣṭatvamatikrabhya paripūrṇāyāṁ rājasabhāyāṁ rājānamapamānitaṁ cakāra | tadā rājā kruddhaḥ san patnīṁ bahulāṁ vanaṁ prerayāmāsa | itomadhye kaścid vipra āgatya bahulāyā apaharaṇasya sandeśaṁ nivedayati sma | rājā vahirgato babhūva | dīrghānusandhānāt paraṁ sa tām pratyāpnot | yathākramaṁ so'vagato'bhavat yat bahulā sarparājyaṁ nītā'bhavat | tatra sarparājakanyā nandā tāmarakṣat | rājā tadīyapatnīvirāgāt mukto bhavituṁ prāguktasya viprasya sahāyatayā bahulāṁ gṛhamāṇītavān | sarparājakanyā piturabhiśāpena mūkatvaṁ prāpa | rājñī bahulā tanmūkatvamuktaye sarparājakanyāṁ sahāyatāṁ cakāra | vipro yajñabalena rājakanyāyā vākśakteḥ punaruddhāraṁ kṛtavān | idamupākhyānam ucchṛṅkhalāyāṁ patnyāṁ svāminaḥ yat prema tasyodāharaṇatvenopanyastam |

bahuṣu purāṇeṣu pitṛbhakterdṛṣṭāntatvena yayāteḥ purośca upākhyānaṁ prasiddham | idaṁ pratīyate yat asyopākhyānasya cittākarṣakatvāt prācīne kāle eva bahulaṁ pracāraṁ labhamānaṁ prāyeṇa sarveṣu purāṇeṣu svīyasthānamadhicakāra | vṛddho'pi yayātiḥ sukhabhogaiḥ na santuṣṭa āsīt | ata eva sa jarārpaṇena putreṣu anyatamasya yauvanaṁ prāptumaicchat | ekaikaśaḥ sarve putrā tat dātuṁ sammatā na babhūvuḥ | kintu kaniṣṭhaḥ putraḥ puruḥ jarāgrahaṇena pitre ātmanaḥ yauvanaṁ samarpitavān | tataḥ tṛptaḥ san yayātiḥ purave tadīyayauvanaṁ samarpya, āśīrvādaṁ pradāya, taṁ sāmrājyasya uttarādhikāriṇaṁ cakāra |

brahmapurāṇe'nurūpam upākhyānamasti | tatra pramatiputraḥ sumatiḥ gandharvakṛtabandhanadaśātaḥ tasya pitaramamuñcat |

mārkaṇḍeyapurāṇe ekasminnupākhyāne gurave śiṣyasya udvego varṇitaḥ | ṛṣirbhūtiḥ atīvottejanāpravaṇo māna āsīt | sa sahasā krodhasya vaśaṁ gataḥ | ekadā sa śāntināmakāya śiṣyāya agnestattvāvadhānabhāraṁ pradāya anyatra gataḥ | durdaivāt śānte kāraṇāt pavitrāgnirvāpito'bhavat | anena guruḥ kruddho bhaviṣyati iti cintayitvā śāntiratīva bhīto'bhavat | sa jānāti sma yat gurostathākathitakopāt kāpi muktirnāsti | saḥ angestṛptaye atyantaṁ ceṣṭhate sma | tadāgnirdayāparavaśaḥ san tasmai varān dadau | śāntiḥ prathamaṁ varaṁ prārthayate sma - yajñīyo'gniḥ prajvalito bhavatu iti | tataḥ gurave ekaṁ putraṁ sa icchati sma | gurorhṛdayasya parivartanamapi tena prārthitam | munau pratyāgate sa ātmanaḥ svabhāve kiñcit parivartanamupalabdhavān | tataḥ asya kāraṇam anusandhāya sarvaṁ jñātumaśaknot | idam upākhyānaṁ na kevalaṁ śiṣyasya svārthaśūnyatāṁ darśayati3, api tu gurau tasya sāmagrikīṁ bhaktiṁ pramāṇīkaroti | yayā bhaktyā sa guroḥ doṣān agaṇayitvā guruḥ yathā ākāṅkṣitaṁ vastu prāpnoti tathā karoti ||

prācīnā granthā mānavasya devasya madhye niviḍa naikaṭyaṁ paryavekṣante | idaṁ satyaṁ yat devā lābhapradeṣu padeṣu pratiṣṭhitā āsan | tathāpi te sadā nikaṭasthā āsan | deveṣu martyeṣu ca avicchinno yoga āsīt | sarvatra vayaṁ 'paśyāmaḥ yat sadaiva narakamapi devam ekaniṣṭhayāhnayati, tadā sa devaḥ na kevalamāvirbhavati, api tu īpsitavastudānena yajamānaṁ rañjayati | asya samparkasya praśaṁsanīyaḥ kendrabindurasti | devaḥ sarvadā dayāyāḥ pratimūrttiḥ | sa dadāti - ātmanaḥ kleśe satyapi sa dadāti | devāḥ kadāpi dayācintanād viratā na bhavanti, kadāpi guṇasya ca doṣasya samatāṁ na cintayanti, kadāpi vā na lābhasya hānervā gaṇanāṁ kurvanti | ata eva ca kadāpi vā dātā labdhakṣayo bhavati | īdṛśī daśā tamaniścitasthānaṁ gamayati, tasya bhūmiṁ vā svargaṁ vā hārayati | api ca, tasya araṇyādaraṇāntare bhramaṇasya kāraṇaṁ bhavati | tathāpi devā adhikavaradānād viratā na bhavanti | te martyebhyo hitāya praśnātītaṁ kalyāṇaṁ sādhayanti | anena varadānena gabhīrā prītiḥ karuṇā nimnatarajīvebhya eva iti sūcyate | kadāpi vāvaśyameva īdṛśī svārthaśūnyā prītiḥ yugapat anurāgeṇa vā bhaktyā vā puraskṛtā bhavati, yatra sampūrṇata ātmasamarpaṇasya bhāvaḥ sūcyate |

prahlāda-dhrūva-valīnāmākhyāne'pi īdṛśo vyāpāro'sti, sarvāṇi trīṇi ākhyānāni vividheṣu purāṇeṣu dṛśyante yatra paramadevatvena bhagavān nārāyaṇo varṇyate | prahlādasya janma daityakule'bhavat | kintu sa prathamādārabhya nārāyaṇasya bhakta āsīt | tasya pitā hiraṇyakaśipuḥ tadīyaṁ daityasulabhaṁ vyavahāraṁ vijñāya prahlādaṁ tannivāraṇāya sarvathāceṣṭhata | atyācārasya sīmā nāsīt | kintu prahlādo bhayaśūnya āsīt | tathā ca sa tasya ārādhyadevasya kṛpayā sarvatra vipadaḥ mukto'bavat | avaśeṣe nārāyaṇaḥ tasya atyācārāt sṛṣṭiṁ rakṣituṁ hiraṇyakaśipuṁ jaghān | prahlāda-jīvanavivaraṇaṁ bhakte viṣṇoḥ niyataṁ tathā dṛśyam avadhānaṁ darśayati | prahlādaḥ paramabhakteḥ pratīkaviśeṣaḥ | tatra viṣṇuḥ pramāṇaṁ karoti yat sampūrṇā nirbharatā kadāpi niṣphalatāṁ vrajati |

dhruvasya kathā anyathā vinyastā | sa vimātrā āhataḥ san viṣṇusamīpaṁ gataḥ | etāvadeva tasya apamānamāsīt yat svīyamūlyapramāṇāya sa durlabhaṁ kiñcit labdhuṁ dṛḍhapratijño'bhavat | tataḥ sa gṛhasya sukhaṁ parityajya tasya ajñātasya anusandhānaṁ kartumārebhe | munayastasmai sahānubhūtiśīlā āsan | te ādita eva samyak panthānaṁ darśayanti sma | dhruva ekaniṣṭhatayā saralatayā ca sarvāsāṁ vipadāṁ madhyataḥ paribhramati sma | sa sarvavidavipada uttīrṇaḥ san sūkṣmābhiniveśena paramaṁ lakṣyamupagataḥ | viṣṇurāvirbhūtaḥ san tasmai apūrvamalaukikaṁ varaṁ dadau, idamupākhyānaṁ karuṇāyā apūrvamudāharaṇam | yatra parityaktaḥ śiśuḥ sarvaśaktimataḥ viṣṇoḥ pakṣacchāyāmāśrayam alabhata | arthāt ajñaḥ śiśurapi tena parameṇa devena nāvahelito bhavati | sa āśvāsadānena taṁ rakṣati īpsitena vastunā ca upaharati | 

valerupākhyānamapi sarvaiḥ jñāyate tathā vividheṣu purāṇeṣu dṛśyate | daityaḥ sannapi valiratīva dhārmikaḥ ca viṣṇoḥ paramo bhaktaśca āsīt | ekadā tena svargo'dhikṛtaḥ | devāsteṣāṁ priyāṁ bhūmiṁ pratyāptuṁ viṣṇusamīpaṁ gatāḥ | viṣṇuḥ aditeḥ putratvena vāmanaḥ san avatīrṇo bhabhūva | valiḥ sarvebhyaḥ prārthibhyaḥ vastūni dadāti sma | tadā vāmanaḥ prārthitvena tatropasthito babhūva | sa kevalaṁ tripādabhūmimayācata | daityaguruṇā śukrācāryeṇa sarvaṁ lakṣitam | sa valiṁ niṣedhaṁ cakāra | tathāpi valiḥ svargasya tathā svīyajīvanasya vinimayenāpi svasaṁkalpena baddha āsīt | ekena pādena vāmanaḥ svargamāvṛtaṁ cakāra, apareṇa pādena avaśiṣṭaṁ jagat, tṛtīye pāde nābhimūlād vahiḥ prakāśite sati sa taṁ pādaṁ sthāpayitumaicchat | valiḥ ātmanaḥ śiro dadau | tadā sa svayaṁ pātālaṁ gataḥ | atra viśuddhabhaktigandho vidyate | naitikatayā bhakto'tra priyasya devasyopari sthāpitaḥ | devaḥ svārthasiddhaye pravañcanāyā āśrayaṁ gṛhṇāti | bhaktaḥ sarvaṁ jñātvāpi paścātpado na bhavati |

vividhānāṁ devānāṁ mahattāṁ mahānubhavatāṁ cādhikṛtya pracurāṇi ākhyānāni santi | eteṣu kati sāhityasya prakṛtaratnabhūtāni | tāni mahaddevacaritrasya mādhuryyaṁ prakāśayanti | īdṛśamanyatamamākhyānaṁ brahmapurāṇe (86 tamaḥ adhyāyaḥ) dṛśyate | idaṁ varṇayati yat - yamaḥ kayościdvṛddhayoḥ pitroḥ mṛtaṁ putramānetuṁ gataḥ | kintu tayoḥ duḥkhaparimāṇaṁ dṛṣṭvā sa tatputraṁ netuṁ na śaśāka | tataḥ sa mānavajāteḥ duḥkhaṁ dūrīkartuṁ tapasyārthaṁ vahirgataḥ | ayaṁ vyāpāro'tīva tātparyapūrṇaḥ | yataḥ yamaḥ mṛtyurājaḥ | sa mṛtyudṛśyena vicalito na bhavet | kintu idamāyāti yat sa na tṛptaḥ, yathārthaṁ duḥkhaṁ tamapi spṛśati |

brahmapurāṇe samabhāvaparamupākhyānaṁ vartate | atra yamo grahītuḥ pakṣe | sa mahādevasya bhaktamānetuṁ gataḥ kintu sa ānetuṁ na śaśāka | mahādevaḥ tasya bhaktaṁ na kevalaṁ rakṣitavān api tu yamopadravasya samāptiṁ sādhayituṁ yamaṁ jaghāna | avaśeṣe devānāmanurodhena mahādevena yamaḥ jīvito'bhavat | kintu yamaḥ mahādevasya bhaktān mṛtyubhayaṁ na darśayiṣyati iti kṛtvā svīkṛtiṁ gṛhītavān | eṣā svīkṛtiḥ na yuktiyuktā, tathāpi śivo vaktumicchati yat sa yena kena prakāreṇa tasya prakṛtaṁ bhaktaṁ rakṣiṣyati | idaṁ pramāṇaṁ karoti yat bhagavān tadīyabhaktānāṁ doṣaṁ draṣṭuṁ sarvadāndhastiṣṭhati |

viṣṇupurāṇe ca bhāgavatapurāṇe ca bhagavataḥ kṛṣṇasya vividhāni kāryāṇi vistareṇa varṇyante | sādhāraṇānāṁ janānāṁ madhye sa bahūni mahattvapūrṇāni kāryāṇyakarot | tena kālīyanāgadamanaṁ kṛtam | tasmāt nandabhūmerjanā viṣādrakṣāṁ prāptavantaḥ | kintu tatrāpi sa karuṇāṁ darśayati sma | kālīyasya striyaḥ kṛṣṇāt dayāṁ prārthayante | ṭa yathā nirāpadaṁ samudraṁ gantuṁ śaknuvanti kṛṣṇaḥ tādṛśīṁ vyavasthā cakāra |

kṣamāyāstathā dayāyā īdṛśī pravaṇatā deveṣu atīva sādhāraṇī | yo visamaḥ śatruḥ trāṇaṁ prārthayate athavā anuśocanayā nato bhavati, sa tatkṣaṇāt kṣamyate | asmin prasaṁge mahādevabhya cāndhakārasurasya ca madhye saṁgrāmasya ākhyānamavaśyamevollekhanīyam | ayamasuro na kevalaṁ duvṛttaḥ api tu pārvatī prati āsaktipurṇāṁ dṛṣṭiṁ dadau | pārvatī kenāpi prakāreṇa tasya duṣṭahastagrāhāt rakṣāṁ prāpnoti | kinti andhakena saha śivasya dāruṇaṁ yuddhamabhavat | avaśeṣe avaśyambhāvinaṁ parājayaṁ dṛṣṭvā andhakaḥ śivāt trāṇamaicchat | śivaḥ tatkṣaṇāt taṁ kṣamate sma | kintu śivassya śūlena viddhaḥ sannandhaka sarvapāpebhyo mukto'bhavat | evaṁ pavitrīkṛta ātmā san sa paramaṁ sukhaṁ prāptavān |

śivaḥ sarvadā dayārdracitto deva ityasmākaṁ dhāraṇā | so'tīvānāyāsenaiva śānto bhavati | tathā ca bhaktāya tadākāṅkṣitaṁ sarvaṁ dadāti | bahuśaḥ tathākaraṇena jaṭilatā sṛjyate | bhasmāsurasya kṣetramatra gṛhyate | sa śivāt varaṁ prāptavān ajeyaścābhavat | avaśeṣe bhagavataḥ viṣṇoḥ kauśalena devā durdaśāyā muktā abhavan | bhagīrathe'pi sadṛśī karuṇānubhūyate | śivaḥ krodhavaśāt tasya jaṭāsu gaṅgāmābaddhāṁ kṛtavān | bhagīrathastasyā muktaye bahudhā ceṣṭate sma, kintu vyartho babhūva | śivaḥ tasyopari dayāṁ pradarśya gaṅgāṁ muktāṁ cakāra | bhagīratho'pi ekamupadeśaṁ prāptavān |

brahmapurāṇasya 169 tame'dhyāye anyadujjvalamākhyānamasti yatra bhaktāya mahādevasya trāṇasya pravṛttiḥ varṇyate | nimnavaṁśīyo vyādho bhillaḥ atīva rītirahitenopāyena mahādevaṁ pūjayati | mahādevasya yaṁ vigrahaṁ sa pūjayati sa vigrahaḥ vedābhidhānasya viprasya | vedasyānupasthitau bhillastatrāgatyāpakvaiḥ māṁsaiśca anyairvastubhiśca priyaṁ devaṁ mahādevam arcayati | kintu mahādevastasya niṣṭhayā tṛpto'bhavat | ekadā lukkāyitaḥ san vedaḥ bhillaṁ tathā kurvantamapaśyat | yattena dṛṣṭaṁ tadaviśvāsyam | svabhāvata eva śimasamīpe tathākaraṇasya vyākhyānamaicchat | mahādevastadīyapakṣasamarthanāya bhillasya niṣṭhāyāstathā bhakterdṛṣṭāntaṁ darśayāmāsa |

atīva cittākarṣakamupākhyānamasti garuḍapurānasya aṣṭame uttarakhaṇḍe | idaṁ darśayati yat pṛṣṭhapoṣakasya devasya trāṇātmikā prakṛtiḥ kiyatparyantaṁ gantumarhati | idaṁ varṇayati yat kati pretā atīva gṛṇārhaṁ pāpaṁ cakruḥ | daivādeko dhārmimo brāhmaṇasteṣāṁ saṁsargamājagāma | pretāstaṁ khāditumaiccan | kintu viṣṇubhakto'sau vipraḥ priyasya devasya nāma kartumārebhe | idaṁ prakṛtyā samavetamuktaye'bhavat | na kevalaṁ viprāyāpi tu pretebhyaḥ | yataḥ sarve te bhagavantaṁ pratyakṣīkartuṁ śekuḥ | idaṁ pramāṇīkaroti yat satsaṁsargaḥ sarveṣāmupakārāya bhavati | ayaṁ saṁsargaḥ pāpiṣṭhāyapi saubhāgyaṁ dadāti |

ātmaviṣayālocanāyāmasyollekho nāprāsaṁgiko bhavati yat purāṇeṣu atṛptebhya ātmabhyaḥ dayā atīva sādhāraṇo vyāpāraḥ | teṣāṁ arakānmuktaye duḥkhān muktaye, nimnadaśāyā muktaye bahava upāyāḥ santi | anyatama upāya ucyate - uccasthānaviśeṣe pradīpāḥ sthāpyante yathā bhramaṇaratāṁ pretātmānaḥ tān anāyāsena draṣṭuṁ śaknuvanti |

dayā

dayā hi aparo mahānāvegaḥ yena dātuḥ gauravaṁ vardhate | ayaṁ mahānāvegaḥ purāṇeṣu sarvatra pratiphalito bhavati | devā bhaktebhyaḥ varaṁ dadāti, duḥkhān bhaktān rakṣanti, vañcanāmayavyāpārāt trāyante | sarvamidaṁ pramāṇīkaroti yat dayāsrotasvinī sarvadā vahati | kāle kāle dānamayogyāya dīyate'thavā varasyāpaprayogo bhavati | tathāpi tanna parigaṇanāṁ yāti | devānāmiva sādhūnāmapi sadṛśaḥ svabhāva āsīt | teṣāmapi mahatī śaktiḥ āsīt | te prāyeṇa mānavajāterupakārāya tacchaktiṁ vyavaharanti | mokṣa eva teṣāṁ paramaḥ puruṣārthaḥ kintu te janahitāya kāryaṁ kurvanti | kintu pratyāśāṁ na kurvanti | te'yācitāḥ santa eva upakurvanti | idaṁ pramāṇīkaroti yat tapasyayā teṣāmātmānaḥ pavitrībhavanti | tena te svārthaparatāyāḥ sīmānamatikrāntumarhanti | svārthaśūnyatā athavā kasyacidātmanaḥ samagre viśve prakṣepaḥ tapasyāyā mukhyo viṣayaḥ, sa eva tasya mārgasya śeṣamupagacchati so'pareṣāṁ sukhaṁ tathā duḥkham ātmana eveti anubhavati | evaṁ vṛttāntamavalambya purāṇeṣu vahyvaḥ kathāstiṣṭhanti | atra kati kathāḥ prāsaṁgikatayā upanyasyante |

kṣudhātīrthasya praśaṁsāyāḥ kāle brahmapurāṇe (35 tamo'dhyāyaḥ) ucyate yat ekadā muniḥ kaṇvaḥ gaṅgāyāśca kṣudhāyāśca santoṣaṁ vidadhāti sma | dve evāvirbhūte'bhavatām | dve eva tasmai munaye varaṁ dātumaicchatām | sa ātmanaḥ kṛte na kimapi kāmayate sma | kintu svīyasantānāya varaṁ prārthayate yat tadīyajātyantargatā sarve janāḥ kṣudhārttā na bhaveyuriti | atrāpi tasya viśrāmo nāsīt | sa ātmanaḥ saubhāgyaṁ samagrāya jagate unmīlitaṁ cakāra | sa prārthayate - yadi ko'pi kṣudhāmarcayati so'vaśyameva kṣudhāyā mukto bhavediti |

śunaḥśephasyākhyānaṁ ekaṁ prācinamākhyānam | brahmapurāṇasya 104 tame'dhyāye tadākhyānamasti | atrocyate yat hariścandro varuṇasya vareṇa tasya putraṁ prāptavān | sa varuṇasamīpe saṁkalpaṁ kṛtavān yat sa navajātena putreṇa saha yañaṁ sampādayiṣyati | kintu samaye tasminnāgate sa punaḥ punaḥ kālaṁ hartumārebhe | avaśeṣeḥ devaḥ kruddhaḥ san rājñe hitāya caraābhisandhi jñāpayāmāsa | rājā tadā kaitavamāśrityāvadat kiṁ kartavyamiti tena na jñāyate | yadā kaścit tamupadideśa yat kasyacijjanasya putraṁ krītvā svīyaputrasya vinimayena tena putreṇa yajñaṁ kuryāt, tadā śunaḥśephaṁ krītavān, yasya pituḥ dhanenātyantikaṁ prayojanamāsīt, api ca tasya aparau dvau putrau āstām | kintu vastutaḥ śunaḥśepho yajñe utsargīkṛto nābhavat | idaṁ sūcayati yat niṣṭhurayajñavyavasthā dhṛṇārhācāreṇa yatheṣṭaṁ pratyākhyātā'bhavat | tadā narotsargaṁ vinā yajñānuṣṭhānamanumatamabhavat | ayaṁ vyāpāraḥ na sukaraḥ | pratiṣṭhitaniyamavyatikramasyārtho'tīva mahān | kevalaṁ gabhīrā karuṇā daridrāya nirdṣāya ca bālakāyānubhūyate | yo na kasyāpi, etayā karuṇayā devaḥ tasya rakṣāyai anuprerito'bhavat | idamākhyānamatīva karuṇarasātmakam | yataḥ, tasya pitā pāralaukikavipadaḥ rakṣārthaṁ jyeṣṭhaputramaicchat | tasya mātā priyatamatvāt kaniṣṭhaputraṁ na tyajati sma | asmin samaye yaṁ rājā rakṣet tameva kāmayate sma | ata eva bālakasyāsyāśrayatvena na ko'pi āsīt | tadā sa devāya srvaṁ samarpitavān | yadā karuṇā taṁ rakṣati sma |

brahmapurāṇasya 125 tame'dhyāye ekaṁ cittākarṣakamākhyānamasti | atra dṛśyate yat na kevalaṁ devānāṁ sādhūnāmunnatajanmanāṁ narāṇāṁ vā karuṇātmakaṁ caritramasti, nimnakulīyānāṁ jīvānāmapi atīva cittaudāryaṁ tiṣṭhati | atra vihagaviṣayakamekamākhyānamasti | tatra vihagacaritrasya asamamahānubhavatvaṁ prakāśitam | yamatīrthasya praśaṁsārthamasyāvatāraṇā | tatra ekaḥ pecaka ekaśca kapotaḥ santānādibhiḥ śa prativasataḥ sma | tayoḥ samparkaḥ śatrubhāvāpanna āsīt | tasmādavaśeṣe ekaṁ yuddhamabhavat | dvayoḥ vihagayoḥ dve bhārye yuddhaṁ naicchatām | te agniṁ ca yamaṁ ca āhvayataḥ sma, yataḥ tau devau parivārayugalasya adhiṣṭhātārau devau | phalataḥ ubhau devau āvirbhūtau abhavatām | kintu parivāradvayasya vihagāḥ śatrutvāvasānamantareṇā na kimapi vastu kāmayante sma | te kevalaṁ sādhāraṇaṁ maṅgalamaicchan | 

mahākāvyeṣu purāṇeṣu ca vaśiṣṭhaḥ viśvāmitraśceti munidvayamatīva vikhyātam | taddvayamadhikṛtya bahuni rasamayāni upākhyānāni santi | muniḥ viśvāmitra janmanā kṣatriyaḥ kintu tapasyayā brāmhaṇo'bhavat | idaṁ tasya ekaniṣṭhaṁ śaktimayaṁ ca caritra pramāṇīkaroti | kintu vaśiṣṭhaḥ atīvāmāyika ṛṣirāsīt | dvau munī jagataḥ upakārāya prabhūtaṁ cakratuḥ | idaṁ tayoḥ mahattvaṁ sūcayati |

vāmanapurāṇam (ekaviṁśo'dhyāyaḥ) candravaṁśīyanṛpateḥ saṁvaraṇasya upākhyānaṁ varṇayati | sa rājā vaśiṣṭhasya śiṣya āsīt | ekadā rājñā daivāt sūryakanyā tapatī dṛṣṭā | tatkṣaṇāt rājā tasyāmanurakto'bhavat | sa kanyāyāḥ paricayaṁ na vijñāyaiva durdaśāgrasto babhūva | vaśiṣṭhaḥ tasya avasthāṁ samupalabhyāgraṇīḥ san sauradeśaṁ guṇaṁ praśyati | kintu atra śiṣyasya doṣaṁ jñātvāpi guruḥ tathā ceṣṭate yathā śiṣya īpsitaṁ vastu prāpnoti |

purākāle vaśiṣṭhaviśvāmitrayorvirodho'tīva pracalita āsīt | vāmanapurāṇasya catvāriṁśattame adhyāye tadākhyānamasti | ekadā sarasvatī nadī vipadgrastā bhabhūva | viśvāmitraḥ viśiṣṭhaṁ hantuṁ saṁkalpaṁ cakāra | sa sarasvatīmādideśa - vaśiṣṭhamānayeti | anyathā sa tasyā duḥkhasya hetuḥ bhaviṣyati | ananyopāyā sarasvatī vaśiṣṭhasamīpaṁ gatvā sarvaṁ nivedayati sma | tasyā upari vaśiṣṭhasya dayā'bhavat | sa sarasvatyai anumatiṁ dadau viśvāmitrasamīpaṁ māṁ nayeti | tadā sarasvatī vaśiṣṭhaṁ viśvāmitrasya āśramamānināya | kintu sa muniḥ taṁ hantumupayuktasyāstrasya sandhānaṁ kartumārebhe | srasvatī vaśiṣṭhaṁ niṣṭhurasya muneḥ hastagrahāt muktaye anyatra nayati sma | asmāt kāraṇāt eko'bhiśāpaḥ avaśyambhāvī āsīt | bahukālaṁ vyāpya udvegāt paraṁ sarasvatī asyā daśyāyāḥ muktā abhavat | muneḥ vaśiṣṭasya pakṣe viśvāmitrasya duṣṭecchāparipūraṇena kimapi prayojanaṁ nāsīt | sa sarvadā viśvāmitrasya samakakṣa āsīt, yadyapi sa yuddhāya anupayuktaḥ | kintu sa sarasvatyā upari dayāṁ cakāra | tasyai hitāya sa yajñaṁ kartumudyataḥ babhūva | anyataśca sarasvatī vaśiṣṭhaṁ rakṣituṁ munikopamupekṣya yathāśakti ceṣṭase sma |

asmin prasaṁge kurunṛpatermahattvamapi ullekhārham | vayaṁ vāmanapurāṇasya dvāviṁśādhyāye idamākhyānaṁ paśyāmaḥ | ekadā kururājaḥ kiñcit karttumaicchat yena saḥ akṣayayaśaso'dhikārī bhaviṣyati | ataḥ sa śaivaṣaṇḍasya yamamahiṣasya ca sāhāyyena svarṇamayena halena bhūmikarṣaṇaṁ kartumārebhe | kautuhalī san indraḥ sandeśaṁ jñātuṁ tatra gataḥ | rājā indramuvāca yat sa dharmasatyadānakṣamāpavitratādīnāṁ bījāni vaptumicchati | pṛṣṭaḥ san so'vadat yat tasya dehe tāni bījāni santi | viṣṇustaṁ parīkṣituṁ tatra gatvā bījāni ayācata | rājā prathame dakṣiṇahastaṁ prasāritamakarot | kintu sa hastaḥ cakreṇa khaṇḍīkṛtaḥ | tathaiva aparo hastaḥ, uruḥ śiraśca | tataḥ bhagavān santuṣṭaḥ san āśīrvādaṁ dadau | nṛpatiḥ nijāya na kimapi yācate sma, na muktimapi | sa kevalamicchati - adaḥ sthānaṁ pavitraṁ bhavatu, yo janaḥ tatra yajñaṁ kariṣyati sa mokṣaṁ prānotu iti | idamatulanīyasya mahattvasyodāharaṇam | idaṁ pramāṇīkaroti yat manuṣyacaritraṁ samunnataṁ bhavitumarhati yatra svārthaparatā sāmpūrṇyena tirohitā bhavati | mānavānāṁ maṅgalāya ātmana eṣa utkarṣaḥ satyameva ullekhārhaḥ |

īdṛśāni bahūni upākhyānāni santi yatra hetuśūnyā dayā varṇyate | viṣṇupurāṇasyaikā kathā (4. 3) kathayati yat ṛṣiḥ aurvaḥ bāhurājasya yaḥ putro'jāta āsīt tasya jīvanaṁ rakṣati sma | yadā rājñī garbhavarī āsīt tadā kācīt sapatnī īrṣyāparāyaṇā satī viṣaṁ dadau | tena putrasya janma anirdiṣṭakālaṁ sthagitamāsīt | evaṁ saptasu varṣeṣu atikrānteṣu yadā nṛpatiḥ mṛtyulokaṁ gataḥ rājñī ca ātmahananāya udyatā'bhavat, tadā muniḥ aurvaḥ ajātasya putrasya kṛte duḥkhamanubhabhūva, yaḥ putraḥ mānavānāṁ maṅgalāya saugbhāgyamānetuṁ śakṣyati | ata eva muniḥ agraṇīḥ san ātma hananāt rājñī nivārayati sma | tasyāśīrvādena putrasya janmābhavat | sa putraḥ muneḥ yatnena pālito'bhavat | atra muninā yat kṛtam, tatra vastugato heturnāsti, kintu kevalaṁ viśuddhā karuṇā | īdṛśī mahattā brahmapurāṇasya 164 tame'dhyāye'pi dṛśyate | tatrocyate yat pavamānaḥ kañcid dvimukhaṁ vihagaṁ tanmokṣāya gadādharatīrthasya pavitra sthānamānināya | tatra kāpi āśā nāsīt, nāsīt kimapi bandhanam | sa kevalaṁ hitāyaiva hitaṁ sādhayati sma |

vāyupurāṇe (90 tamo'dhyāyaḥ) ekaṁ bhinnaruci atha ca samabhāvamākhyānamasti | anyeṣu purāṇeṣu api idamasti | idaṁ paraśurāmasya pitaraṁ jamadagnimadhikṛtya | ṛcīkamuniḥ tadīyapatnīsatyavatītaḥ putramekaṁ prāptumaicchat | tasmin kāle tasya śvaśrū api aparaṁ putraṁ prāptumaicchat | tataḥ muniḥ caruṁ kṛtvā pṛthak pṛthak aṁśaṁ satyavatyai tathā śvaśrūmātre dadau | durbhāgyāt satyavatī śvaśrūbhāgamakhādat śvaśrūśca satyavatyāḥ tat vijñāya muniḥ satyavatīṁ jñāpayati yat sā etādṛśaṁ durvṛttaṁ putraṁ prāpsyati yo mātaramapi hantumarhati | tat śrutvā satyavatī atīva duḥkhitā jātā | sā svāminaṁ tathā na śāsanāya anururodha | atabhāgyāyāṁ bālikāyāṁ dayayā abhiśāpasya parimārjanaṁ kṛtavān | na putro'pi tu pautra īdṛśo bhaviṣyati iti | patnyāḥ mahāyaśūnyāṁ durdaśāṁ vilokya muniḥ vyathitaḥ san svaśaktimanyatra prayuyoja | tathā ca paraśurājasya janma vilambitamabhavat |

kartavyaparāyaṇatā

karuṇāyā upari kartavyabodhasya prabhāvo'sti | ayaṁ hi so'nubhavo yatra naraḥ tasya karttavyaṁ niṣṭhayā sādhayati, yena nāparaḥ kaścit duḥkhabhāk bhavet | eṣo'nubhavaḥ karuṇāyāḥ samagotrīyāṁ vrajati | idaṁ nirdiśati prakṛtigatamaudāryyaṁ mahattvaṁ mahānubhavatvaṁ vā | anekānyākhyānāni purāṇeṣu santi yāni pramāṇīkurvanti yat evaṁvidha āvegaḥ paurāṇike kāle'pi uccasthānamalaṁcakāra | ayaṁ khalu prakṛtasya mānavasya atigurutvapūrṇaguṇatvena vivecitaḥ | atrāpi śuddhamūlyabodhaḥ pratiphalito bhavati yo bodhaḥ sarvathā sarvadā praśaṁsitaḥ, prasiddheṣu ākhyāneṣu bhagīrathakartṛkagaṅgānayanamanyatamamākhyānam | atra darśanayogyāni bahuni mukhāni vartante | tatrānyatamaḥ khalu bhagīrathasya kartavyatā | tayā udbuddhaḥ san abhiśaptānāṁ pūrvapuruṣānāṁ muktaye kaṭhorāṁ tapasyāṁ cakāra | sa yathārthataḥ gaṅgānayanāya svargaṁ tathā marttaṁ vicalitamakarot | tena sarvadhāni duḥkhāni kaṣṭāni ca anubhūtāni | kadāpi vimūḍhaḥ kadāpi vā nirāśaḥ sa jātaḥ | tathāpi pariṇāme sa jayī babhūva | atra sutīvro'bhiniveśo dṛśyate manobalamapi yena sa sārthakatayā bhūṣitaḥ |

brahmapurāṇasya aśītitame'dhyāye ekaṁ cittākarṣakamākhyānamasti | atra kapitamithunasya kathā vivṛtā | ekadā kapotī kenacinniṣṭhureṇa vyādhyena dhṛtā abhavat | sa vyādhaḥ samagrāṁ rajanīṁ vyāpya tasmin tarau āsīt yatra vihagāḥ kulāyaṁ nirmāya vasanti | naktaṁ sahacarīṁ kapotīṁ na prāpya karuṇaṁ roditumārebhe | tat śrutvā kapotī ātmano'stitvaṁ taṁ jñāpayati sma | tadā kapotaḥ tasyā muktaye kṛtodyamo babhūva | tayā sa suyogaḥ pratyākhyātaḥ | api sa, sā vyādhasya karma samarthayāñcakre | yataḥ mṛgayā vyādhasya kartavyā | tadarthaṁ sa doṣī iti na parigaṇyate | punaśca sā kapotam āha vyādho'yamatithitvena pūjayitavyaḥ | tasmai yathāsambhavaṁ sukhaṁ vidhātavyamiti | carame paryāye kapotaḥ vyādhasya bhojanāya ātmānutiṁ dadau | samagraṁ vyāpāraṁ vilokya vyādhaḥ nirvāk tathā vimūḍhaḥ jātaḥ | tataḥ vyādhaḥ svīyaṁ caritraṁ dhigiti manyamānaḥ anuśocitumārebhe | tathā na nūtanaṁ jīvanaṁ samārabdhumiyeṣa | īdṛśo guṇo'vaśyameva praśaṁsārhaḥ | yataḥ, tasmin vayasi api tādṛśo vyavahāraḥ na svābhāvikaḥ |

vikhyātaśunaḥśephākhyāne'pi (brahmapurāṇam-150 tamo'dhyāhaḥ) pariṇāme prakṛtaḥ putraḥ śunaḥśephaḥ manasā pitaraṁ na tatyāja | tasya pitā duṣkarmaphalena narakaṁ jagāma | kintu putraḥ tadavagatya pitre duḥkhamanubhūya dharmīyaṁ vrataṁ jagrāha yena tasya pitā svargaṁ gantuṁ śaknoti | etadapekṣayā api ko'pi mahattaro dṛṣṭāntaḥ kartavyabodhasya sāmānyakaruṇābodhasya cāsti kim ?

snehaḥ

asmābhiḥ pūrvamālocitaṁ yat karuṇāśabdaḥ vahvarthadyotakaḥ | tathā hi - dayā, sakhyam, samānubhūtiḥ, snehaḥ, udāratāḥ, kṣamā, prema, sarvapi ca | kutra dayāyāḥ śeṣaḥ, kutra vā samānubhūteḥ sūcanā, snehasya premṇaśca madhye pārthavayaṁ kīdṛśam ? evaṁvidhaṁ nirdhāraṇaṁ na sambhavati | ata eva īdṛśasya vargīkaraṇasya artho nāsti | kevalamanubhavabhedapradarśanārthaṁ vargīkaraṇamidaṁ kriyate | tripārśvakāce sūryaraśmiḥ saptadhā prativimbito yathā bhavati tathaiva karuṇāśabdasya viśleṣaṇaṁ bahudhā bhavati | ata eva prāguktaṁ vargīkaraṇaṁ na prakṛtamapitu ālocanāsukaratvāt kriyate | bhavatu, snehaviṣayakāni kati ākhyānānāni athaḥ varṇyante |

saubharimuneḥ kathā apakṣapātaśca snehaśceti āvegadvayaṁ varṇayati | sa muniḥ kasyacit matsyasya tṛptaṁ jīvanaṁ vilokya gārhasthyajīvanamupalabdhumiyeṣa | tataḥ sa māndhātuḥ rājñaḥ samīpamāgatya tasya pañcāśatkanyakāsu anyatamayā saha vivāhaṁ kartumicchāṁ prakāśayati sma | kintu rājā tādṛśāya vṛddhāya janāya kanyāṁ pradātuṁ naicchat | tathāpi munikopāt bhīto'bhavat, yataḥ sa kopaḥ tasmai tathā tasya parivārāya hāniṁ nirdiśati | ubhayasaṁkaṭanivāraṇāya muniḥ eṣiṣyati sā kanyā muninā abhyarthitā bhaviṣyati | atra muniḥ mānavacaritrasya gabhīrāmantardṛṣṭiṁ darśayati sma | sa ātmānamatīva yuvānaṁ tathā sundaraṁ cakāra yaṁ vilokya sarvāḥ kanyāḥ taṁ muni patitvena prāptuṁ sakāmāḥ babhūvuḥ | pariṇayāt paraṁ munirasau apūrvapakṣapātaśūnyatayā tāḥ sarvāḥ draṣṭumārebhe | tathā ca muniḥ tā atīva sukhīniḥ akarot | yadā tāsāṁ pitā jñātumaicchat tadā sarvāḥ kanyā avadan yat tāsāṁ patiḥ tābhiḥ saha karvadā kālaṁ yāpayati | samagre sāhitye īdṛśasya samavyavahārasya tulanā nāsti | 

brahmapurāṇasya 82 tame'dhyāye mātṛsnehaviṣayiko kathāsti | atra vastugataḥ pariveśaḥ vidyate | tārakāsurasya vadhāt paraṁ kārttikeyaḥ surāṅganābhiḥ saha anandamanubhavan kālaṁ yāpayati sma | tat śrutvā pārvatī vastutaḥ vicalitā abhavat | putrasya prāptavayaskatvāt jananyāḥ karau baddhau āstām | sā putraṁ tiraskṛtuṁ mārayituṁ vā na śaknoti | kintu nindanīyaṁ tādṛśaṁ karma sarvathā nivāraṇīyam | tataḥ pārvatīṁ svīyavyaktitvaṁ dvidhā vibhājya ekamaṁśaṁ surāṅgāsu sthāpayati sma | tataḥ paraṁ kārttikeyo yadā yayāciddevāṅganayā saha krīḍituṁ gataḥ, tadā saḥ tasmāmaṅganāyāṁ mātuḥ chāyāṁ dṛṣṭvā krīḍituṁ na śaśāṁkia | ekā mātā na kadāpi duṣṭakarmarate putre snigyati, api tu taṁ nindati | sā sarvadā gauravānvitaṁ putraṁ draṣṭumicchati | gauravāt putrasya patanamidaṁ mātaraṁ pārvatī sutarāṁ vyathitāṁ karoti | tataḥ sā vicakṣaṇatayā ca saphalavyāpāratayā ca svīyakāryasiddhi cakāra |

etādṛśī śikṣāpraṇālī gurośca śiṣyasya ca madhye, athavā bhagavataśca bhaktasya ca madhye na durlabhā | brahmapurāṇe (90 tamo'dhyāyaḥ) samatātparyamupākhyānamasti | tadumākhyānaṁ bhagavantaṁ viṣṇuṁ ca tadīyaṁ bhaktaṁ garuḍaṁ cādhikṛtya vartate | karuḍa ekadā atīva uddhataḥ abhavat | sa ādiṣṭaḥ sannapi ekaṁ sarpaṁ na mumoca | tadā viṣṇuḥ tadīyapadanamanena garuḍāya śikṣāṁ dadau | īdṛśāni karmāṇi na saṁśodhanāya api tu kasyacit ātmāna unnataye eva | yathā ācaraṇasyādarśo'vanamito na bhavati, ityatrāśayo vartate | 

sahānubhavaḥ

sahānubhavo'pi ekaḥ atīva mahānāvegaḥ | ayaṁ hṛdayaṁ dravīkaroti, hṛdayaṁ prasāritaṁ karoti ca | ayaṁ prāṇānāṁ pṛthak paricayaṁ vahati, api ca pṛkprāṇasya janasya duḥkhāni kasyāpi nijaduḥkhānīva pratibhānti | ekena upāyenāyaṁ vibhinnajaneṣu sthitaṁ vāhyikaṁ pratibandhakaṁ dūrīkaroti |

samagre paurāṇike sāhitye sahānubhavasambandhino bahavo dṛṣṭāntāḥ santi | mahattvasya sampūrṇā dhāraṇā katipayeṣu viṣayeṣu vartate | anyatamo viṣayaḥ khalu aparebhyaḥ janebhyaḥ anubhūtaḥ sahānubhavaḥ |

brahmapurāṇasya 35 tame'dhyāye ekā asādhāraṇī kathā vartate | sā paritvena mahādevasya prāptaye umāyāḥ tapasyāmadhikṛtya janapriyā kathā | tapasaḥ samāpteḥ paraṁ sā īpsitaṁ vastu prāptavatī | mahādevaḥ svayam tasyai varaṁ dātumāgataḥ | kintu prasthānasamaye sa umāyā yogyatāṁ parīkṣitumiyeṣa, yata umā viśvajananyāḥ padam adhikartuṁ gacchati | śivaḥ bālakasya chadyaveṣaṁ dadhāra | sa bālako yadā hrade snāti sma tadā sa kenacit kumbhīreṇa ākrānto bhavati | umā tasyārtanādaṁ śrutvā tamuddhartuṁ dhāvitā'bhavat | sā bālakasya muktaye kumbhīraṁ prārthayate sma | kintu kumbhīraḥ umākṛtatapaḥphalasya vinimayena bālakaṁ muktuṁ śaknoti | asyāśayaḥ patitvena mahādevasya prāptaye umākartṛkayogyatāparityāgaḥ | ayamatīva kaṭhoraḥ siddhāntaḥ tathāpi umā bālakasya muktaye svīyatapaḥphalaṁ dātuṁ saṁkalpaṁ kṛtavatī | tathākaraṇena sā pramāṇīkaroti na kevalaṁ mahādeve tasyā ānugatyaṁ api tu sarvakālīyeṣu sarveṣu janeṣu | mātuḥ yayā yogyatayā prayojanaṁ sā yogyatā pārvattyā asti | sā sarveṣāmupari anyeṣāṁ duḥkhaṁ sthāpayitumalam | tadā tasyāḥ svīyaṁ sukha kadāpi na vivecanātvaṁ vrajati | ayameva māturādarśaḥ | tādṛśyā mātuḥ sahānubhāvaḥ snehaḥ trāṇātmikā prakṛtiḥ ca kāle kāle parikṣyante | bahunā mūlyena yat sukhaṁ tayārjitaṁ sampūrṇājñātabālakāyāpi sā tat sukhaṁ tatyāja |

uktapurāṇasya catuḥsaptatitame'dhyāye gaṅgāvataraṇavṛttānte kiñcit vyāvartitaṁ rupamasti | atra mahāghaṭanāyāḥ mukhakartṛtvena bhagīratho na varṇitaḥ | kintu gautamo muniḥ avagantuṁ śaśāka yat pārvatī sapatnyā gaṅgāyāḥ kṛte mānasikīṁ yantraṇāmanubhavati, vastutaḥ sā eva mahādevasya priyatamā patnī tadarthaṁ sā tīvramīrṣyāparāyaṇā jātā | pārvatyā yā mānasikī yantrāṇā tasyāḥ kaṣṭaṁ laghayituṁ gautamo'graṇīḥ babhūva, gaṅgā mahādevasya pārvatyāśca ghaniṣṭhasamparkāt vicyutā bhavati | tataḥ tena gaṅgāyā martte avataraṇāya prayatnaḥ kṛtaḥ |

viṣṇupurāṇamekamasāmānyamākhyānaṁ kathayati | atra prāṇināṁ kṛte sutīvrā sahānubhūtirvarṇyate | ekadā dhārmiko nṛpatiḥ bharataḥ śāvakaprasavasamaye mṛtyugatāṁ hariṇīṁ dadarśa | tadā rājā mātṛhīnāya śāvakāya tīvraṁ sahānubhavamanubhūya taṁ śāvakaṁ pālayāmāsa | tataḥ tasmin mṛge atīva snehāt tapasyāyai tasya ko'pi manoyogo nāsīt | mṛtyukāle'pi tasya manasi kevalaṁ hariṇagatā cintā āsīt | asmāt kāraṇāt parajanmani mṛgarūpeṇa tasya janma abhavat | pariṇāme sa vikhyāto jaḍo bharataḥ saṁvṛttaḥ | asyākhyānasya prakṛtavastubinduḥ hi nṛpatiḥ sahānubhavasya kāraṇāt tadīyamamūlyaṁ dharmaṁ parityaktumapi itastataḥ na cakāra iti |

kṣamā

kṣamā sahanaśīlatā ca dharmasyātmatvena pratiṣṭhite | paramatasahiṣṇutāyāṁ tathā paradhṛṣṭhatāgrahaṇakṣamatāyāṁ kasyaciddharmasyodāratā vartate | ayaṁ na kadāpi svamataṁ balādarpayati | mukhyeṣu gaṇeṣu saṁgatisthāpanasya ca grahaṇasya ca nītiḥ pradhānatamābhavet | niḥsaṁśayaṁ vayaṁ vaktuṁ śaknumo yat kṣamā hi hindudharmasya kendrīyā viśiṣṭhatā | sapariṇāmā abhiśāpāḥ kāryataḥ pramāṇīkurvanti yat daurbalyādayo doṣāḥ sarvadā tuchāḥ, kintu teṣāṁ jayo'vahelane grahaṇe ca dharmasya mahattamaṁ rūpaṁ nihitaṁ vartate | kaścidabhiśāpaḥ daṇḍaviśeṣa iti | niyamānuvarttitāyai daṇḍena prayojanamasti | kintu ttrānuśocanā, saṁśodhanasya icchā, ātmotkarṣasya ceṣṭā ca atīva gurutvaṁ vahanti | idaṁ sāmānyena svīkriyate, vayañca punaḥ punaḥ paśyāmaḥ yat abhiśaptā vismarati, kṣamate, pāpalāghavāya agraṇīḥ bhavati | idaṁ kadāpi samagraṁ phalaṁ na naśyati | yataḥ niyamānuvarttitayā kimapi karma vyarthaṁ na bhavati, kintu āghātaṁ hrasayituṁ ko'pi upāyaḥ sarvadā lakṣyate | yasminnākhyāne'bhiśāpo'sti pratyekaṁ tadākhyānaṁ īdṛśabhāvasya udāharaṇaṁ bhavitumarhati | kati ākhyānāni viṣayabindūnāṁ samarthanāya upanyasyante |

ādāveva prasiddhāhalyākhyānaṁ kathyate | prāyeṇa sarveṣu purāṇeṣu idamākhyānamasti yatra lajjākaryāṁ paristhitau indrasya caritramaṅkitam | brahmapurāṇaṁ (87 tamo'dhyāyaḥ) prakṛtaṁ kathāyogamalpaśaḥ parityaja kathayati yat abhiśāpādhānāt paramupalebhe yat tasya pakṣe jagataḥ sammukhībhavanaṁ na sambhavati | tataḥ sa śarīrasthāparādhamūlakalakṣaṇānāṁ parivartanāya sanirbandhamanururodha | gautamastat kṣaṇād devarājakṛtamahāpāpaṁ vismṛtya abhiśāpahrāsāya upāyamupadideśa |

brahmapurāṇasya 92 tame'dhyāye ekamatīvāsādhāraṇamupākhyānamasti | tadyathā pāṭhakasya cittaṁ dūramapasārayati tathā taccittaṁ dravīkaroti | idaṁ mahīti nārīmadhikṛtya likhitam | taruṇe vayasi sā vidhavābhavat | gṛhe'sthiratayā sā svīyaputraṁ gālavasya muneḥ prayatne sthāpayitvā pṛthivīṁ draṣṭuṁ vahirgatā | svabhāvataḥ sā kālakrameṇa gaṇikā saṁvṛttā | katiṣu varṣeṣu gacchatsu asau putraḥ prāptavayaskaḥ san pṛthivīṁ draṣṭuṁ vahirgataḥ | daivacakreṇa mātuśca putrasya ca parasparasammilanaṁ jātam | kintu mātā putraṁ na jānāti, putraśca mātaram | mahī tasyāḥ putrasya upapatnī sañjātā | tataḥ kāleṣu gacchatsu, punaśca niyatyā vicitreṇa karmaṇā, mātā ca putraśca parasparaparicayaṁ jñātuṁ śekatuḥ | tato yat ghaṭitaṁ tat atīva sāṁdhātikaṁ marmasparśi ca | ubhau tayoḥ jīvanasya samāptimaicchatām | kintu muniḥ gālavaḥ tayoḥ daśāṁ dṛṣṭvā sahānubhavena vyathitaḥ san mātaraṁ putraṁ ca kāraṇaṁ darśayitvā mūrkhajanocitakarmakaraṇāt nivāyarayan tayoḥ kṛte mānasikīṁ śāntiṁ vidadhāti sma | 

brahmapurāṇasya 170 tame'dhyāye maṇikuṇḍalaṁ tasya mitra gautamaṁ cādhikṛtyāparamākhyānamasti yatra kṣamāsaṁkrānta durlabhabhāvo vartate | gautamaḥ duṣṭo janaḥ | kintu tasya bandhuḥ maṇikuṇḍalaḥ dhārmika āsīt | gautamo dharmāya tasya mitram āhvayati | evaṁ krameṇa nirdayabandhukāraṇāt sa dhanaiḥ, karābhyāṁ, nayanābhyāmapi vañcito'bhavat | tataḥ gautamaḥ taṁ paritatyāja | kintu sa na maraṇaṁ gataḥ | vibhīṣaṇastaṁ dṛṣṭvā gandhamādanaparvatāt hanumatā ānītasya oṣadhaiḥ prayogeṇa taṁ rogamuktaṁ cakāra | tasya kṛpayā maṇikuṇḍalaḥ pūrvavat samṛdhamān jātaḥ | asmin paryāye maṇikuṇḍalaḥ prathame mitraṁ gautamaṁ sasmāra | dīrghānusandhānāt paraṁ sa durdaśāgrastaṁ gautamaṁ dadarśa | maṇikuṇḍalaḥ taṁ gṛhamānīya svīyaṁ saubhāgyabhāgaṁ tasmai dadau, atra prakṛtakaruṇābhāvasya viśleṣaṇena prayojanaṁ nāsti |

udāratā

udāratā hi aparo mahān āvegaḥ | eṣā balavattareṇa janena durbalāya janāya poṣito'nubhūtiḥ | iyamullekhārhā yataḥ balavattaro jano durbalasya durdaśāmupekṣituṁ śaknoti, kintu antarnihitayā karuṇayā sa durbalasya viṣayaṁ gṛhṇāti, tadarthaṁ ca saṁgrāmaṁ karoti athavā nyūnatamataḥ tasya duḥkhaṁ sāmānyenānubhavati |

brahmapurāṇasya 92 tamo'dhyāyaḥ ekaṁ cittākarṣakamākhyānaṁ kathayati | ekadā sāṁghātikī anāvṛṣṭiḥ abhavat | ṛṣiḥ viśvāmitraḥ tasya śiṣyān khādyānnveṣaṇayādideśa | te mṛtamekaṁ kukkuramantareṇa na kimapi āninyuḥ | viśvāmitraḥ prāptena māṁsena yāgaṁ sampādayituṁ kṛtasaṁkalpo babhūva | sa yajñasampādanāya śiṣyān ādideśa | tatkṣaṇāt imaṁ viṣayamavagatya indraḥ aprītikaraṁ tadyāgaṁ roddhuṁ tanmāṁsamapahṛtya tasya sthale madhubhāṇḍamekaṁ pratisthāpayāmāsa | tataḥ viśvāmitro'tīva kruddho'bhavat | sa indramabhiśaptumudyate bhabhūva | sa śiṣyebhyaḥ adravaṁ vastu iyeṣa kintu bhāṇḍaparimitamadhu na khādyam | indraḥ viśvāmitarsya pravṛttimavalokyātīva bhītaḥ san tasya santoṣaṁ vidhātuṁ tatkṣaṇāt jalīyameghān preṣayāmāsa | evaṁ pṛthivī rakṣāṁ prāpa |

dadhīceḥ muneḥ mahāntaṁ yāgamadhikṛtya purākālādevātīva vikhyātā kathā pracalitāsīt | sa svīyapatnīṁ yajñe utsasarja yena vajranāmakamatīva śaktiśāli astraṁ tadasthibhiḥ nirmitaṁ bhavati | idamākhyānaṁ vaidike sāhitye'pi dṛśyate | kintu brahmapurāṇam (120 tamo'dhyāyaḥ) pṛgrupatayā ākhyānamidaṁ kathayati | atra vayaṁ paśyāmaḥ yat daityānāṁ viruddhe saphalasamarodyogāt paramastrāṇi niṣprayojanānīti matvā devāḥ sarvāṇi astrāṇi nyāsatvena dadhīcisakāśe sthāpayāmāsuḥ | tasya patnī lopāmudrā idaṁ na samarthayāmāsa | bahuṣu varṣeṣu gateṣu, avyavahṛtāstrāṇi niṣprabhāṇi śaktihīnānīva saṁvṛttāni | pariśeṣe, dadhīciḥ divyāstrāṇāṁ samanvitaprabhāvaśeṣaṁ svīyaśarīre aṅgīkaruṁ saṁkalpaṁ cakāra | kintu yasmin muhūrtte sa idaṁ cakāra tasminneva kāle devāstatra astrāṇi netumāvirbabhūvuḥ | ananyopāyo dadhīciḥ svīyaṁ śarīraṁ dātumudyato'bhavat yena nūtanāni astrāṇi nirmitāni bhaviṣyanti | ayaṁ yāgaḥ vastuto durlabhaḥ | saṁśliṣṭajanasya udāratāmadhikṛtya bahūni ākhyānāni kathyante |

vindhyaparvatasya ca muneragastyasya ca madhye saṁghāto'tīva suparicitaḥ | kintu vāmanapurāṇasya aṣṭādaśādhyāye varṇitasyākhyānasya kaścid bhedo'sti | yenedaṁ sarasaṁ jātam | atra vayaṁ paśyāmaḥ yat vindhyaparvatasyāṁśaviśeṣaḥ sauragatipathe yathāmyathamavatiṣṭhate | kintu atrākhyāne'gastya ācāryatvena na varṇitaḥ | sa vṛddho janaḥ san vindhyaṁ jagāma | tataḥ sa dākṣiṇātyaṁ praveṣṭum iyeṣa | vindhyastatkṣaṇāt mārdavamabhajata | agastyaḥ dākṣiṇātyaṁ gataḥ, kintu na punaḥpratyāmaganāya | atrāgastyena janahitāya svasya paricitaḥ pariveśaḥparityaktaḥ | anyataśca, vindhyaḥ yatheṣṭaṁ dayālurāsīt, yataḥ sa gurutvahīnāya vṛddhāya janāya dṛḍhapadasthiti tatyāja | 

brahmapurāṇasya 138 tamo'dhyāyaḥ ekaṁ bhinnasvādākhyānaṁ varṇayati | nṛpatiḥ śaryātiḥ madhucchandasa ṛṣeḥ patnyāḥ premṇaḥ gabhīratāṁ parīkṣitumiyeṣa | ata eva sa janaśrutiṁ vyatanot yat nṛpaśca ṛṣiścobhau paralokaṁ gataviti | tadaiva mahiṣī janaśruteḥ satyatāṁ parīkṣituṁ vyavasthāṁ jagrāha | kintu ṛṣeḥ patnī hṛdayavidārakaṁ sandeśaṁ śrutvā śokena mṛtyulokaṁ gatā | evaṁ kapaṭaparisthityāṁ samutpannāyāṁ rājā ṛṣeḥ patnīṁ pratyānetumagniṁ praviveśa | tataḥ madhucchandāḥ sarvamavagatya nṛpateḥ ātmotsargaṁ smṛtvā śuśoca | sa sūryaṁ pūjayitvā rājānaṁ divyena mahimnā saha punarjīvitaṁ cakāra | asyākhyānasya svārghaśūnyā mānasikī udāratā asmānākarṣati yayānupretaḥ san janaḥ parasmai ātmotsargaṁ kartumapi dvidhā na karoti | 

purākāle prajābhyo hitāya nṛpatinā jīvanamutsargīkriyate iti dhāraṇā pracalitāsīt | pratiṣṭhitādarśāt kācid vicyutiḥ kaṭhoravyabhicārikarmatvena vivicyate | kintu sāmānyena rājānaḥ sarveṣāmupari prajākāmanāpūraṇāya sarvadā udārāḥ bhavanti | 

mārkaṇḍeyapurāṇasya devīmāhātmyanāmake adhyāye surathasya nṛpaterākhyānamasti | śatruḥ tasya sarvaṁ jahāra | tadā sa muneḥ medhasa āśrame kañcit kālamuvāsa | kintu tasya manaḥ sarvadā prāktyaktānāṁ samitrāṇāṁ prajānāṁ kṛte udvignatāṁ bavrāja | sa tatra vaiśyaṁ dadarśa | vaiśyenoktaṁ yat sa tasya duṣṭaparivāreṇa vitāḍita eveti | ubhau janau māyābandhanāt atīva kaṣṭamanubhabhūvatuḥ | sneho māyā vā hṛdayaṁ dravīkaroti, yataḥ jāyate udāratā |

prāguktālocanā viśālasaṁkhyakeṣu ākhyāneṣu ca purāvṛtteṣu ca kevalaṁ svalpasaṁkhyāni ākhyānāni purāvṛttāni ca sammukhabhāgavānayati | tāni karuṇāyā bahuvidha - rūpatvaṁ prakāśayanti | kintu idaṁ niḥsandehena pradarśayituṁ tathā pratiṣṭhāpayitumalaṁ yat purāṇānāṁ yuge hindudharmaḥ karuṇātmako dharma āsīt | anena āntaramahattvena hindudharmo'raḥ saṁvṛttaḥ | kintu idamapi smaraṇīyaṁ yat kasmīścid dharme eṣā mahattākasmānnotthāyāyāti | idaṁ satyaṁ yat hindudharmastasmāddhāraṇāyugādeva bahusahasravarṣsavyāpi- vividhaparyāyāṇāṁ madhyena āgamyātropasthitaḥ | tena vāhyikānāṁ prabhāvāṇāṁ bahavo guṇā ātmanyaṅgīkṛtāḥ | tathāpi karuṇātmakaṁ prāvaṇyaṁ sarvadāsīt | prācīnavaidika dharmasya ātmagato bhāvo yadyapi āpātadṛṣṭyā ādimastathāpi tatra mūlasūtratvena mahānubhavatā cintāyā udāratā cāstām | tathā ca yathāyatahaṁ paścādbhūmyā saha paravartī hindudharmaḥ prakṛtkaruṇātkamadharmatvena prakāśito'bhavat |

yadyapi karuṇātkamabhāvapramāṇāyātra ākhyānāni upākhyānāni ca prayujyante, tathāpi purāṇeṣu dānadharmādayaḥ prāsaṁgikaviṣayāḥ parasparaṁ bhāvaṁ vahanti | dānasyārtho na kevalaṁ brāhmaṇebhyo dānamapitu dānaṁparitaḥ vikṣiptā mahānubhavatā vividharūpatvena sarvatra vartate | tathā hi - vṛkṣaropaṇam, mārganirmāṇam, jñātājñātapremātmabhyaḥ śrāddhasyānuṣṭhānam, duṣṭakarmapāśabaddhānāṁ pitṛṇāṁmocanam ityādīni | idamullekhārhaṁ yat sarvadā īdṛśāni dānamūlāni karmāṇi aparicitadaridrebhya ātmabhyaḥ kriyante ye ātmānaḥ teṣāṁ pāpāya duḥkhāyante | anyataśca prāyaścitakriyā idaṁ tathyaṁ kathayati yat anuśocanayā sarvāṇi pāpāni kṣamārhatāṁ yānti | idamatīva gurutvapūrṇam | varṇāśramadharmā udāratātithiparāyaṇatādānagrahaṇadharmipariveśasṛṣṭaye vyāpakaṁ kṣetraṁ prasanti | ata eva vayamanāyāsena siddhāntaṁ kartumalam yat prakṛtamahato dharmasya karuṇāvahanītiṣu pratiṣṭhito hindusamājaḥ cirantanamūlyādarśasya pratiphalanaṁ sādhayati | paurāṇikanītibodhasyopari daṇḍāyamāno hindudharmaḥ jagatastathā vyaktigatasamājasya sukhāya samṛddhaye ca upayoginaḥ sarvān viṣayānāliṅgya svādhiṇaḥ sanneva vartate | eṣu viṣayeṣu dharmo yathā tiṣṭhati tathā tasya prayogo'pi vidyate | dharmaḥ sāmagrikatayā mānavasamājasya rakṣaṇaṁ, samṛddhi maṅgalaṁ ca vidadhāti | purāṇamālā vyaktigataucityena saha sādhāraṇadharmasya ekatrīkaraṇasya saphalāṁ praceṣṭāṁ karoti | ādye vartante kati śiṣṭācārasamparkitā guṇāstathā gadguṇabhūṣitāni karmāṇi, yaiḥ samagrasṛṣṭikarmaṇaḥ maṅgalaṁ bhavati | aparasya kṣetre vyaktigatasīmāṁ nātikramya ādyasya vyāvahārikī dig vartate | tatra vyaktiḥ jātigataṁ spaṣṭaṁ vaiśiṣtya nirdiśati | 

----------------
siddhāntaḥ

upasaṁhāraḥ

vedeṣu brāhmaṇyasaṁskṛtermūlamasti | vedasamparkite sāhitye api tat mūlaṁ dṛśyate | tat sāhityaṁ kālānukrameṇa purāṇānāṁ madhyataḥ janapriyarūpatvena viśeṣitaṁ saṁvṛttam |

dharmaśāstratvena purāṇasya saṁkṣiptaṁ lakṣaṇaṁ durlakṣyameva | kintu vytpatyā purāṇaṁ 'purātana'miti abhidhīyate | vaidike sāhitye tasya sasammānaḥ tathā sagaurava ullekho'sti |

purāṇānāṁ tathā bauddhaśāstrāṇāṁ varttamāne prāptaḥ pāṭho hi miśraṇaviśeṣaḥ, ālaṁkārikatayocyate, ekaḥ pāṭhaḥ aparasya pāṭhasyopari prabhāvaṁ vitanoti | purāṇānāṁ viṣayaḥ prāyeṇa bauddhaśāstrīyavidhīnāṁ samarthanaṁ kurvanti | purāṇeṣu ca bauddhaśāstreṣu ca sannyāsinā tathā gārhastyajanena karaṇīyāni yāni karmāṇi nirvahaṇīyāḥ ca ye bhārāḥ ucyante teṣāṁ sarveṣāṁ madhye bhāvagataṁ sādṛśyaṁ prāyeṇa dṛśyate, rūpagataṁ kiñcit pārthakyaṁ tatra tuccham |

āvegaiḥ viśuddhīkṛtā yāḥ svābhāvikyastathā komalāḥ pravṛttayaḥ mānuṣeṣu santi tāsāmupari karttavyāni vidhīyante | kintu sādhāraṇānāṁ janānāṁ kṛte tāni karttavyāni namanīyatarāṇi, na tādṛśāni sannyāsināṁ vā yogināṁ vā kṛte |

manuṣye ātmīyatābodho duḥkhagrastamaparaṁ janaṁ prati dayāyai kalpate | eṣā dayā manuṣyaṁ sāhāyyakāriṇaṁ ca dayārdraṁ karoti | etādṛśī pravṛttireva karuṇā | sampādanīyatvena vihitānāṁ karttavyānāṁ mūlameva  eṣā karuṇā | karuṇāśabdasya samārthakāḥ śabdāḥ sahānubhūtiḥ, dayā, mahānubhavatā, ekaniṣṭhatā, bhaktiḥ ityevam | paurāṇikadarśanasya abhiprāyo hi dayā tathā karuṇā | bauddhadarśanasya nītāvapi karuṇā tiṣṭhati | 

bauddhadarśanasya viśleṣaṇāya darśanasaṁśliṣṭāni kati maulāni tathyāni sayatnaviśleṣaṇīyatāṁ vrajanti | tathā hi - 

bauddhadarśanasya dve bhittibhūmī - mahāprajñā mahākaruṇā ca | kevalaṁ buddhiḥ vipadaṁ sūcayati, yataḥ buddhito jāyate tṛṣṇā tathā adhyāsasampannaṁ vastutatvam | kevalaṁ karuṇāmūlā śuddhā cintā jñānāya kalpate | buddhaḥ karuṇāvatāro babhūva | karuṇā na caritragato guṇaḥ, na vābhijñatayānumitā kāciddhāraṇā, kintu sā svayaṁsampūrṇā, sā sāmānyā, sārvalaukikī vā, sā cirantanapremaviṣayako maulo vidhiḥ | kevalaṁ vidyā samyak jñānaṁ vā tasya upari prabhutvaṁ karoti | yā vidyā avidyāviruddhā | avidyā adhyāsamūlā, nityaparivarttanaśīlā, aniścitā ca eṣā vidyā indriyaiḥ pratyakṣībhūtāyāmahaṁsattāyāṁ vasati yatra ātmanaḥ ca aparavastūnāṁ ca madhye parthakyaṁ pratiphalitaṁ bhavati | yadi pārthakyabhūmikā nāpasaret tarhi utthānaṁ ca jāgaraṇaṁ ca na sambhavataḥ | buddhaḥ bodhiprāpto jāgarita eva | ata eva bauddhadarśane eṣa bodhirhi sandhānaśabdaḥ | eṣa bodhiḥ khalu ekatvasya bodho jāgaraṇaṁ vā | tatra pṛthagbuddhiḥ sampūrṇataḥ antarhitā bhavati | prajñayā athavā paramajñānena saha karmamūlakaḥ sambandho'sti karuṇāyāḥ | yataḥ ātmatyāgaḥ prakṛtāṁ karuṇāṁ prakāśayati yatra svārthahīnasevāyāḥ bhāvo vidyate | praṇālīviśeṣeṇa jīvane paricālite sati idaṁ jñānaṁ labhyate | tat jñānaṁ tathākathitaiḥ yajñakriyādyanuṣṭhānaiḥ na prāpyate, api tu prāpyate duḥsthamānavasevayā sacetano bhavituṁ naraḥ prātyahikajīvanasya abhijñatāṁ labheta | tatra parthivasukhasya pārthivadravyasya vā asthiratā, kṣaṇasthāyitā, asāratā ca pratiphalitā bhavanti | yadāparasya kaṣṭaṁ nijakaṣṭamivānubhūyate tadā ekatvabodhena pareṣāṁ bodho dūraṁ gacchati |

paramalakṣyārohaṇasopānathe caitanyaṁ hi prathamaṁ sopānam | tatra kāruṇyaikyānubhavapoṣaṇasyānuśīlanaṁ bhavati | idaṁ krameṇa dīptaye sampadyate | prakṛto bauddhaḥ kevalaṁ karmaṇā yuktastiṣṭhati, na karmaphalena | sa sānandaghaṭanāpravāhena vāhitaḥ san sāmyabodhenānuprerito bhavati |

muktaye vā karuṇātmakaprajñālābhāya vā bauddhānāṁ lakṣyaṁ bhavati vyaktigatamanuśīlanam | ko'pi jana udyamena prajñāṁ labdhumalam, atra saṁskāraiḥ prayojanaṁ nāsti | sahajātaiśca svābhāvikaiśca buddhaḥ rūpāntare viśvasiti, dravyabhinne anyasminnātmani | atra dravyapadena prāṇavanto jīvā api sūcyante | ātmanā kaścidalakṣaṇo'dvitīyaḥ svatantro'vināśī aparivarttanīyaḥ padārthaḥ budhyate | buddhaḥ paramātmarūpeṇa mukhyakāraṇena yukto nāsīt | sa svīkaroti yat naraḥ sammukhaṁ gacchet, samyagjñānitvenātmānaṁ pratiṣṭhāpayituṁ jīvanasya abhijñatāṁ vyavaharet | asya pravṛttiḥ bauddhikī pravṛttiḥ yā sākṣyapramāṇaiḥ āptapuruṣaiḥ ca pratiṣṭhitā | sa evāptapuruṣo yo vastutaḥ tena pathā gatavān tathā ca abhijñatāmarjitavān | kevalam eṣā mahatī abhijñatā - naro yathā mahān bhavati, darpāt kusaṁskārācca mukto bhavati, pīḍanāt ahaṁkārācca svantantro bhavati, avaśeṣe bhavati karuṇāmayo manuṣyaḥ, tathā manuṣyāya sāhāyyaṁ karoti | abhijñatā manuṣyaṁ sāvadhānaṁ sacetanaṁ sampūrṇaṁ ca karoti | tadā yasya caitanyamāpekṣikaṁ na tiṣṭhati, tat paramotkarṣaṁ labhate |

akṣaraśaḥ, bauddhadarśanaṁ buddhasyopadeśānāṁ saṁkalanam | buddhapadasyārthaḥ samyag jñānī | buddhanāmadheyo jano dhammasya āviṣkartā, bauddhatattvasya pravaktā | upadeśā nāma prakāśitasatyadharmāḥ | bauddhadarśane sampūrṇatāṁ prati pravṛttiḥ mādhyamena śūnyā | asyārthaḥ niyamavarttino mumukṣujanasyātra karma viṣayakamādhyamena prayojanaṁ nāsti | athavā anupreraṇādāyinā kenāpi āvegenāpi nāsti prayojanam | upāanārthaṁ bauddhānāṁ buddha-dharmma-saṁghanāmadheyaṁ ratnatrayamāśrayabhūtaṁ tiṣṭhati | dhammo nāma buddhasyopadeśaḥ | buddhastamupadeśamabhijñatayā paryavekṣaṇena ca arjayāmāsa | pālisāhitye 'dhammaḥ' dharmmavinaya iti paricīyate | buddhe paralokaṁ gate dhammavinayasya piṭakābhidheyaśākhātrayamabhavat | tathā hi - vinayapiṭakam, sūtrapiṭakam, abhidhammapiṭakam iti yeṣāmāpātadṛṣṭyartho bhavati manaḥ samīkṣāṇamiti |

buddhasya pravṛttiḥ sarvadā vicārasammatā | sa āha yat sa tasyādarśasya upalabdhaye tadīyatattvamupadiśati | tat tattvaṁ na kadāpi tarkādapetam |

bauddhā upadeśā dvidhā vibhajyante | tathā hi -

1. pārthivāḥ 2. apārthivāśca | pārthivā upadeśāḥ pālibhāṣāyām 'lokiya' - nāmadheyāḥ | kintu apārthivopadeśānāṁ pālibhāṣāyāṁ 'lokuttara' saṁjñā tiṣṭhati | 'lokiya' nāma ihaloke susthajīvanayāpanakāriṇāṁ kṛte | 'lokuttara' nāma mumukṣūṇāṁ 'bhikkhūnāṁ' kṛte, ye janmacakrānmuktimicchanti, garhasthyaṁ jīvanaṁ parityajya parivrājakā bhavanti |

buddhasyopadeśāḥ śīrṣatrayeṇa vargīkriyanteḥ - 1. kalyāṇasādhanam, 2. akalyāṇadūrikaraṇam, 3. cittaśuddhīkaraṇam | tripiṭakanāmakaṁ bauddhaśāstraṁ buddhasyopadeśaiḥ paripūrṇam | buddhasyopadeśāstrividhāḥ - tathā hiḥ - 1. vinayaḥ - vyavahāravidhiḥ | 2. suttaḥ - indriyasaṁyamādyabhyāsavidhiḥ 3. abhidhammaḥ - ātmaviśleṣaṇam | jīvanayāpanāya bauddhavyavahāravidhiḥ pañcalakṣaṇātmakaḥ - 1. paśuvadhāt ca jīvātyācārāt ca viratiḥ | 2. paurakarmaṇaḥ viratiḥ 3. avaidhayaunasamparkāt viratiḥ | 4. paravañcanāt mithyākathanācca viratiḥ | 5. madyāhiphenādimādakadravyagrahaṇādviratiḥ |

dharmarūpaṁ bauddhadarśanaṁ kiyatā parimāṇena nāstikam | yata idaṁ kasmaiciddevāya vā paramadevāya vā brahmaṇe vā bhāgyasya samarpaṇaṁ na svīkaroti | idaṁ darśanaṁ na dharmīyam kintu prāyeṇa sāmājikam |

bauddhasaṁskṛtiviśleṣaṇāya samājaṁ prati buddhasya yā dhāraṇāsīt tasyā viśleṣaṇam asmābhirvidheyam | samāje vyaktijanasya pratibandhakatā buddhena viśeṣeṇa jñāyate | yataḥ sāmājiko janaḥ svādhīnatayā na ālapati, na vā prakṛtyā ācarati | atra samājabandhanameva kāraṇatvaṁ vrajati | kintu naraḥ sāmājikabandhanarūpaṁ idaṁ balaṁ sampūrṇaṁ vismarati | aparadeśīyajanaiḥ saha kasyaciddeśasya janānām anyonyamiśraṇena saṁskṛtigate ādarśe vibhinnatā jāyate | tataḥ saṁskṛtiḥ prāyeṇa vicitravarṇā | kintu amiśrā śuddhā saṁskṛtiḥ buddhāya rocate | taddharmavatī saṁskṛti yatra dharme vartate, tatra janā adhikaṁ muktāḥ | te videśīyasaṁskṛtaḥ pṛthak vartante |

narasya sāmājikaṁ jīvanaṁ svābhāvikamavaśyameva bhavet | sa tadīyasamāje yathārthaṁ deśīyajanaḥ bhavet | buddho'nayā diśā samutsuka āsīt | narasya vismaraṇaśīlā prakṛtiḥ khalu 'tanhā' | sā kāmanā paritṛptaye naraṁ sastupāśaiḥ badhnāti | vastugatā tṛptiḥ duḥkhāya sampadyate | karuṇāmayo buddhaḥ mānavajātimuccaiḥ āhūya kathayati etatpralophanaviṣaye sacetanā bhavateti bauddhaṁ darśanamekākinaṁ janaṁ prati gurutvamāropayati | atraikākijīvanasya rahasyamayatāsti tatrāpi gurutvaṁ dadāti | yaḥ svayaṁ nirvāṇāya yatate - yo bauddhaśikṣāyai upayuktaḥ tamapi sagurutvam avalokayati bauddhadarśanam |

brāhmaṇyasaṁskṛteḥ janapriyaṁ rūpaṁ purāṇeṣu prakāśitam | purāṇānyapi brāhmaṇyaśikṣāvyāpārasya prāmāṇyapustakāni | purāṇānāṁ vaiśiṣṭyaṁ tathā vaidikasāhityena sākaṁ teṣāṁ sādharmyaṁ vivicya uktamatadvayaṁ pratiṣṭhāpyate | vaidikasaṁhitāyāṁ yeṣāṁ mūlamasti teṣāṁ purāṇānāṁ bhāratīyasamājadharmasamparkitasaṁskṛtyādarśanirmāṇakṣetre mahān prabhāvo'sti | ṛcāmiva purāṇānāmapi sadṛśaṁ mūlamasti iti atharvavede, śatapathabrāhmaṇe, gopathabrāhmaṇe, taittirīyāraṇyake, bṛhadāraṇyakopaniṣadi, chāndogyopaniṣadi sāṁkhyāyanaśrautasūtre, āśvalāyanagṛhyasūtre ityādiṣu vaidikasāhityeṣu ullikhyate | vaidikasāhitye itihāsapurāṇāni ekatra ca pṛthak ca ullikhyante | api ca anyeṣu prācīneṣu ca pavitreṣu ca saṁskṛtasāhityeṣu purāṇāni svīkriyante tathā gṛhyante | uparita idamāyāti yat purāṇaṁ cetihāsaśca sambhavataḥ samārthaṁ na vahataḥ, tathāpi katiṣu saṁskṛtagrantheṣu taryoḥ ghaniṣṭhasamparkatvāt ekasmādanyasya pṛthaktā na anāyāsena nirmīyate |

mahābhāratamitihāsapustakam | avaśyameva ayamitihāsaḥ purāṇe'pi vartate | brahmāṇḍapurāṇe itihāsatvaṁ yathāsti tathā purāṇatvamapi | kauṭilyasya mate sāṁsārikagandhaśūnyāni upākhyānāni nāma purāṇāni kintu dharmaśāstraṁ tathārthaśāstramitihāsaḥ |

śatapathabrāhmaṇe kathākāreṇa jagadabhivyaktiprakāraḥ prakāśitaḥ kintu tatra itihāsāśritā pravaṇatā dṛśyate | api ca, śāsanakālaiḥ saha nṛpavaṁśakramasūcī, bhaugolikasīmāntavarṇanā, munivaṁśakramasūcī, saṁhitākāravaṁśakramasūcī ca pramāṇīkurvanti yat purāṇeṣu itihāsasya lakṣaṇamasti | api ca, bhāgavatapurāṇe sargapratisargādīnāṁ jīvatattvagataṁ viśleṣaṇaṁ tathā poṣaṇaṁ vistṛtatarabhāvena ullikhyate | viṣṇupurāṇe jagannāśapraṇālī vivriyate, purāṇeṣu kālanirṇayaparimāpanītiḥ vidyate, koṣakāraiśca ṭīkākāraiḥ ca lakṣitā bahavo viṣayāḥ purāṇeṣu itihāsatvasya nirṇayāya paryāptaṁ pramāṇaṁ darśayanti |

bhāgavatapurāṇe likhiteṣu daśalakṣaṇeṣu poṣaṇaṁ cotiśca saviśeṣaṁ lakṣaṇīyatāṁ vrajataḥ | poṣaṇaṁ nāma sarvaśaktigataḥ prāpto'nugrahaḥ athavā prāptā karuṇā | prāṇinaḥ boddhuṁ śaknuvanti yat īśvarasya apārā karuṇāsti yā prāṇināṁ duḥkhāt muktiṁ sādhayati | naraḥ sambhavataḥ kramaśaḥ guṇamimaṁ manasā gṛhṇāti | svājātyabodhaṁ mānuṣasya svābhāviko guṇaḥ | purāṇeṣu bahavo dṛṣṭāntāḥ santi, ye dṛṣṭāntā, gṛhasthānāṁ mahānubhavatāyā guṇaṁ pradarśayanti | purāṇāni upadiśanti yat gṛhasthānāṁ manasi 'dayā' syāt 'kṣāntiḥ' syāt | purāṇeṣu śāstroktakriyāṇāṁ tathā purāvṛttānāṁ madhye yat bahiraṅgaṁ rūpaṁ tatra ānuṣṭhānikatā vā aviśvāsyatā vā prāyeṇa dṛśyate; vāstavatā laukikatā vā tatra nyūnatayā vartate | tathāpi tatratyāntaraṅgarūpe upadeśā virājante | te upadeśā nāma sādhāraṇajanajīvanayāpanāya vyavahāravidhaya eva, yasya jīvanasya bhittibhūmau avatiṣṭhate kṛpā, mahattā, dayā, karuṇā, udāratā, atithiparāyaṇatā ca ityādīnāmātmagato bhāvaḥ | evaṁ vaidiko dharmaścaritreṇānuṣṭhānikaḥ | kintu tasya antarnihitā nītirhi tat satyaṁ pravṛttīnāmutkarṣaṁ vidadhāti, mānavacaritrasyonnatiṁ karoti - yena kṣaṇasthāyī mānavasyāvegaḥ duḥkhārtānāṁ kṛte gabhīrakaruṇānubhavena bhūṣito bhavitumarhati |

bauddhaśāstreṣu api aṁśaviśeṣo gṛhasthajanān prati mahataḥ sannyāsino gautamabuddhasyopadeśavacanaiḥ paripūrṇaḥ | 'siṅgalopadeśasaṁvāde' gautamo gṛhasthaṁ siṅgalamupadiśati - parivrājakebhyo brāhmaṇebhyaśca dvārodghāṭanena snigdhaiḥ kāyikaiḥ vācikaiḥ mānasikaiśca karmabhiḥ sevasveti | upayuktāhāradānena parivrājakān sannyāsinaḥ sevasveti ca | sannyāsino'pi sahānubhavānupreritakarmabhirupakariṣyanti | jīvanacakrānmahāmukteḥ prasaṁge gotamaḥ sannyāsina upadiśati 'nirvāṇamupagantuṁ paryāyaṣaṭkamastīti |' tathā hi - dānam, prītiḥ muktabhāvena guptabhāvena vā satīrthopāsakānām kṛte kāyikavācikamānasikakarmāṇi, satīrthairupāsakaiḥ saha bhikṣāvibhājanam, śuddhācaraṇam, ete viṣayā duḥkhaṁ dūrīkariṣyanti ityatra viśvāsaḥ | atra karuṇādiḥ kendrabhūtā yāṁ parita ete sarve viṣayāḥ paribhramanti | gṛhasthā api asmāt niyamād vahirna tiṣṭhanti | yadā kaścit sannyāsī karuṇātmakacittacālitaḥ san yathāyathāmācarati, tadā sa kāyikaṁ karma sādhayatītyucyate | yathāyathaṁ vyavahārāya sannyāsinaḥ manasi karuṇāyāstathā niṣṭhāyā yugapadupasthitiḥ tasya susthaṁ cittaṁ nirdhaśati | tasya mana eva susthaṁ yaḥ vicitrahetusattvādapi aparamāvṛṇoti athavā aparasyopari prabhāvaṁ vitanoti |

ūtiḥ narasya preṣaṇāśaktiriti purāṇe kathyate | ūtiḥ naraṁ karmakaraṇāya preṣayati | evañca naraḥ mūḍhatāṁ gatvādhyātmikalakṣyalābhāt dūramapasarati | purāṇeṣu anyatamaṁ gurutvapūrṇaṁ vaiśiṣṭyaṁ khalu dharmaḥ | dharmaḥ dhārmikāṇāmācaraṇamadhikṛtya vidhiḥ | kauṭilyasyārthaśāstrasya ṭīkāyāṁ jayamaṅgalaṁ idaṁ satyaṁ vicārayati | bauddhaśāstre'pi upadiśyate yat prema āsaktivihīnaṁ bhavet | karuṇānubhavaśca bhavet svataḥsphūrtaḥ | so'nubhavo duḥkhāvegāt na bhaviṣyati | puṇyaṁ suphalāya kalpate | pāpaṁ ca tadviparītāya | sakāmā cintā punarjanmane bhavati | premakaruṇāsahānubhavajānandādīnāmāsaktovihīnāmutkṛṣṭaguṇānām anuśīlanaṁ dhyānodyamasya na kevalaṁ lakṣyaṁ bhavati | antimapariṇatau punarjanmanaḥ tathā mānasikamālinyāt muktirjāyate | atrāntardṛṣṭau api utkarṣo bhavati | 

atharvavedaḥ - prācīnatamo dharmagranthaḥ - purāṇānāṁ prācīnatvasya vidagdhaṁ sākṣyaṁ vahati | atharvavedīyādekasmāt mantrāt idamanumānaṁ bhavati yat purāṇāni ṛcā sāmna yajusāṁ copāṅttvena vivicyante | brāhmaṇāni vaidikasaṁhitāḥ anusaranti | brāhmaṇeṣu vayaṁ paśyāmaḥ purāṇetihāsayoḥ sahāvasthānasya prasaṁgam | gopathabrāhmaṇīye kasmiścinmantre sarpaviśācāsuretihāsapurāṇavedānāmullekho dṛśyate | āraṇyake itihāse ca (brāhmaṇānāmantime aṁśe) purāṇaśabdasyollekho vartate | (taittirīye āraṇyake chāndogyopaniṣadi bṛhadāraṇyakopaniṣadi ca purāṇapadasyollekho dṛśyate | purāṇānyadhikṛtya sūtrasāhityamapi mūkabhāvaṁ nāvalambate |

āpastambadharmasūtrakālīneṣu purāṇeṣu yogināṁ sannyāsatvaṁ praśaṁsitam | samakālīne purāṇe dṛṣṭau dvau ślokau prāguktasūtre uddhṛtau | bṛhadāraṇyakopaniṣadā, brahmāṇḍapurāṇena, padmapurāṇena, viṣṇupurāṇena cāpi ślokayugalamuddhṛtaṁ yatra yogikṛtasannyāsatvasya praśaṁsā kriyate |

prakṛto yogī kīdṛśo bhavediti vistareṇa bauddhaśāstreṣu api varṇyate | tatrocyate yat yo dhyānaniṣṭho janaḥ yathārthato yogī bhaviṣyati, sampūṇataḥ nirāsaktaḥ, praśāntaḥ jñānī ca bhavitumicchati, tathā ca nirvāṇaṁ labdhuṁ yatate, sa paryāyāṣṭakamatikramiṣyati | pātañjaladarśane kriyāyoge ṣaṭ vā sapta vā paryāyā ullikhitāḥ | ā mūlādhārasādhiṣṭāha- maṇipūrānāhata-viśuddhājñābhyaḥ, sahasrāraṁ yāvat vividhasnāyukendreṣu manaso'stitvaṁ tiṣṭhati | prema-sahānubhūta-harṣa-karuṇā-samacittatotkṛṣṭabhāvānāmanuśīlanaṁ brāhmaviśve maraṇāt paraṁ punarjanmane bhavanti iti bauddhadarśanasya matam | kintu tatra jīvanakālāvasānātparam īdṛśānuśīlanakārī kṣudhārtapretatvena kṣudhārtajīvatvena punareva janma labhate | kintu ye dhyānaniṣṭhā janāḥ kartsnyena punarjanmanaḥ muktāḥ, ye cotkṛṣṭabhāvānāmanuśīlanaṁ kurvanti, te'pi brāhme jagati maraṇāt paraṁ punarjanma labhante | ye tu jīvanasya samāpti yāvat anuśīlanaratāstiṣṭhanti, te'maratvaṁ tathā nirvāṇaṁ labhante |

yadā īdṛśā dhyāninaḥ puruṣā upalabdhistrotasā vahanti, tadā teṣāṁ dṛṣṭiḥ parivartate, te sāṁsārikaṁ viṣayaṁ sthāyinaṁ na manyante | te sampūrṇatayā nirākāṅkṣāstiṣṭhanti, ākāṅkṣātorjāyate bhāgyam | te bhāgyādhīnā na bhavanti | ata eva punarjanmano muktiṁ prāpnuvanti | arthāt pārthive prasaṁge te kārtsnyena nirapekṣā bhavanti | 

bṛhadāraṇyake cānyāsu upaniṣatsu ca karmaphalasyollekhaḥ asti | purāṇeṣu api karmaphalaṁ kīrttitam | pāpināṁ kṛte kati narakāḥ santi yatra dvau kākau pāpinaḥ pīḍayanti | vividhā daṇḍāśca vividhānāṁ pāpināṁ kṛte varṇitāstiṣṭhanti | mākraṇḍeyapurāṇe naciketasa ākhyāne vayaṁ paśyāmaḥ yat naciketasā asthāyitvāt svargavāsaḥ parityaktaḥ |

sadṛśo vṛttāntaḥ prāpyate āpastambadharmasūtrāt ca bhaviṣyapurāṇācca | tathā hi - svargatāḥ sannyāsinaḥ viśvavināśaṁ yāvat svarge vasanti | sṛṣṭeścārambhe pitṛgaṇaḥ svargasya maulikakāraṇatāṁ vrajati | evaṁ cedamanumātuṁ śakyate yat bhaviṣyapurāṇaṁ sambhavataḥ āpastambasya samaye varttamānamāsīt | gautamadharmasūtre'pi itihāsapurāṇasya athavā purāṇasyollekho dṛśyate | kauṭilyenāpi tadīyārthaśāstre purāṇānāṁ gurutvaṁ svīkṛtam | vyāsasaṁhitāyā mate vedānāṁ ca purāṇānāṁ ca madhye'nyonyasambandho'sti |

antyeṣṭikriyānuṣṭhāne nimantritebhyaḥ viprebhyaḥ vedapāṭhena saha purāṇapāṭhaṁ nirdiśati manuḥ | jaiminisūtrāṇāmupari tantravārtikanāmadheyo yo granthaḥ kumārilabhaṭṭena racitaḥ sa granthaḥ purāṇaprāmāṇyaṁ svīkaroti |

kumārilabhaṭṭasya mate buddhaścānye ca kaliyuge janma gṛhītvā dharmasya nāśaṁ kariṣyanti iti purāṇeṣu varṇyate | evañcedamanumīyate yat bhārate varṣe bauddhadharmeṇa dṛḍhapadasthiteḥ grahaṇāt pūrvameva purāṇāni rājante sma |

devā dehadhāriṇa iti sarveṣu purāṇeṣu viśeṣeṇa dṛśyate | yoginaḥ purāṇopadiṣṭamārgeṇa bhagavantaṁ dhyāyanti iti rāmāyaṇasya mahākaviḥ vālmīkiḥ paśyati |

idamanumīyate yat mahābhāratasya sthāne sthāne abhinnarūpaiḥ purāṇānāmullekho'sti | sambhavataḥ tatra purāṇapadaṁ mithyāprayuktam athavā purāṇaśabdena kila purātanaṁ kiñciddharmaśāstramullikhyate |

buddhajñānaśikṣāvarṇanaratāḥ kati bauddhā jaināśca granthāḥ purāṇanāma ullikhanti | buddho vividheṣu śāstreṣu vidyāsu vā nipuṇa āsīt | evañca purāṇeṣu api tasya vidagdhatā āsīt | jainalekhakā api paurāṇikīṁ śaīilīmanusṛtya kāvyādīni racitavantaḥ | jainaḥ vimalasūriḥ paricitaḥ prācīnatamaḥ lekhakaḥ 'pauma-cariya' nāmakaṁ granthaṁ khṛṣṭīyaprathamaśatake racitavān, yo granthaḥ kavināṁ purāṇamityabhihitam | 

ata eva siddhāntaḥ kriyate yat purāṇasya rūpaṁ yadeva bhavatu, tat purāṇa khṛṣṭīyaprathamaśatakāt prāk vidyamānamāsīt | tathāpi bauddhadharmasya prabhāvaḥ pālarājaśāsansakālaṁ (700 khṛḥ) yāvat viśeṣato vaṅgadeśe varīvardhate | bauddhadharmaḥ paurāṇikadarśanena saha pārśvāpārśvi vahamāna āsīt | yataḥ pūrvamevoktam, bauddhatatvena samakālīnaḥ samājo'dhikaṁ prabhāvitaḥ | tatra hetuḥ - bauddhatatve ca paurāṇikatatve ca bahuvidhaṁ samāñjasamasti, pārthakyamapi asti | tathā hi - caitanyalābhapraṇālī | paurāṇikatattve'yaṁ yogaḥ, bauddhatatve tu ayamayogaḥ | kenacid bauddha'bhikku'nā avaśyameva premakaruṇābhāvasyānuśīlanaṁ kartavyam, yadi kṣaṇamapi karuṇānubhūyate tarhi tadapi tasya yogyatāyā paricayaṁ vahati | bauddho bhikṣuḥ nārīsaṅgaṁ tathā nārīpradattaṁ bhojyaṁ parityajediti buddhasyopadeśaḥ | asya niyamasya vyatikrame sati narake punarjanma eva pratiphalaṁ bhavati |

bauddhabhikṣuḥ sādhāraṇadattopahāraṁ bhuñjīta | na kāyikasukhāya api tu saphalaṁ dharmīyajīvanayāpanārthaṁ tathā jīvanadhāraṇārtham | etadapi bhikṣuṇā cintanīyaṁ tādṛśo bhogo yathā dātuḥ lābhāya bhavediti |

buddha āha yat anāyāsaśvasanaṁ tadaiva sambhavati yadā bhikṣuḥ tadīyahṛdaye premabhūmi karṣati | (viśvastadātṛdattavastūnāṁ yathāyatham vyavahāreṇa bhikṣuḥ nirudvigno jāyate) jīvahitecchayā prema na kevalaṁ karuṇā |

bhikṣumanasi karuṇāguṇasya dṛḍhaṁ niveśanamavaśyameva karttavyam, yena te cintane karmaṇi, anubhave siddhāntagrahaṇe sajñānavastugrahaṇe ca karuṇāṁ poṣayitumarhanti | evaṁ dharmīyaniyamādipālanasamaye bhikṣuḥ karuṇāmayahṛdayadhāraṇāya samartho bhavati | punaśca, buddha āha yat karuṇāmayabhikṣave ya upahāraṁ dadāti sa tasmāt lābhaṁ nikṛṣya nayati |

na kevalaṁ paurāṇike jagati api tu bauddhasaṁsāre api sarvatra dānaparāyaṇatāyāḥ mahānubhavatāyāśca bhāvavāyuḥ vahati |

brahmapurāṇasya 97 tame'dhyāye ekamupākhyānamasti | tathā hi - ekadā sāṁghātikī anāvṛṣṭirajāyata | muniḥ viśvāmitraḥ kiñcitkhādyasaṁgrahāya tadīyaśiṣyānādideśa | tairekaṁ mṛtaṁ kukkuramantareṇa na kimapi ānītam | viśvāmitraḥ prāptamāṁsena yāgaṁ kartuṁ kṛtasaṁkalpo babhūva | sa tathākaraṇāya śiṣyān ādideśa | śīghraṁ devarājaḥ tat śrutvā tannindanīyakarma yena na bhavati tadarthaṁ mṛtakukkurasya māṁsamapahṛtya tasya sthale ekaṁ madhubhāṇḍaṁ sthāpayāmāsa | asmin vyāpāre viśvamitraḥ kruddhaḥ san indramabhiśaptuṁ udyato babhūva | tatkhādyaparimāṇaṁ viśvāmitrasya śiṣyāṇāṁ kṛte paryāptaṁ nāsīt | tataḥ indro bhītaḥ san viśvāmitrasya tṛptaye tatkṣaṇāt varṣukameghān preṣayāmāsa | evañca pṛthivī rakṣāṁ prāpa |

dānaśīlatādiprasaṁge ṛṣeḥ dadhīcerupākhyānāt utkṛṣṭataramupākhyānaṁ durlabham | dadhīciḥ svakīyāsthibhiḥ vajranirmāṇāya svīyajīvanamapi utsasarja |

vayaṁ brahmapurāṇasya 138 tame'dhyāye nṛpateḥ śaryāterākhyānaṁ paṭhamaḥ | sa nṛpaḥ śaryātiḥ ṛṣermadhucchandasaḥ bhāryāyāḥ premno gabhīratāṁ parīkṣitumaicchat | tadarthaṁ rājā ṛṣiścobhau paralokaṁ gatau iti janaśrutiḥ tena pracāritā | tatkṣaṇāt rājamahiṣī janaśrutiṁ parīkṣituṁ vyavasthāṁ jagrāha | kintu munipatnī patimṛtyusaṁdeśenātīvaśokārtā satī ātmavisarjanaṁ cakāra | tadā śaryāte avasthātīva śocanīyā sañjātā | sa munipatnyāḥ jīvanaṁ pratyānetuṁ vahniṁ viveśa | idamupākhyānamātmatyāgasyāpūrvamudāharaṇam |

prāguktakathāmālāḥ karuṇānubhavaiḥ paripūrṇāḥ | kintu dānadharmo'pi purāṇavihitācaraṇavidhiṣu eko gurutvapūrṇo viṣayaḥ |

dānasya kṣetraṁ na saṁkīrṇam - na kevalaṁ viprebhyo dānamapi tu sarvavidhasāmājikakarmāṇi atra antarbhūtāni | tathā hi - kṛpakhananam, vṛkṣaropaṇam, jñātājñātapretātmanāṁ kṛte antyeṣṭikriyānuṣṭhānam | prāyaścittakaraṇena sarvapāpamuktirbhavati iti paurāṇikavidhiḥ purāṇasyodāratāṁ sūcayati | yato dharmo janajīvanasya sarvān vibhāgān śāsti, tato dharmārjanasya bodhaḥ manuṣyahṛdayaṁ praviśya manuṣyamudāraṁ karuṇāmayaṁ ca kartumanuprerayati | evaṁ purāṇeṣu mahatī nirmāṇadharminī śaktirasti | purāṇata eva 'vasudhaiva kuṭumbakam' itivat udāratā jāyate |

bauddhaśāstrasya mate yo mumukṣuḥ karuṇātmakaṁ manaḥ puṣṇāti sa yathārthaśuddhadharmīyajīvanaṁ yāpayati iti ucyate | evañca sa karmahīnāṁ bhikṣāṁ bhuṅkte |

gotamaḥ mohyaphaggunaṁ sannyāsinamupadiśati yat sa kruddhacittasya sthale kāruṇikaṁ cittaṁ poṣayet | nijasyāthavā parasya guṇadoṣayoḥ vivecane sarve bhikṣavaḥ kāruṇikāḥ syuḥ iti buddhasya upadeśaḥ | premakaruṇayoranuśīlanamadhyātmamārge aparihāryam | 'kassapaṁ prati siṁhasya garjanam' ityatra parivrājakebhyaḥ karuṇāyāḥ hānikaraprabhāvāt muktasyopari gurutvaṁ sthāpayati | buddha āha prakṛtaḥ kāruṇiko jano'raṇye vanyajantubhiḥ ākramaṇasya bhayāt muktastiṣṭhati | vāci, cintāyāṁ karmaṇi ca yo janaḥ karuṇāṁ poṣayati sa janaḥ gotamaṁ prati anuruddhasya vāci vigrahaṁ labhate | anuruddha āha bhaktiyuktaṁ tathā utsargīkṛtaṁ jīvanaṁ kīdṛśaṁ bhavet iti |

sādhāraṇagārhasthyajīvane gotamo dampatyoḥ aikyaṁ tathā sāmañjasyamupadiśati | dampatyoḥ karttavyasyopari gotamo gurutvaṁ sthāpayati | sa āha patiḥ tadīyapatnī seveta | tathā ca bhāryāpi patye sahānubhūtiśīlā bhavet |

premaparidhivistārāya dhyānina upadiśyante yat te prathamataḥ ātmasu, tataśca śraddhābhājane ācārye, mitre, aparicite jane, pariśeṣe ca śatrau snihyet |

paurāṇikadṛṣṭiprasūtā cintātra nimnarūpā -

bhaktipadasya bahuvidhā diśaḥ santi, tathā hi karttavye bhaktiḥ, manuṣye bhaktiḥ, īśvare ca bhaktiḥ | purāṇeṣu bahuvidhāni nītyākhyānāni bhaktidayākartavyatākaruṇādīnāṁ bhāvānāmupari ālokapātaṁ kurvanti | prāyeṣu kṣetreṣu sā bhaktiḥ svārthaśūnyā |

purāṇavarṇitākhyānagatastrīcaritreṣu svāmini bhāryāyāḥ bhaktiḥ prakāśitā | vividheṣu purāṇeṣu dṛṣṭāntā dṛśyante | viṣṇupurāṇe śatadhanuṣaḥ svāminaḥ kṛte bhāryāyāḥ śaivyāyāḥ dhīratāyāstathā bhakteḥ dṛṣṭāntaṁ vayaṁ paśyāmaḥ | garuḍapurāṇe viprasya kauśikasya bhāryāyāścaritre sahanaśīlatāyāḥ, bhakteḥ dṛḍhatāyāśca tejomayo bhāvaḥ parilakṣyate | skandapurāṇagate bhogavatīcaritre satītvasya, bhakteḥ sahanaśīlatāyāśca dṛṣṭānto'sti | brahmāṇḍapurāṇasyānyākhyāne vinatākadrusvāminaḥ kaśyapasya caritre apūrvā prītistathā dayā dṛśyate | mārkaṇḍeyapurāṇe ekamākhyānamasti yatra pitre yayāteye putrasya puroḥ ādarśabhaktiḥ varṇyate | mārkaṇḍeyapurāṇe'pi ekasminnākhyāne ādarśaśiṣyasya paricayo labhyate yatra śānteḥ karttavyaparāyaṇatā tathā lobhahīnatā aṅkitā | tena svasmai varasya prārthanā na kṛtā | kartavyabodhāt sa varaṁ na prārthayate sma | ayaṁ hi gurau bhakteḥ ādarśaḥ dṛṣṭāntaḥ |

prahlādaśca dhruvaśca vanyajantubhiḥ ākrāntau abhavatām | tayoḥ upari daihiko'tyācāro'pi kṛtaḥ | īśvare nārāyaṇe bhaktyā vā dṛḍhaviśvāsena vā asya pratirodhaḥ sambhavapara āsīt | tathāpi tābhyāṁ na kimapi kṛtam | balirājasyākhyānevayaṁ paśyāmaḥ yat baleḥ dṛḍhabhaktyā vāmanarūpasya viṣṇoḥ api dīptiḥ mahattā ca mlānatāṁ gacchataḥ |

kṣamāyāstathādayāyārīdṛśaṁ prāvaṇyaṁ deveṣu punaḥ punaḥ dṛśyate | kaṭhinaḥ śatruḥ yadi śaraṇāgato bhavati, athavā anuśocanāṁ karoti tatkṣaṇāt sa kṣamāṁ prāpnoti | mahādevasyāndhakāsurasya cākhyānamatra smaraṇīyaṁ yatra andhakāsuraḥ mahādevasyānugrahaṁ lebhe |

vāyupurāṇagatabhillavyādhākhyāne bhaktestathā niṣṭhāyā bhāvaḥ nimnajanmanaḥ dāsavṛtteśca bādhāṁ jayati sma |

purāṇakārāḥ svargatānāmatṛptānāṁ pretātmanāṁ kṛte'pi dayāṁ prakāśayanti | narake duḥkhabhogināmuddhārāya vibhinnā upāyāḥ purāṇakāraiḥ vyavasthāpitāḥ | yadyapi te narakavāsinaḥ pṛthivyāṁ vāsasya samaye bahuvidhapāpakarmāṇi akurvan |

bauddhaśāstre idamucyate yat karuṇātmake viśuddhe citte viśvāsaḥ, manasvitā, caitanyam, lajjā, norlobhatā, samatā, susthiratā, dakṣatā, saralatā ca santi | bauddhaśāstre karuṇāśabdaḥ ālaṁkārikatayā antardṛṣṭirūpamarthaṁ vahati | eṣāntardṛṣṭiḥ premamaye citte poṣamāpnoti | arthāt yo naraḥ tasya manasi prema ca karuṇāṁ ca puṣṇāti sa nirvāṇaṁ labhate | atra premapadasya karuṇāpadasya vā svatantro'rtho'sti - atra karuṇā na āvegasambhūtaḥ bhāvaḥ, kintu utkṛṣṭaḥ kaścid bhāvaḥ, sahānubhūteḥ ānandaḥ | karuṇā sannyāsinaṁ krodhāt, ākāṅkṣāyāḥ, uttejanāyāḥ, ālasyāt, udvegāt sandehācca muktaṁ karoti |

yadā cittaṁ gabhīrasamādhau magnaṁ tiṣṭhati tadā taccitaṁ svabhāvataḥ eva ākāṅkṣāmuktaṁ nirāsaktaṁ ca jāyate |

mānavajīvanaṁ pūrvajanmakarmaphalaiḥ racitaṁ pratirūpam | yadi ko'pyādhyātmiko mumukṣuḥ kaṁcijjanaṁ prati śatrutāṁ poṣayati tarhi evaṁvidhā daśā duḥsahā | yata īdṛśī cintā cittaṁ dūṣayati | tādṛśaṁ cittaṁ sujaneṣu anyeṣu janeṣu prabhāvaṁ vistārayati | tathākaraṇena tasya ādhyātmikī unnatiḥ vyāhatā bhavati | anena tasya duḥkhajanakaṁ punarjanma bhavati | purāṇenāpi īdṛśī sāvadhānatā uccāritā |

jātīyo dharmaḥ vastutaḥ samājadhārakaḥ jīvanavāhakasya viṣayaḥ | sahakāriśaktitvena dharmaḥ samājaṁ tathā jīvanaṁ panthānaṁ darśayati, śāntipūrṇasahāvasthānaviṣayakopadeśaṁ dadāti | bauddheṣu paurāṇikeṣu ca śāstreṣu niyamaniṣṭhajīvanayāpanāya upadeśā lipibaddhāḥ santi | 

dharmaḥ hi dhārakatvādeva | viśeṣataḥ dharmasya yājñiko'thavānuṣṭhāniko'śaḥ kasyāpi samājasya sampradāyasya ca paricayaṁ vahati |

dharmo nāmābhijñatāsañcayaḥ | sa dharmaḥ kasyāpi pradeśasya deśasya vā jāti ca saṁskṛtiṁ ca racayati | dharmaḥ sabhyatāyā jananī | jīvanayāpanavyavahāravidhayaḥ dhamādeva jāyante |

vedānāṁ saṁhitābhāgeṣu vayaṁ paśyāmaḥ yat prākṛtikaśaktiṣu devatvasya āropitaḥ tvāt vaidiko dharmaḥ tadā prāthamike paryāye evāsīt | tathāpi tatra ṛtasyollekhaḥ asti | paravarttikāle'yamṛtaḥ jīvanayāpanavyavahāravidhau pariṇatiṁ gataḥ |

vyavahārasya parasparasambandhinaḥ śabdāḥ nītivijñānam, naitikatā, dharmaścetyādayaḥ | saujanyalālitasaṁskṛto nītijñānaṁ jāyate | brāhmaṇeṣu, āraṇyakeṣu, sūtreṣu, upaniṣatsu ca ityādiṣu vaidikasāhityeṣu nītibodhaḥ pratiphalitaḥ | yena śāstroktakriyādarśaḥ, ādhyātmikaniyamapālanopāyaḥ, naitikavyavahāravidhiḥ ca upasthāpyante |

evañca samyagātmīyatābodhaḥ dayāṁ ca prātiveśisulabhamanobhāvaṁ ca sṛjati | eṣā dayā tathā karttavyā adhamaprāṇināṁ kṛte'pyanubhūyate |

dayāyāḥ paridhikṣetramāgacchanti karuṇā, udāratā, sahānubhūtiḥ, kartavyabodhaḥ, prema, snehaḥ, ekāgratā, cittaudāryam, apareṣāṁ yathā hānirna bhavati tādṛśīcchā ca | jīvanasya ca dharmasya ca kṣetre sadācārā upakaraṇaviśeṣāḥ | te khalu pauraṁ jīvanaṁ niyamayanti |

jainadharme bauddhadharme ca ahiṁsāmūlo yo dharmaḥ sa vivecanīyamātrayā hindudharmaṁ prabhāvitaṁ karoti | vaidikasāhitye yā cintā pracāraṁ labhate, sā cintaiva purāṇānāmapi | kintu sā cintā janapriyopāyena ākhyānādimādhyamena pracāritā bhavati | ākhyānādīnāṁ mūlagatāḥ nītiḥ karuṇaiva |

samakālīnabhāvanopayoginī paurāṇikī kathāmālā janapriyaśubhavārttātvena vikhyāyate | purāṇairvidhṛtā vibhinnā devatāḥ sādhāraṇajīvanopayogivividhāśākāṅkṣāvidhāyinyaḥ iti kāraṇāt tā priyā devātāḥ sañjātāḥ | paurāṇikaṁ sāhityaṁ vicitradharmādarśaviśvāsānāṁ saṅgamasthalam | sukhabodhyabhāṣayā likhitvāt paurāṇikī vāṇī sudūrasthānīyajanagaṇakarṇasamūhamapi praviśati |

karuṇātmako mahān guṇaḥ api tatra viśiṣṭaṁ gurutvaṁ prāpnoti | ayaṁ viṣayaḥ kathopakathādibhiḥ tiryak prativimbito bhavati, yeṣāṁ mūlatvena kriyāṁ kurvanti prema, bhaktiḥ, dānaśīlacittavṛttiḥ, snehaḥ, kṣamā, prativeśisulabhānubhavaḥ ceti | sarveṣāmeva kendrabinduḥ eva karuṇā |

prāguktabhāveṣu anyatamenānuprāṇitāḥ santa upāsakāsteṣāmīpsitānāṁ devatānāṁ prasādalābhārthamāhvānaṁ kurvanti | tādṛśamabhigamanaṁ vastugatam | idaṁ hṛdayasya pelavāṁśataḥ jāyate | idaṁ japtā devatāḥprati yujyate yā devatāḥ karuṇārūpamūrtisatyaḥ |

bauddhadarśanasya mate sannyāsinaḥ kṣetre karuṇāyāḥ paridhiḥ avaśyameva vistṛto bhavet | yadi tasya ko'pi śatrurbhavati tarhi taṁ pratyapi sannyāsī karuṇāparāyaṇo bhavet | īdṛśaḥ sannyāsī nirvāṇamārgeṇa gacchan sarvavidhapratibandhakebhyaḥ mukto bhavati |

samādhaye'nuśīlanaṁ śatrubhāvānmuktiṁ na dadāti | idaṁ kevalaṁ hānihīnatāyāmānandānubhavaḥ tathā sarvasmai prītiriti hitāya śatrutāṁ dūrīkaroti | gahanadhyānena magnaḥ sannyāsī samavṛttisampanne paryāye'vatiṣṭhate | manasaḥ evaṁvidhāyāṁ daśāyāṁ na kāpi virodhinī śaktiḥ tamapakartuṁ śaknoti | ata eva īdṛśyāṁ daśāyāṁ sannyāsinaḥ pakṣe, unnatirodhipāpacintādamanāya mānasikyā śaktyā prayojanaṁ na bhavati | viśuddhadaśāmupagatasya viśuddhacittasya sannyāsinaḥ unmārgagamanasambhāvanā sampūrṇatayā dūraṁ gacchati | tadā sannyāsī dhyānamagnastiṣṭhatu vā svābhāvikadaśāgatastiṣṭhatu vā iti na ko'pi viṣayaḥ | etādṛśaḥ sannyāsī sarvadā karuṇāmayaśca premamayaśca tiṣṭhati | sahanaśīlaṁ karuṇātmakaṁ cittaṁ pratikūladaśāyāṁ pratikriyāṁ na karoti | vibhnaśūnyadhyānāya jitendriyāḥ sannyāsinaḥ nyūnatamanamanīyavastubhiḥ santuṣṭā bhaveyuḥ iti gotamasyopadeśaḥ | aparisīmapremamayacittānuśīlanaṁ teṣaṁ karttavyam 

sādhvidaṁ jñātaṁ yat paurāṇikā ṛṣayaḥ jīvikāvyāpāre vā jīvanayāpanavyāpāre vā atīva namanīyā āsan | te āśramajīvanopayoginyūnatamavastubhiḥ kālaṁ yāpayituṁ śaknuvanti sma | teṣāṁ citteṣu dayānubhūtiḥ karuṇānubhūtiḥ vā prācuryeṇāsīt | ayaṁ mahān āvegaḥ purāṇānāṁ sarvatra prativimbitaḥ | devā upāsakebhyo varān dadati, te vipadāpannān bhaktān rakṣanti, vipadaśca tān muñcanti - iti tathyaṁ pramāṇīkaroti yat dayādhārā dānadhārā vā teṣu sarvadā sakriyāsīt | etadapi ghaṭate yat kadāpi vā vararūpaḥ karuṇānubhavaḥ ayogyeṣu api vastuṣu vistāraṁ yāti | ṛṣayaḥ api tatphalabhogaṁ kurvanti | 

ṛṣaya ādhyātmikaprayatnena mahatī śaktimarjayanti | janahitāya tacchaktiprayogaṁ prāyeṇa te kurvanti | te'yācitabhāvenaiva svārthaśūnyāṁ sevāṁ yacchanti janagaṇāya | idaṁ pramāṇīkaroti yat tapasyā teṣāṁ cittaṁ viśuddhīkaroti | tathākaraṇena ca te kārtsnyena svārthaparatāmuktā jāyante |

svārthaśūnyatvaṁ tapasyāyāḥ lakṣyam | ya eva etallakṣyamupagacchati sa ātmaupamyena apareṣāṁ duḥkhaṁ vā sukhaṁ vā anubhavati | purāṇāni khalu etaddhāvānuprāṇitaiḥ purāvṛttaiḥ bāhulyena paripūrṇāni | brahmapurāṇasya 85 tame'dhyāye kuvarṣerākhyānamasti | sa sarveṣāṁ kṣunnivṛttaye varāya prārthanā cakāra | anena tasya māhātmyaṁ prakaṭitam | śunaḥśephākhyāne varuṇasya gabhīrāṁ karuṇāṁ vayamanubhavāmaḥ | yajñīyabalirūpasya bālakasya sahāyahīnā daśā varuṇasya manasi sahānubhūti tathā karuṇāṁ jāgarayati sma | sa ca taṁ rarakṣa |

mahānubhavatāyā bhāvo'pi nimnaprāṇināṁ hṛdayeṣu lakṣyate | varāhapurāṇasya 125 tame'dhyāye kasmiṁścidupākhyāne kapotasya pecakasya ca bhāryāyugalaṁ sādhāraṇakalyāṇāya iṣṭān devān āhvayati sma | vāmanapurāṇasya 40 tame'dhyāye vaśiṣṭhasyātulanīyā tyāgavṛttiḥ varṇitā | evañca purāṇeṣu bahavo dṛṣṭāntāḥ santi yatra tyāgamahānubhavatākaruṇāsahānubhavādīnāṁ tejomayo bhāvo vidyate |

bauddhaśāstre yathā likhitaṁ tathā dṛśyate yat gautamo navadīkṣitān sannyāsina upadiśati yat sannyāsina utthānavicaraṇopaveśanādisamaye samādhyanuśīlanāya dṛḍhasaṁkalpā bhaveyuḥ | tathā ca te yadi upadeśānanusṛtya karma kurvanti, tarhi dhyānasamaye virodhiśaktayo niṣprabhā bhaviṣyanti |

mumukṣuḥ sannyāsī cittamuktaye karuṇābhyāsaṁ kuryāt | sannyāsinaḥ pakṣe hṛdaye karuṇābhyāso'tīva phalapradaḥ | tena abhyāsakārī yasmāt kasmādapi ākramaṇāt avamānād vā rakṣaṇāya śaktimarjayati | kiñca, upāsanālaye sannyāsinaḥ ekatra śāntaṁ śātuṁ śaknuvanti | yataḥ, hṛdayeṣu karuṇānuśīlanatvāt teṣāṁ hṛdayāni komalāni bhavanti | tathā ca ekaḥ aparasya uttamaḥ sahacaraḥ bhavati | nirvāṇalābhāya premakaruṇādhyānaṁ prathamaḥ paryāyo bhūmikāsvarupaḥ | tathāpi nirvāṇalābhāt paramapi bhūmikāvasthānatvādeva pramaparimalaḥ pareṣāṁ hitāya avaśiṣṭo vartate |

ādhyātmikapragataye sannyāsinaḥ anyonyasahāyā bhaveyuḥ | eṣāvasthā parokṣabhāvenāparānupakurvanti |

yaḥ sannyāsī pārthiva sukhaṁ jahāti sa eva prakṛtaḥ sannyāsī | sa svīyakarmaṇāparān prabhāitān karoti |

gautamasya mate abhyāsakārī hṛdayena dhīratāhiṁsākaruṇākomalatābhāvānuśīlanena ātmani hṛdaye sahanaśīlatāṁ poṣayati | idaṁ guṇatrayasyārthaḥ sārvalaukikaḥ premā | abhyāsakārī yadā sampūrṇaṁ gūḍhadhyānamagnastiṣṭhati tadā guṇatrayamatīva śaktipūrṇaṁ tathā phalapradam | asmin paryāye abhyāsakārī sarvavidhaduṣṭakarmacintābhyo mukto bhavati, tadā sa bhavacakrād vicchinno jāyate | yathārthataḥ asmin paryāye abhyāsakāriṇo manaḥ muktaṁ tiṣṭhati |

ayaṁ vyāpāraḥ kiyatāpyaṁśena yājakīyaḥ, atra abhyāsakārī kevalaṁ svārthaṁ ceṣṭate, kintu sahānubhūtau harṣaḥ parasukhasajātajarṣaṁ sūcayati |

uktaprasaṁge parārthaparatā gautamasya upadeśeṣu na sūcyate, tathāpi idaṁ niścitaṁ yat gūḍhadhyānamīdṛśaguṇāya sampadyate |

purāṇānāṁ kathāsu īdṛśasvārthahīnasevāsambandhidṛṣṭāntāḥ itastataḥ varttante | purāṇeṣu svārthaśūnyasevāyā mahatī maryādāsti, sevādharmo hi paramaguṇatvena vivicyate | purāṇeṣu ayaṁ guṇaḥ na kevalaṁ sādhūnāṁ citteṣu api tu nimnaprāṇināṁ hṛdayeṣu vartate | karttavyabodhena saha ātithyādisevā sarveṣāṁ hindūnāṁ sādhāraṇaguṇatvena vivicyate | kartavyabodho jāyate dayākaruṇānubhavāt | ayaṁ bodho na svalpasthāyī, kintu hinducaritre'vicchedyo guṇaḥ | atra hindūnāṁ mūlyabodhaḥ pratiphalito bhavati |

pūrvapuruṣāṇāṁ muktaye bhagīrathasya sahanaśīlatā tathā dhīratā svārthaśūnyasevāyāḥ karttavyabodhasya ca ādarśaṁ sthāpayati | atra sādhusulabhe dayā ca karuṇā ca vartete |

brahmāṇḍapurāṇasya 80 tame'dhyāye naitikamūlabodhamavalambya nītikathā dṛśyate | avarajīvānāṁ hṛdayeṣu api kartavyabodhaḥ karuṇābhāvaśca śanaiḥ śanaiḥ praveśaṁ labhete | sā ghaṭanā atīva vismayāvahā ca marmasparśinī ca yadā vayaṁ paśyāmaḥ - yo vyādhaḥ vihagamithunaṁ pāśabaddhamakarot tasyaiva kṣudhāyai puruṣo vihagaḥ ātmāhūtiṁ dātumudyato'bhavat | samagravyāpāramavalokya sa niṣādo nirvāk tathā āścaryānvito'bhavat | asmin paryāye sādhāraṇānāmapi janānāmīdṛśaḥ svabhāvaḥ sādhāraṇa eva | 

bauddhaśāstrasya mate cittamuktiḥ katipayaguṇasamūhāya bhavati | yo bhikṣuḥ sādhuḥ arthāt yasya cittaṁ sampūrṇaṁ muktaṁ sa kati guṇānarjayati | so'śubhaṁ svapnaṁ na paśyati, sa gāḍhanidrāṁ gacchati | sa bhayaśūnyo bhavati, na ko'pi naraḥ vā paśuḥ vā tamapakartuṁ śaknoti, devāstaṁ rakṣanti (tatra daivānugrahe snehabhāvo vartate), agnistaṁ dagdhuṁ na śaknoti, sa paramopalabdhiṁ vinaiva maraṇāt paraṁ brahmapadaṁ labhate |

sarvopari, sahānubhūtiḥ karuṇā ceti guṇadvayaṁ dūḍhadhyānena saha samparkitam, tathāpi taddvayaṁ dhyānamagnatāyā na phalam |

yasyātmopalabdhiḥ sañjātā sa bhavacakrāt punarjanmmo vā muktaḥ | asya paryāyasya lābhāya karuṇā hi avyavahito hetuḥ, nirāsaktiśca ānuṣaṅgikaṁ, hetutva vrajati|

karuṇā gūḍhadhyānasyāparā mūrttiḥ | kintu abhyāsakārī yadā tapasyāyāṁ kramaśaḥ unnatiṁ sādhayati tadā tasya hṛdaye karuṇābhāvo jāyate | antime paryāye'rthāt nirvāṇasya paryāye sannyāsī sāmpūrṇyena niṣkāmo bhavati | jāgatikasya vastusamūhasya kṣaṇikatāyāṁ tathā asāratāyāṁ sa sacetano jāyate | asmin samaye abhyāsakārī pratikūladṛśyaghaṭanācaritrādiṣu pratikriyāṁ na karoti |

yo janmasūtreṇa asīmaṁ prema labhate'thavā yasya premamayaṁ hṛdayamasti sa svalpakālena duṣṭamanobhāvaṁ niyantuṁ śaknoti | tataśca yadi sa yatate, sa kramaśa unnatiṁ kartuṁ śaknoti |

cāndrāyaṇavratadineṣu mahātmanaḥ guroḥ śiṣyā manasi sarveṣāṁ jīvānāṁ kṛte premakaruṇāmayaṁ hṛdayaṁ poṣayanti |

muktikarṣaṇāt manaḥ virodhiśaktiprabhāvāt muktaṁ jāyate | manasa īdṛgdaśāyāṁ manaḥ kartsnyena mālinyamuktaṁ tiṣṭhati | tādṛśe manasi karuṇā, sahānubhūtaḥ, ānandaḥ, samavṛttitā cetyādayaḥ guṇā virājante | tadā brahmasājuyyaṁ sambhavati |

karuṇāyā dhyātmakaṁ karṣaṇaṁ kṣatikarapariveśe pratikriyākaraṇāya viśeṣeṇa phalapradam | premṇo dhyānātmakaṁ karṣaṇaṁ krodhaṁ pratihataṁ kartuṁ viśeṣata upayogi | samavṛttitāyāḥ dhyātmakaṁ karṣaṇaṁ tṛṣṇāyā viruddhe pratikriyākaraṇāya viśeṣeṇa prayojanatvaṁ vrajati | ete upadeśāḥ sāmājikakalyāṇasādhanāya anupreraṇāṁ dadati | 

sādhāraṇā janāḥ vṛkṣaropaṇāya, setunirmāṇāya, kṛpakhananāya gṛhahīnebhya āśrayasya dānāya upadiśyante | atra karuṇā duḥkhārtatāyāḥ kṛpāyāśca vicchinnā bhavet | arthāt dhyātā puruṣaḥ kadāpi na paraduḥkheṣu kṛpānubhavenānupreritaḥ bhavet, yena sa paraduḥkhaṁ vā parakaṣṭaṁ dūrīkartumagrasaro bhavati | dhyātuḥ pakṣe karuṇāyā ayaṁ bhāvaḥ satataṁ svābhāviko bhavet yainānupreritaḥ san sannyāsī apareṣāṁ duḥkhaṁ dūrīkartumāgacchati | 

dhyātuḥ svābhāvikī pravṛttiḥ prāyeṇa rakṣayituḥ pravṛttiriva bhavet |

paurāṇikakathākārāṇāṁ sādhūnāmiyaṁ svābhāvikī pravṛttirāsīt | te kadāpi kutrāpi vā svābhāvikapravṛttiviruddhaṁ karma nākurvan | teṣāmāsīt dhyānātmikī tathādhyātmikī śaktiḥ | tayā te'dbhutaṁ karma kartuṁ samarthā āsan | tathāpi te tacchakteḥ apaprayogaṁ na cakruḥ | te janahitāyaiva alaukikaṁ karma kṛtavantaḥ | teṣāṁ komalaṁ hṛdayaṁ snehabhāvasya āśrayasthalam | snehaḥ eva tebhyo janasevāyai preraṇāṁ dadāti | svecchā tiṣṭhatu vā na tiṣṭhatu vā te karuṇātmakapravṛttivaśāt janahitakaraṁ kāryaṁ sādhayanti | muneḥ saubhareḥ ākhyāne snehabhāvaṁ sahānubhūtiśca nirdiśyete | taddvayaprabhāvāt sa svayaṁ sundarataruṇarūpaṁ dhṛtvā pakṣapātahīnavyavahāreṇa sarvāsāṁ bhāryāṇāṁ tṛptiṁ vidhadhāti sma | skandapurāṇasya kasmiṁścidākhyāne putrāya kārttikeyāya pārvatyāḥ apūrvamātṛsneho'smābhiḥ dṛśyate | viṣṇupurāṇe vayaṁ paśyāmo yat kena prakāreṇa bhagavān viṣṇuḥ snehāt garuḍasyācaraṇaṁ svābhāvikamakarot |

bauddhānāṁ mate dhyātuḥ sahānubhūta ānandaḥ, prema, karuṇā ca tadaiva nirdoṣatvaṁ vrajanti yadā dhyātā nirvāṇamārgasya caturthaṁ paryāyamaupagacchati | asmin paryāye samavṛttitā dhyātuḥ pakṣe atīva vāstaviko vyāpāraḥ | 

antardṛṣṭikarṣaṇena krodhāt, śatrubhāvāt, asantoṣāt lobhāt ca muktiḥ jāyate | purāṇamapi ātmopalabdhaye dhyānasyopari gurutvaṁ sthāpayati, anyavidhayā praceṣṭayā prayojanaṁ na bhavati |

bauddhaśāstre upadeśo dīyate yat ācāryasyopadeśaiḥ dhyātāraḥ teṣāmindriyāṇāṁ śaktiṁ vardhayiṣyanti | tataśca samādhiyogena antardṛṣṭiḥ puṣṭiṁ gacchati | premasamavṛttitādīnām īpsitavastūnāṁ siddhiḥ asthāyinī | kintu yadā dhyātā dhyānayogena antardṛṣṭeḥ upari sthāpyate tadā krodhatṛṣṇādivirodhibhāvā svata eva dūraṁ gacchanti |

manmayī upalabdhiḥ śreṣṭhatvasyāsane sthāpitā | yadyapi bauddhaśāstreṣu navadīkṣitānāṁ kṛte tanmayī praceṣṭā upadiśyate, tathāpi teṣāṁ pakṣe manmayī upalabdhiḥ api upayogitvaṁ vrajati | ayaṁ vyāpāraḥ sampūrṇaṁ navadīkṣitasya mānasikīṁ sthitiṁ tathā jīvanaṁ prati tasya manobhāvamapekṣate | kintu sarvadaiva karuṇākarṣaṇamavaśyameva karttavyam |

sattāsu manaḥsthāpane tathā manaḥpoṣaṇe karuṇābhāvasya antarbhuktistiṣṭhati | asya bhāvasya siddhau ānandamayaḥ rasa āvirbhāvati | antardṛṣṭiṁ vinā sthāpanaṁ poṣaṇaṁ tathā ānandānubhavanamiti sahāvasthitamānasikakarmatrayaṁ manasi apṛthaktvena avibhājanīyatvenānubhūyate | antardṛṣṭau satyāṁ mānasikavyāpāratrayamadaḥ pṛthak pṛthak prakāśate, pṛthak pṛthak ca kāryaṁ karoti | sacetanamānasakṣetrasya gatiśīlatayā ayaṁ vyāpāraḥ sambhavati | yadā etattrayaṁ dhyānayogena samanvitabhāvena prativimbitaṁ bhavati tadā sthirapariveśasya kṣaṇikatā, bhaṅguratā, asthiratā ca upalabhyante | sarve viṣayāstadā duḥkhamayāḥ kaṣṭamayāḥ svatantrāḥ śūnyamayā iva yoginaḥ nikaṭe pratibhānti | asmin paryāye svārthaśūnyaḥ san yogī sampūrṇāṁ muktimicchati | sa tāṁ muktiṁ paśyati nirvāṇadaśāyāmeva | tannirvāṇaṁ punarjanmaśṛṁkhalāt dūre tiṣṭhati | tadā sa sampūrṇakaruṇāyāṁ sthāpito bhavati | idameva mūlaṁ tattvaṁ bauddhadarśanasya |

paurāṇikasādhūnāṁ karuṇāsahānubhūtimahattvādayo guṇāḥ āsan | evaṁvidhā bahavo dṛṣṭāntā asmābhiḥ dṛśyante |

sādhāraṇataḥ, sahānubhavasya mahatī anubhūtiḥ tīvrātmīyatābodhājjāyate | kintu ṛṣīṇāṁ kṣetreṣu svata eva tādṛśī'pekṣikatā phalavatī na bhavati, yataḥ ṛṣaya ātmānaṁ jānanti, jagataḥ prakṛtāṁ sattāṁ pratyakṣīkarvanti, tathā ca te teṣāṁ pṛthagastitvaṁ vismaranti | phalaśrutau te sarvābhiḥ sattābhiḥ saha ātmamatāṁ svīkṛtya aparānubhūtaṁ duḥkhaṁ nijavadanubhavanti |

karuṇāsahānubhūtisamparkito'pūrvo dṛṣṭāntaḥ matsyapurāṇe dṛśyate | tatra kumbhīrākrāntabālakaṁ prati śivabhāryāyā umāyāḥ sahānubhūtiḥ karuṇā ca prativimbite | rājarṣīṇā bharatenāpi avarajīvān prati karuṇā kṛtā | vayametadākhyānaṁ viṣṇupurāṇe paśyāmaḥ |

abhiyojanasya bhāvāt kṣamānubhavo jāyate - yā kṣamā aparādhinaṁ janamuddiśya kriyate | purāṇeṣu ṛṣibhiḥ aparādhinaṁ prati dayāyāstathā kṣamāyāḥ pradarśanamadhikṛtya vṛttāntā bāhulyena dṛśyante | 

purāṇānāmākhyāne vayaṁ paśyāmo yat kaścidṛṣiḥ karuṇāvaśāt uccāritamabhiśāpamapanayati | kūrmapurāṇe kasmiṁścidākhyāne vayaṁ paśyāmo yat muninā gautamena uccāritaśāpasambhūtadaṇḍasya hrāsaḥ kṛtaḥ |

evaṁ vayaṁ paśyāmaḥ - vaidikasya tathā paurāṇikasya darśanasya mataiḥ saha bauddhadarśanasya matānāṁ niviḍaṁ sānnidhyaṁ vartate | tat sānnidhyamubhayordarśanayormadhye anyonyātmīyatvaṁ sūcayati | ubhayordarśanayormadhye asmin cāritrike sambandhe sati hindubhiḥ daśāvatāreṣu anyatamāvatāratvena buddhadevaḥ svīkṛtaḥ iti | 

----------